पाकिस्थानम्
निर्देशाङ्कः : ३०° उत्तरदिक् ७०° पूर्वदिक् / 30°उत्तरदिक् 70°पूर्वदिक्
पाकिस्थानम् (उर्दू: پاکستان, पाकिस्तान्; आङ्ग्ल: Pakistan), आधिकारिकरूपेण इस्लामीकगणतन्त्रपाकिस्थानम् (उर्दू: اسلامی جمہوریۂ پاکِستان, इस्लामी जुम्हूरियाह् पाकिस्तान्; आङ्ग्ल: Islamic Republic of Pakistan), जम्बुद्वीपे कश्चन देश: अस्ति। अस्य जनसङ्ख्या - २२६ मिलियन् (२२.६ कोटिः), राजधानी - इस्लामाबाद्, अन्य नगराणि - लाहोर, कराची, पेशावरम्, क्वेट्टा, मुल्तानम्।
पाकिस्थानस्योत्तरे अफगानिस्थानम्, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे ईरानं (पारस्यं) सन्ति। एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत। अतः पाकिस्थानम् आर्याध्युषितम अभवत्। तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरं।
सम्बद्धाः लेखाःसंपादित करें
उल्लेखाःसंपादित करें
- ↑ "The State Emblem". Ministry of Information and Broadcasting, Government of Pakistan. Archived from the original on 1 July 2007.
- ↑ "Pakistan Population 2021 (Live)".
- ↑ ३.० ३.१ ३.२ "World Economic Outlook Database, October 2020". IMF.org. International Monetary Fund.
- ↑ Loureiro, Miguel (28 July 2005). "Driving—the good, the bad and the ugly". Daily Times (Pakistan). Archived from the original on 10 January 2012.
उद्धरणे दोषः : <ref>
"lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/>
अङ्कनं न प्राप्तम्