हिमाचलप्रदेशराज्यम्

उत्तरभारते एकम् राज्यम्
(हिमाचल प्रदेश इत्यस्मात् पुनर्निर्दिष्टम्)

हिमाचलप्रदेशराज्यम् भारतस्‍य उत्तर भूभागे विद्यमानं किञ्चन राज्यम् । यत् राज्यस्य राजधानी शिमला अस्ति । अस्मिन् प्रदेशे द्वादश जनपदाः सन्ति । अस्य क्षेत्रविस्तीर्णं ५५६७३ व॰कि॰मी॰। अधिकमस्ति हिमाचलप्रदेशः देवभूमिः इति नाम्ना अपि प्रसिद्धः । क्षेत्रे अस्मिन् आर्याणां प्रभावः ऋग्वेदकालादपि पुरातनः वर्तते । आङ्ग्लगोरखायुद्धात् परमिदं राज्यम् आङ्ग्लेयौपनिवेशकसर्वकारस्य अधीनं जातम् । सा.श. १९४८ तमवर्षस्य एप्रिल् मासस्य १५तमे दिने हिमाचलप्रदेशस्य उद्घोषणम् अभवत् । एतत् राज्यं समुद्रस्तरात् ४५० तः ६५००मी॰ परिमिते औन्नत्ये वर्तते ।

हिमाचलप्रदेशराज्यम्
भारतस्य भूपटे हिमाचलप्रदेशराज्यम्
भारतस्य भूपटे हिमाचलप्रदेशराज्यम्
हिमाचलप्रदेशराज्यस्य भूपटः
हिमाचलप्रदेशराज्यस्य भूपटः
देशः भारतम्
उगमः २५ जनेवरी १९२७
राजधानी शिमला
Largest city शिमला
Districts
Government
 • Governor आचार्य देवव्रतः
 • Chief Minister जयराम ठाकुरः
 • Legislature Unicameral(68 seats)
 • Parliamentary constituency 4
 • High Court Himachal Pradesh High Court
Area
 • Total ५५,६७३ km
Area rank 17th
Elevation
२,३१९ m
Population
 (2011)
 • Total ६,८५६,५०९
 • Rank 20th
 • Density १२३/km
Time zone UTC+05:30 (IST)
ISO 3166 code IN-HP
HDI increase 0.652 (medium)
HDI rank 3rd (2011)
Literacy 83.78%
अधिकृताः भाषाः हिन्दीभाषा, संस्कृतम्, पहाड़ी पञ्जाबीभाषा.
Website himachal.nic.in

शिमला (गिरिधाम) सम्पादयतु

पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्ग्लेयानां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिमला सुन्दरं गिरिधाम इति अतिप्रसिद्धम् अस्ति । "Queen of hills, Jewel of the orient" इति च प्रसिद्धम् अस्ति । सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगरम् अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र पैन् देवदारु ओक् इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति । (Mall) माल् मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः), चाडलुक् जलपातः, कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति । चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । चैल् नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति । नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।

भाक्राजलबन्धः सम्पादयतु

भारतसर्वकारस्य बृहत् रचनाकार्येषु विविधोद्देशयोजनासु एषः जलबन्धः अपि अन्यतमः अस्ति । सत्लज्नद्याः मार्गे एषः जलबन्धः अतीवव्ययेन निर्मितः अस्ति । पञ्जाबराज्ये जलसेचनकार्यार्थं ७४० पादोन्नतः जलबन्धः निर्मितः अस्ति । अनेन कृषिकार्ये महानुपकारः अभवत् । रात्रौ अत्र दीपालङ्कारं कुर्वन्ति । सायङ्काले वर्णमयदीपप्रकाशे अत्र अतीवसुन्दरं दृश्यं भवति ।

विमानमार्गः सम्पादयतु

देहलीश्रीनगरचण्डीगढनगरेभ्यः विमानसम्पर्कः अस्ति । विमाननिस्थानं २५ कि.मी दूरे अस्ति ।

धूमशकटमार्गः सम्पादयतु

काल्का-शिम्लान्यारोगेज् धूमशकटमार्गे (९६ कि.मी) विशेषधूमशकटयानं गच्छति । प्रवासकालः अतीवमन्दः,तन्नाम षट् घण्टात्मकः अस्ति । प्रवाससमये उभयतः अपि दृश्याणि अतीव सुन्दराणि सन्ति ।

वाहनमार्गः सम्पादयतु

चण्डीगढतः ११७ कि.मी । मनालीतः २८० कि.मी, देहलीतः ३८० कि.मी । वसत्यर्थम् आहारवसतिगृहाणि सन्ति ।

कालः सम्पादयतु

एप्रिल् मासतः अक्टोबरमासपर्यन्तम् अत्र आगमनाय उत्तमः कालः भवति । शीतकाले अतीव शैत्यं भवति ।

कुलुप्रपातः सम्पादयतु

पूर्वम् अस्य स्थानस्य "कुलन्तपित" इति नाम आसीत् । अस्य अर्थः निवासयोग्यस्य जगतः अन्तः इति । हिमालयस्य उन्नतस्थले १२१९ मीटर् उन्नतस्थाने स्थितं पर्वतस्थानम् एतत् । बियास्(व्यासनदी)नदीतीरे स्थितम् एतत् स्थानं मण्डलकेन्द्रमस्ति । अत्र फलवाटिकाः पैनवृक्षाः च अतीव सुन्दराः सन्ति । पर्वतारोहणं पादचारणं मीनानां ग्रहणं च अत्र मनोरञ्जनार्थं क्रीडारुपेण च जनानां कार्याणि सन्ति । एतस्य रजत ग्राम इति अपि नाम वर्तते । कुलुप्रदेशे दसरामहोत्सवं वैभवेण आचरन्ति । तदा जनाः काहलानि, तालवाद्यानि, शृङ्गवाद्यानि च गृहीत्वा स्थानीयदेवतायाः यात्रां कुर्वन्ति । प्रमुखाय देवाय रघुनाथाय वन्दनानि अर्पयन्ति । इतः बिजलीमहादेवमन्दिरस्य दर्शनमपि कर्तुं शक्यते । नग्गर (२४ कि.मी) मणिकर्ण (४५ कि.मी) इतरदर्शनीयस्थानानि सन्ति । मणिकर्णप्रदेशे उष्णजलनिर्झराणि सन्ति । नग्गर् पत्तनं पूर्वं राजधानी आसीत् । अस्मिन् दुर्गे राज्ञः निवासः प्रशासनम् इत्यादिकम् आसीत् । दुर्गसमीपे चतुर्भुजविष्णुदेवालयः, त्रिपुरसुन्दरीदेवालयः मुरलीधरकृष्णमन्दिरं च आकर्षकाणि सन्ति । शिवदेवालयः ११ शतके निर्मितः अस्ति ।

मार्गः सम्पादयतु

शिम्लातः २३५ कि.मी ।

मनाली (प्रपातनगरम्) सम्पादयतु

‘मनु’ इति शब्दतः मनाली इति नाम आगतम् अस्ति । पुराणानुसारं प्रलयकाले मनुमहर्षिः सप्तर्षिभिः सह अत्र नौकया आगतवान् । प्रपाते यदा जलं पूर्णमभवत् तदा उन्नते प्रदेशे स्थितवान् । अनन्तरं पुनः नवसृष्टिं कृतवान् । एकां नदीम् अत्रैव त्यक्त्वा गतवान् सा नदी मानरलु इति प्रसिद्धा अस्ति । मनालीप्रदेशे मनुमहर्षेः मन्दिरम् अस्ति । अत्र स्थितः हिडिम्बादेवालयः धुङ्ग्रिटेम्पल् नाम्ना ख्यातम् अस्ति । वसिष्ठगुहा इति स्थाने उष्णजलनिर्झरः अस्ति । जगत्सुख (६ कि.मी), अर्जुनगुम्फ्(गुहा), नेहरुगुम्फ, सोलाङ्ग्, उपत्यका (१४. कि.मी) रोहताङ्ग्पास् (५६कि.मी) इत्यादिस्थानानि दर्शनीयानि सन्ति । बियास्नद्याः शिलासु प्रवहणदृश्यं मनमोहकमस्ति । हिमपर्वतेभ्यः पर्वतशिखराणां दर्शनं मनालीप्रदेशस्य वैशिष्ठयम् अस्ति । मनालीस्थाने शीतकाले ग्रीष्मकाले च विविधाः क्रीडाः प्रचलन्ति । स्कीयिङ्ग्, हेलीस्कीयिङ्ग् मौण्टेनियरिङ्ग्, कियाकिङ्ग्, हैकिङ्ग् इत्यादयः । युवजनानां जनप्रियं ‘हनिमून् प्लेस्’(मधुचन्द्रस्थानम्) विवाहानन्तरीयप्रवासस्थानम् इति अस्य प्रसिद्धिः अस्ति ।

