दक्षिणजम्बुद्वीपः

जम्बुद्वीपस्य दक्षिणभागः

दक्षिणजम्बुद्वीपः (हिन्दी: दक्षिण एशिया, आङ्ग्ल: South Asia) जम्बुद्वीपस्य दक्षिणक्षेत्रम् अस्ति, यत् भौगोलिक-सांस्कृतिकपदयोः परिभाषितम् अस्ति । अस्मिन् क्षेत्रे अफगानिस्थान[२], नेपाल, पाकिस्थान, बाङ्गलादेशः, भारत, भूटान, मालाद्वीपः, श्रीलङ्का देशाः विद्यते । स्थलाकृतिकतया अस्मिन् भारतीयपट्टिका-प्रधानता वर्तते, दक्षिणेन सिन्धुमहासागरेण, हिमालयं-काराकोरं-पामिरं तथोत्तरे च बहुधा परिभाषितम् । अमूनदी यत् हिन्दुकुशपर्वतस्य उत्तरतः उत्तिष्ठति, वायव्यसीमायाः भागं भवति । भूमौ (घटीवत्) दक्षिणजम्बुद्वीपः पश्चिमजम्बुद्वीपेन, मध्यजम्बुद्वीपेन, पूर्वजम्बुद्वीपेन, आग्नेयजम्बुद्वीपेन च परिसीमितः अस्ति ।

दक्षिणजम्बुद्वीपः
South Asia (orthographic projection).svg
विस्तीर्णम् 51,34,641 किमी2 (19,82,496 वर्ग मील)
जनसङ्ख्या 1.94 बिलियन् (2020)
जनसङ्ख्यासान्द्रता 362.3 /किमी2 (938 /वर्ग मील)
राष्ट्रीयता दक्षिणजम्बुद्वीपीय
देशाः
अवलम्बिताः ब्रिटानीय हिन्दुमहासारप्रदेशः
भाषाः
समयवलयानि
अन्तर्जालस्य TLD .af, .bd, .bt, .in, .io, .lk, .mv, .np, .pk
बृहत्तमनगराः

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. जनसङ्ख्यानुसारं विश्वस्य शीर्ष १०० नगरक्षेत्रेषु
  2. अफगानिस्थानदेशः कदाचित् मध्यजम्बुद्वीपस्य भागः मन्यते । इस्लामिकगणराज्यं मध्य-दक्षिणजम्बुद्वीपयोः मध्ये अफगानिस्थानं सम्बन्धरूपेण मन्यते स्म ।
"https://sa.wikipedia.org/w/index.php?title=दक्षिणजम्बुद्वीपः&oldid=468309" इत्यस्माद् प्रतिप्राप्तम्