सदस्यः:Harsha.vardhan919/प्रयोगपृष्ठम्

कान्स्टण्टैन १
कान्स्टण्टैन प्रथमस्य मुर्तिः
कान्स्टण्टैन प्रथमस्य मुर्तिः

ब्रिटेनस्य शासकः

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]


कान्स्टण्टैन २
कान्स्टण्टैन द्वितीयस्य मुर्तिः
कान्स्टण्टैन द्वितीयस्य मुर्तिः

ब्रिटेनस्य शासकः

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]



कान्स्टण्टैन ३
कान्स्टण्टैन तृतीयस्य चित्रः
कान्स्टण्टैन तृतीयस्य चित्रः

ब्रिटेनस्य शासकः

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]




कान्स्टान्टिन प्रथम
कान्स्टान्टिन् प्रथमो वा फ्लाव्युस् वलेर्युस् औरेल्युस् कोन्स्तन्तीनुस्

विख्यातो राजनेता।


can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxविदेशीयाः]]



can't use in sandboxसारमञ्जूषा योजनीया‎]]





फलकम्:Infobox Cave कानेरीगुहाः- बौद्धशिक्षणकेन्द्रम् क्रिस्ताब्दस्य द्वितीयशतकस्य मध्यभागे बौद्धभिक्षवः सन्यासिनः एताः गुहाः निर्मितवन्तः । तत्रैव ते तपः आचरितवन्तः, अध्ययनं योगं च कृतवन्तः । अत्र आहत्य १०९ गुहाः सन्ति । तृतीया गुहा ८६x४० पादचतुरस्रमिता विशिष्टा च अस्ति । विशिष्टं बौद्धशिक्षणकेन्द्रमेतत् आसीत् । एकादशशतकं यावत् अत्र गुहासु अध्ययनं प्रवर्तते स्म । अत्र स्थितानि शिल्पानि, प्राचीनभारतस्य शिल्पकलायाः उदाहरणानि सन्ति ।

मार्गः सम्पादयतु

मुम्बयीराष्ट्रियोद्यानतः ४ कि.मी । मुम्बयीतः ४५ कि.मी

चित्रशाला सम्पादयतु

can't use in sandboxमहाराष्ट्रराज्यस्य प्रेक्षणीयस्थलानि]] can't use in sandboxमहाराष्ट्रस्य ऐतिहासिकस्थानानि]] can't use in sandboxमहाराष्ट्रराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]




Harsha.vardhan919/प्रयोगपृष्ठम्
 
भर्जितानि काफीबीजानि
 
काफिफलस्य अन्तः दृश्यमानं काफीबीजम्
 
पक्वानि काफीफलानि
 
विक्रयणार्थं सज्जीकृतं काफीबीजम्
 
काफीसस्यम्
 
सिद्धं काफीपेयम्

एतत् काफीबीजं भारते अपि वर्धमानस्य काफीसस्यस्य वैशिष्ट्यम् । एतत् काफीबीजम् अपि सस्यजन्यः आहारपदार्थः । एतत् काफीबीजम् आङ्ग्लभाषायां Coffee Bean इति उच्यते । अनेन काफीबीजेन एव काफीचूर्णं निर्मीयते । तेन काफीचूर्णेन काफीपेयं निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पीयते । अनेन काफीचूर्णेन निर्मीयमाणं काफीपेयं जगति एव अत्यन्तं जनप्रियं पेयम् अस्ति । अनेन काफीचूर्णेन २००३ तमे वर्षे निर्यातवस्तुषू विश्वे एव षष्ठं स्थानं प्राप्तम् अस्ति । आरम्भस्य पञ्चस्थानानि क्रमशः गोधूमेन, रागीधान्येन, सोयाधान्येन (निष्पावप्रभेदः), तालतैलेन, शर्करया च प्राप्तम् अस्ति ।

एतत् काफीसस्यं द्विविधं भवति । अराबिकं तथा रोबस्टं चेति । अराबिकवंशस्य काफीसस्यस्य वर्धनं प्रथमम् इतियोपिया मध्ये कृतम् । तथैव रोबस्टवंशस्य वर्धनम् अद्यतन-उगाण्डदेशे कृतम् । रोबस्टवंशस्य काफीबीजानि अत्यधिकप्रमाणेन "केफीन्"-अंशयुक्तानि भवन्ति । एतेषां रोबस्टवंशस्य काफीबीजानां भर्जनावसरे कश्चन विभिन्नः गन्धः अपि उत्पद्यते । अराबिकवंशस्य काफीबीजानि एव प्रसिद्धानि जनप्रियाणि च ।

काफीसस्यस्य बीजानि संस्कृत्य एव काफीचूर्णं निर्मातव्यं भवति । प्रथमं काफीफलानि उत्पाटनीयानि, अनन्तरं तेभ्यः फलेभ्यः बीजानि पृथक् करणीयानि । ततः तानि बीजानि शुष्कीकरणीयानि । तदनन्तरं तानि बीजानि भर्जयित्वा चूर्णं सज्जीक्रियते । काफीबीजानां भर्जनस्य आधारेण काफीपेयस्य रुचिः निर्धारिता भवति । भर्जनेन बीजे तैलस्य उत्पत्तिः भवति । तथैव कतिपयः आम्लाः अपि उत्पद्यन्ते । तस्मात् एव कारणात् काफीपेयं विशिष्टां रुचिं गन्धं च प्राप्नोति । फिल्टर्-काफीपेयनिमित्तं अतिसूक्ष्मचूर्णं न क्रियते । "क्षणसिद्ध"-काफीनिमित्तं अतिसूक्ष्मकूर्णं सज्जीक्रियते ।

बह्वीषु संस्कृतिषु अनेन काफीपेयेन प्रमुखं स्थानं प्राप्तम् अस्ति । दक्षिणभारते तु गृहम् आगतेभ्यः अतिथिभ्यः काफीदानम् अतिथिसंस्कारस्य अङ्गभूतम् । कुत्रचित् काफीपेयं निषिद्धम् अपि आसीत् । १६ शतके मेक्का सदृशेषु देशेषु एतत् काफीपेयम् उत्तेजनकारकम् इति निषिद्धम् आसीत् । १७ शतके इङ्ग्लेण्ड्देशे काफीपेयं राजकीयविद्रोहिभिः केवलम् उपयुज्यते इति निषिद्धम् आसीत् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

can't use in sandboxपेयानि]] can't use in sandboxपाकशास्त्रसम्बद्धाः स्टब्स्]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]





Kavrepalanchok
काभ्रेपलाञ्चोक जिल्ला
 
काभ्रेपलाञ्चोमण्डलम्
 
देशः     नेपालदेशः
विकासक्षेत्रम् Central (Madhyamanchal)
अञ्चलम् Bagmati
Headquarters Dhulikhel
Area
 • Total फलकम्:Infobox settlement/metric/mag
Population
 (2011)
 • Total ३,८१,९३७
 • Density २७०/km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)

काभ्रेपलाञ्चोकमण्डल् नेपालदेशस्य बागमती अञ्चले अवस्थितं एकं मण्डलं वर्तते ।

विवरणम् सम्पादयतु

अत्रापि दर्शनीयम् सम्पादयतु

आधाराः सम्पादयतु

बाह्यानुबंधाः सम्पादयतु

can't use in sandboxनेपालदेशः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]