भीलीभाषा

पश्चिम-मध्यभारते प्रचलिता पाश्चात्यहिन्दु-आर्यभाषा

भीली (भीली: भीली, ભીલી) पश्चिम-मध्यभारते, राजस्थान-गुजरात-महाराष्ट्र-मध्यप्रदेश-राज्येषु प्रचलिता पाश्चात्यहिन्दु-आर्यभाषा अस्ति । भाषायाः अन्ये नामानि सन्ति भगोरिया, भीलबोली; अनेकाः प्रजातयः गारसिया इति उच्यन्ते । भीली भीलभाषासु सदस्या अस्ति, ये गुजराती-राजस्थानी-भाषायोः सम्बन्धिताः सन्ति । इयं भाषा देवनागरीलिपिप्रयोगेन लिख्यते ।

भीली
भीली, ભીલી
विस्तारः भारतम्
प्रदेशः दादरा नगरहवेली च दीव दमण च, मध्यप्रदेशः, गुजरात, राजस्थान, महाराष्ट्रम्
Ethnicity भीलजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
हिन्दु-यूरोपीय
लिपिः देवनागरी, गुजरातीलिपिः[१]
भाषा कोड्
ISO 639-3 variously:
फलकम्:ISO639-3 documentation – Bhili (Bhagoria, