रघुनाथमन्दिरं भारतस्य जम्मू- कश्मीरराज्यस्य जम्मू-नगरे स्थितं हिन्दुमन्दिरम् अस्ति । अत्र सप्त हिन्दुमन्दिराणां परिसरः अस्ति । रघुनाथमन्दिरस्य निर्माणं १८३५ तमे वर्षे प्रथमेन डोगराशासकेन महाराजागुलाबसिंहेन तदनन्तरं तस्य पुत्रेण महाराजरणबीरसिंहेन १८६० तमे वर्षे डोग्राशासनकाले सम्पन्नम् । मन्दिरमूर्तीनां जटिलतायां बहवः देवताः सन्ति, परन्तु मुख्य देवता रामः अस्ति - विष्णुस्य रघुनाथ अवतार इति अपि ज्ञायते । सर्वेषु सर्पिलगोपुरेषु सुवर्णयुक्ताः शिखराः सन्ति । तीर्थानां भित्तिषु स्थिताः आलम्बाः सूर्यशिवसहिताः ३०० तः अधिकैः सुनिर्मितैः देवदेवीनां प्रतिमाभिः अलङ्कृताः सन्ति, परन्तु तेषु अधिकांशः मुख्यतया रामकृष्णयोः जीवनकथाभिः सह सम्बद्धः अस्ति मुख्यतीर्थस्य १५ पटलेषु चित्राणि रामायण, महाभारत, भगवद्गीतायाः विषयेषु आधारितानि सन्ति | मन्दिरपरिसरस्य विद्यालयः, पुस्तकालयः च अस्ति यत्र सारदालिप्याः संस्कृतपाण्डुलिपिनां महत्त्वपूर्णः संग्रहः सहितं अनेकभारतीयभाषासु ६००० पाण्डुलिप्याः संरक्षणं भवति ।

२००२ तमे वर्षे अस्मिन् मन्दिरे आतङ्कवादीनां आक्रमणद्वयं दृश्यते स्म, मार्च-नवम्बर-मासेषु यदा इस्लामिक-उग्रवादिनः ग्रेनेड्-इत्यनेन, अन्धविवेकी-गोलीकाण्डेन च आक्रमणं कृतवन्तः, यस्य परिणामेण २० भक्ताः मृताः, ४० तः अधिकाः घातिताः च अभवन् [१]

स्थितिः सम्पादयतु

तवीनद्याः उत्तरदिशि जम्मूनगरस्य पुरातनभागे अस्य मन्दिरसङ्कुलस्य समासे 350 मीटर (1,150 फ़ुट) जनाः सन्ति उच्चम् अस्ति। अस्य नगरस्य मार्ग-रेल-वायुसेवाभिः सुसम्बद्धम् अस्ति । राष्ट्रियराजमार्गः १ ए जम्मू-नगरात् गच्छति, देशस्य सर्वैः भागैः सह सम्बध्दयति । जम्मू-नगरे उत्तररेलमार्गे जम्मू-तवी-नामकं रेलस्थानकं वर्तते, यत् भारतस्य प्रमुखनगरैः सह सुसम्बद्धम् अस्ति । अस्मात् स्टेशनात् दिल्ली, मुम्बई, चेन्नै, कोलकाता, अमृतसर - देशेभ्यः एक्स्प्रेस् रेलयानानि प्रचलन्ति | जम्मूविमानस्थानकं भारतस्य अनेकनगरेषु यथा दिल्ली, लेह, श्रीनगर इत्यादिषु विमानयानानि चालयति ।

इतिहास सम्पादयतु

जम्मू-नगरस्य शिवालिक-शासकानाम् शासनकाले १७६५ तमे वर्षे अनन्तरं जम्मू-प्रदेशे मन्दिरनिर्माण-कार्यक्रमेषु वृद्धिः अभवत्, १९ शताब्द्याः आरम्भपर्यन्तम् अपि एषा कार्या अभवत् । शासकाः इष्टकानां सर्पिलरूपेण मन्दिराणि निर्मितवन्तः, प्रत्येकं गोपुरं सिखारस्य (उदयमानस्य गोपुरस्य) आकारेण उज्ज्वलकलशैः मुकुटं युक्तम् आसीत् । एतादृशं एकं मन्दिरसङ्कुलं १८२२ तमे वर्षे (१८३५ तमे वर्षे अपि उल्लिखितम् [२] ) जम्मू-नगरस्य शासकेन गुलाबसिंहेन स्वस्य गुरुबाबाप्रेमदासाय समर्पितं । [३] अस्य निर्माणं १८६० तमे वर्षे तस्य पुत्रेण महाराजा रणबीरसिंहेन सम्पन्नम् । [२] परन्तु ब्राह्मणलिपिना (तकरीमन्दिरस्य प्रवेशद्वारे) एकस्य शिलालेखस्य अनुसारं गुलाबसिंहस्य भ्राता ध्यानसिंहस्य श्रेयः १८२७ तमे वर्षे महन्तजगन्नाथस्य सम्मानार्थं मन्दिरस्य निर्माणस्य श्रेयः दत्तः । [३]

पुस्तकालय, धार्मिक विद्यालय सम्पादयतु

रणबीरसिंहस्य शासनकाले मन्दिरसङ्कुलेन पाठाला (विद्यालयः) उद्घाटितः यस्मिन् सर्वेषां जातिवर्गस्य छात्राणां स्वागतं भवति स्म । अस्मिन् मन्दिरे ६००० पाण्डुलिपिभिः सह पुस्तकालयः अस्ति । एतानि प्रायः पुस्तकालयेन नियुक्तैः लेखकैः उन्नीसवीं शताब्द्यां निर्मिताः प्रतिलिपाः आसन्, सारदामूलग्रन्थात्, देवनागरीभाषायां, विक्रयणार्थं न उपलब्धानां पाण्डुलिप्याः [४] १९ शतके शारदालिप्यां एकदर्जनं दुर्लभाः संस्कृत-बर्च-वल्कलचिह्नानि कौतुकं जनयन्ति स्म । स्टीन इत्यनेन सुझाते संग्रहे वैदिकसाहित्यं, व्याकरणं, कोशः, गद्यशास्त्रं, संगीतं, अलंकारः, काव्यं, नाटकं, दंतकथां, धर्मसूत्रं, मीमामसा, वेदान्तं, सांख्यं, योगः, न्यायः, वास्तुकला, न्यायः, ज्योतिषः, पुराणः, भक्तिः, तन्त्रः च सन्ति । [५]

सिंहः अनुवादकेन्द्रस्य वित्तपोषणं कृतवान्, यस्मिन् अरबी - फारसी -ग्रन्थानां संस्कृतभाषायां अनुवादस्य प्रयासः अपि अन्तर्भवति स्म । ज़ुत्शी इत्यस्य मते अस्याः अन्तरधर्मस्य उपक्रमस्य प्रशंसा तस्य समकालीनैः कृता । [६]

रघुनाथमन्दिरं कश्मीरीपरम्परायाः हिन्दु-बौद्धग्रन्थानां बृहत्तमेषु संग्रहेषु अन्यतमं शारदालिपिनां पाण्डुलिपिनां महत्त्वपूर्णं विद्वान् स्रोतः अस्ति । रघुनाथमन्दिरं अत्र स्थापितानां पाण्डुलिपिनां अङ्कीकरणस्य उपक्रमस्य प्रारम्भिकः प्रवर्तकः आसीत्, भारतस्य अन्येभ्यः भागेभ्यः प्राचीनपाण्डुलिपीनां अङ्कीकरणार्थं इगङ्गोत्री- उपक्रमस्य आरम्भं कृतवान् [७]

आतङ्कवादी आक्रमण सम्पादयतु

२००२ तमे वर्षे मार्चमासस्य ३० दिनाङ्के प्रथमवारं आतङ्कवादीसमूहः ग्रेनेड्-इत्यनेन विपण्यक्षेत्रे आक्रमणं कृत्वा मन्दिरं प्रविश्य तत्रैव गोलीकाण्डं कृतवान् । सुरक्षाबलाः तान् परितः कृतवन्तः । चतुर्णां सुरक्षाबलानाम्, द्वौ आतङ्कवादिनः च सहितं दश जनाः मृताः, बहवः घातिताः च अभवन् । द्वितीयः आक्रमणः २००२ तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के अभवत् यदा हिन्दुजनाः मन्दिरे पूजां कुर्वन्ति स्म; लश्कर-ए-तैबा-बम्ब-प्रहारकैः एतत् आक्रमणं कृतम्, तस्य परिणामेण १३ भक्ताः मृताः, ४० तः अधिकाः घातिताः च अभवन् ।


मूलानि सम्पादयतु

  1. Amy Waldman (November 25, 2002), 10 Killed in Attack on Temple in Kashmir, The New York Times
  2. २.० २.१ Harappa.
  3. ३.० ३.१ Warikoo2009.
  4. {{Cite book| title= Catalogue of the Sanskrit manuscripts in the Raghunatha Temple library of His Highness the Maharaja of Jammu and Kashmir. Prepared for the Kashmir state council by M.A. Stein, ...|last=Stein|first=Aurel|date=1894|publisher=Nirnaya-Sagara Press|url= https://archive.org/details/JammuKashmirSteinManuscriptInRaghunathaTempleOfMaharaja/page/n19%7Clocation=Bombay%7Cpage=%7Cpages=introduction, iv and note 2|language=English|format=|oclc=459043967|chapter-url=}
  5. {{Cite book| title= Catalogue of the Sanskrit manuscripts in the Raghunatha Temple library of His Highness the Maharaja of Jammu and Kashmir|last=Stein|first=Aurel|date=1894|publisher=Nirnaya-Sagara Press|url= https://archive.org/details/JammuKashmirSteinManuscriptInRaghunathaTempleOfMaharaja/page/n11%7Clocation=Bombay%7Cpages=Section II and III|language=English|format=|oclc=459043967|chapter-url=}
  6. Zutshi 2004.
  7. eGangotri Manuscript Digital Archive Initiative, Raghunath Temple, Dharmartha Trust Initiative; Sri Rambira Raghunatha Temple Manuscript Library, Jammu, University of Tokyo, Japan
"https://sa.wikipedia.org/w/index.php?title=रघुनाथ_मंदिरम्&oldid=478261" इत्यस्माद् प्रतिप्राप्तम्