पाकिस्थानम्
(पाकिस्तानम् इत्यस्मात् पुनर्निर्दिष्टम्)
पाकिस्थानम् (उर्दू: اسلامی جمہوریۂ پاکِستان), (आङ्ग्ल: Islamic Republic of Pakistan) जम्बुद्वीपे कश्चन देश: अस्ति। जनसंख्या - १५० मिलियन् । राजधानी - इस्लामाबाद। अन्य नगराणि - लाहोर, कराची, पेशावर, क्वेट्टा, मुलतान फलकम्:Md
पाकिस्थानस्योत्तरे अवगाणस्थानं, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे पारस्यञ्च (पारस्यं) सन्ति।एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत।अतः पाकिस्थानम आर्याध्युषितम अभवत।तक्षशीलानगर्यासीत पाकिस्थानस्य प्राचीनं समृद्धं नगरं।