१८६८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे जर्मनीदेशीयः वैद्यः अडाल्फ् कुस्माल् नामकः अवनमं न भवति तादृशं नालं मुखद्वारा उदरपर्यन्तं सम्प्रेष्य "एण्डोस्कोपि" तन्त्रस्य आविष्कारम् अकरोत् । सः तं प्रयोगं यः लवित्रं गिलति स्म तादृशस्य कस्यचित् जनस्य उपरि अकरोत् ।
अस्मिन् वर्षे सस्यशरीरक्रियाशास्त्रस्य स्थापकः जूलियस् वान्स्याक्स् आदर्शं पठ्यपुस्तकं सस्यानां विषये अलिखत् ।
अस्मिन् वर्षे फ्रान्स्देशीयः लूयि लार्टिट् नामकः इतिहासपूर्वकाले यूरोप्-देशे "पेलियोलिथिक्"युगस्य उत्तरार्धे विद्यमानस्य "क्रोम्याग्नान्"मानवस्य अस्थिपञ्जरं संशोधितवान् ।

जन्मानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे जनवरिमासस्य १२ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य हासनमण्डलस्य अरकलगूडुउपमण्डलस्य "रुद्रपट्टण" नामके ग्रामे (इदानीं तत् स्थानं मैसूरुमण्डले अस्ति) संस्कृतपण्डितः श्यामशास्त्री जन्म प्राप्नोत् ।

एप्रिल्-जून् सम्पादयतु

अस्मिन् वर्षे जून्-मासस्य १४ दिनाङ्के रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् आस्ट्रियादेशस्य वियेन्नानगरे जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८६८&oldid=411508" इत्यस्माद् प्रतिप्राप्तम्