मार्गः सम्पादयतु

शिमलातः २३५ कि.मी ।

विमाननिस्थानम् सम्पादयतु

भुन्तार् इति

धूमशकटनिस्थानम् सम्पादयतु

चण्डीगढ समीपनिस्थानम् ।

वाहनमार्गः सम्पादयतु

जोगिन्दरनगरतः ४५ कि.मी । पठानकोटतः २८५ कि.मी । धर्मशालातः २१४ कि.मी । चण्डीगढतः ५१२ कि.मी । वसत्यर्थम् अनेकानि आहारवसतिगृहाणि सन्ति ।

काल्का-शिम्लाधूमशकटयानम् (K.S.R. Train) सम्पादयतु

शिम्लानगरं ये गच्छन्ति ते एतस्य विशिष्टस्य धूमशकटयानस्य प्रयाणम् अवश्यं स्मरन्ति । एतत् धूमशकटयानं सावधानेन गच्छत् ९६ कि.मी गमनाय षड्घण्टात्मकं समयं स्वीकरोति । पर्वतप्रदेशे वक्रमार्गे अस्य यानस्य गत्यर्थं न्यारोगेज् मार्गः निर्मितः अस्ति । क्रिस्ताब्दे १९०३ तमे वर्षे लार्ड कर्जन् नामकः आङ्गलाधिकारी एतत् यानम् आरब्धवान् । अस्मिन् याने प्रयाणसमये मनः उल्लसितं भवति । रोमाञ्चकारी अनुभवः अत्र भवति । शिवालिक् पर्वतप्रदेशे अस्य गमनम् अपूर्वम् अस्ति । चण्डीगढसमीपे स्थितात् काल्कानगरतः प्रयाणस्य आरम्भः भवति । सागरस्तरतः काल्कानगरं २२०० पादोन्नते स्थलेऽस्ति । ततः शिम्ला प्रति ७२६२ पादोन्नतं प्रदेश वक्रमार्गेण गच्छति । धूमशकटमार्गे अष्टादशनिस्थानानि सन्ति । सुरङ्गाः १०३ सङ्ख्याकाः, सेतवः ९८८ सन्ति । बारोगटनल् सुरङ्गमार्गः ३७५२ पादमितदीर्घः अस्ति । सेतवः इष्टिकाभिः निर्मिताः सन्ति । धूमशकटप्रयाणम् आह्लादकरं सुरक्षितं च अस्ति । मार्गे सेवफलवृक्षाणां दर्शनं भवति । मार्गः यदि हिमावृतः भवति तदा स्नोकर् यन्त्रेण हिमम् निष्कासयन्ति । एतत् धूमशकटयानं विश्वे एव अतिविशिष्टमिति गिन्नीस् बुक् आफ् रैल् एण्ड् फ्याक्ट्स् इत्यत्र वर्णितम् अस्ति ।

मार्गः सम्पादयतु

चण्डीगढतः काल्का प्रति प्रयाणम् । काल्कातः K.S.R. Train

मणिकर्ण – भारतस्य सेबभूमिः उष्णनिर्झरस्थान सम्पादयतु

हिमाचलप्रदेशराज्ये स्थितम् एतत् स्थानम् अनेकाश्चर्याणां अद्भुतस्थलमस्ति । उपरि वनभागे सवत्र भूप्रदेशे अतीव शीतलं वातावरणम् अस्ति । किन्तु अधः उष्णजलनिर्झराणि सन्ति । बदरीनाथः केदारनाथः इत्यादिप्रदेशेषु अपि एतादृशानि निर्झराणि सन्ति । हिमालयपर्वतश्रेण्यां पार्वतीप्रपाते दक्षिणभागे ४५ कि.मी गत्वा एतत् स्थान प्राप्तुं शक्यते । एतत् स्थानं अपूर्वम् अस्ति । एतस्य दर्शनार्थं यात्रिकाः विज्ञानिनः च कुलूहलेन आगच्छन्ति । अत्र पुराणकथा एवम् अस्ति । एकदा शिवः पार्वती च अत्र आगत्य स्थातुं निर्धारं कृतवन्तौ । निर्झरे स्नानं कर्तुं पार्वत्याः गमनसमये वस्त्रैः साकम् एकं वज्रं स्थापितवती । शेषनागः सर्पः तत् वज्रम् अपहृत्य भूमिं प्रविश्य पातालं गतवान् । पार्वती यदा स्नानं कृत्वा आगता तदा वज्रं न दृष्टवती । वज्रार्थं शिवं प्रार्थितवती । शिवः तृतीयं नयनम् उद्घाट्य वज्रं प्राप्तुम् इष्टवान् । शिवस्य तृतीयनयनस्य उद्घाटनेन विश्वं दग्घं भवति इति भीताः देवाः शोषनागं वज्रं समर्पयितुं प्रार्थितवन्तः । वज्रं प्राप्य पार्वती सन्तुष्टाभवत् । किन्तु शिवस्य कोपेन तत्रत्यं जलम् उष्णम् अभवत् । इदानीमपि तत्र जलम् अतीव उष्णम् एवास्ति । हिन्दवः सिक्खधर्मीयाः च अत्र यात्रार्थम् आगच्छन्ति । श्रीरामचन्द्रदेवालयः, सप्तस्तरीयं गुरुद्वारं च अत्र निर्मितानि सन्ति । सदा अत्र गुरुग्रन्थसाहेबस्य पठनं प्रचलति । सायं वाद्यैः साकं भजनं प्रचलति । अत्रत्यजले उष्णता९४.५ सेण्टिग्रेड भवति । तेन जलेनैव स्नानं भोजनं चायकरणं च अत्र भवन्ति । अनेन जलेन चर्मव्याधिः अपगता भवति । अत्र आगन्तु अतीव श्रमः अनिवार्यः अस्ति । सन्धाकालिका पूजा अत्र विशिष्टा ।

धूमशकटमार्गः सम्पादयतु

पठानकोट समीपस्थं धूमशकटनिस्थानम् अस्ति । धर्मशालातः जोगीन्दरनगरात् च गन्तु शक्यते ।

वाहनमार्गः सम्पादयतु

कुलुतः ४० कि.मी । मनालीतः ८० कि.मी । वसत्यर्थम् अत्र अतिथिगृहाणि सन्ति ।

बारोग् सुरङ्गः सम्पादयतु

‘काल्कासिम्ला’ विशिष्टः धूमशकटमार्गः अस्ति । तत्र प्रायः २ कि.मी दीर्घः सुरङ्गमार्गः मध्ये आगच्छति । बारोग् नामकः अभियन्ता । एतत् निर्मितवान् । एषः सुरङ्गमार्गः ३३ तमः अस्ति । क्रिस्ताब्दे १९०० -१९०३ मध्ये एषः सुरङ्गः रचितः अस्ति "UNESCO" संस्था एतत् विश्वपारम्पारिकस्थानानां पट्टिकायां योजितवती अस्ति । दशनिमेषान् यावत् सुरङ्गे एव प्रयाणम् भवति ।

वीथिका सम्पादयतु

बाह्यानुबन्धः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हिमाचलप्रदेशराज्यम्&oldid=483457" इत्यस्माद् प्रतिप्राप्तम्