मम नाम द्युवन् इति। मम आयुः अष्टादश संवत्सराणि। अहं क्रिस्त संवत् २००४ अप्रिल मासे चतुर्थ्यां, विक्रम संवत् २०६१ च शक संवत् १९४४ व चैत्र शुक्लपक्षे चतुर्दश्यां जातः। अहं बेङ्गलूरु नाम नगरं मध्ये जातः।

बेङ्गलूरु

अधुना इदं नगरे एव निवसामि अहं। एतत् कर्नाटक राज्ये अति पप्रमुखः प्रधाननगरी अस्ति। एतत् कर्नाटक राजयः जम्बुद्वीपे स्थित भारतवर्षस्य एकः प्रदेशस्य नामः। मम जीवनस्य बहुतर भागं मया अत्र एव नगरे निवसितः।

मम माता संस्कृत भाषायाः आसक्ता। सा बहु अन्वेषणम् कृत्वा मम नाम द्युवन् इति नामकरणं कृतवती। एतत् नामस्य अर्थः सूर्यः अथवा सविता इति। मम कुटुम्बः कर्नाटक राज्ये स्थित कोडगु नाम्ना प्रान्तत् च केरल इति भारतवर्षस्य राज्यात् अपि आगतः। पूर्वं मम कुटुम्बः कृषीं कृत्वा आयः अर्जनं कुर्वन् जीवनं यापयति स्म। यदा विद्यभ्यसः उपलब्धः प्रप्यः च अभवत् तर्हि मम कुतुंभस्य जनाः वृत्तिं कर्तुं आरब्धवन्तः प्रायः अर्धशतकं यावत् पूर्वं। मम पितामही पितामहः च प्रथमं बेङ्गलूरु नगरं आगत्य यन्त्रगृहे कार्यं कर्तुं आरब्धवन्तौ। मम माता पिता च एतत् नगरे एव जातौ शिक्षा प्रप्तौ च। ताः उद्योगसंस्थयं बहु संवत्साराणि कार्यं कृत्वा अधुना कोडगु प्रान्ते स्थित अस्माकं कुटुम्बस्य कर्षितः कृत्रिमवनस्य पालम् कुर्वन्ति। मम गृहे कुटुम्बस्य जनाः कोडवा[१] भाषायाः अथवा कन्नड भाषायाः वार्तालापं कुर्वन्ति।

कर्नाटक संगीतकाराः

मम प्राथमिक शिक्षणं संपूर्णानि पञ्चदश संवत्सराणि एकायं संस्थायां एव अभवत्। बेङ्गलुरु पुरे स्थित पद्मनाभ नगर नाम्ना उपनगरे मम विध्यलयः आसीत। नगरस्य अन्येषां विध्यालयनां तुलने मम विध्यालयः विशालः प्रकृत्या पूर्णः च आसीत्। दशमः श्रेणीं पर्यन्तं मया विज्ञान विषयाः अधीताः। तत् पश्चात् मया मानवीय च सामाजिक विज्ञान संबद्धाः विषयाः उद्धृताः।

मम एकः अनुजः अपि अस्ति। सः मम तुलनाय त्रीणि संवत्सराणि कनीयः। तस्मिन् क्रीडनं खेलाम् प्रति आसक्थिः अस्ति। तत् मम असक्तेः विपरीततः अस्ति। मया रुचिः अधिकेषु बौद्धिकेषु प्राज्ञेषु च विषयेषु अस्ति। पुस्तकानि पठितुं मम बहु रोचते। मया दन्तकथाः इव कथा सहित्यम् पूर्वं बहु पठ्यते। अधुना तत् सह अकाल्पनिकम् सहित्यम् च एव पठितुं रोचते मया। अहं सर्वदा कञ्चित् एव हि पुस्तकं पठन् अस्मि। अधिकतया अहं आङ्ग्लभाषायां लिखितानि पुस्तपानि पठामि यतः मया प्राथमिक भाषा अङ्ग्लभाषा मया शिक्षणं एतत् एव भाषायां अभवत् च। कदाचित् कन्नड भाषायां हिन्दी भाषायां च अपि लिखितानि पुस्तकानि पठितुं शक्नोमि करोमि अपि।

मयि भाषायां विषये अति कौउतुहलम् रुचिः च अस्ति। मया विशेषतया भारतवर्षस्य भाषाः रोचते। अतः अहं यथाशक्ति एतत् देशस्य भाषाणां अध्ययनं कर्तुं ज्ञानं लब्धुं इछामि। मया संस्कृतं तमिल् हिन्दी कन्नड तेलुगु च भाषाणां ज्ञानं प्राप्तः न्यूनतः तथापि।

मया यथा पूर्वं उक्तं सामाजिक विज्ञाने रोचते। इतिहास अर्थशास्त्र राजकीयं[२] समाजशस्त्रम् इति आदि विषयेषु मम रुचिः अस्ति। भारतवर्ष देशस्य संधर्बे एतेषां विषयाणां मया शोधं करणीयं इति मम इच्छा। अहं संगीतं प्रति बहु स्नेहं करोमि। पूर्वं मया आङ्ग्ल संगीतः चल चित्र संगीतः[३] च बहु श्रुतः। अध्यतन कालात् क्रिस्त २०२० सम्वत्सरस्य महामर्याः[४] पश्चात् मया शास्त्रीय संगीतः लोक संगीतः च अधिकः रोचते। मया अधुना मुख्यतः कर्नाटक संगीतः श्रूयते यस्मिन् त्यागराज वेन्कट कवि[५] पुरन्दर दास च इति आदि मम प्रियाः रचनाकाराः सन्ति। मया चलच्चित्राणि दृष्टुं अपि बहु रोचते। रहस्यपूर्ण रोमाञ्चकारी हास्यत्मक च चलच्चित्राणि मया अतीव प्रियः। आङ्ग्ल भाषायाः चलच्चित्राणि सह अहं हिन्दी कन्नड तेलुगु तमिल् मलयालं मराठि इति आदि भारतवर्षस्य भाषायाः अपि चलच्चित्राणि पश्यामि।

क्रैस्ट विश्व विध्यालयः

क्रैस्ट विश्व विध्यालयः[६] मम जीवनस्य केवल द्वितीयः एव शिक्षा संस्था अस्ति। सर्वं नवीनं इति विश्व विध्यालयं सम्मिलितुं पूर्वं अहं भीतः किन्तु उत्साहितः आसम्। अत्र आगम्य शीघ्रे मम मित्राणि अभवन्। वादविवादं प्रश्नोत्तरी साहित्यिकं इति आदि च समूहाः यत् मम प्रिय गतिविधयः कुर्वन्ति तत् तु मया लब्धः।

  1. https://www.omniglot.com/writing/kodava.htm
  2. https://www.britannica.com/topic/political-science
  3. https://www.discogs.com/style/bollywood
  4. https://www.britannica.com/science/COVID-19
  5. https://venkatakavi.org/
  6. https://www.christuniversity.in/
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230909dyuvan/sandbox&oldid=485890" इत्यस्माद् प्रतिप्राप्तम्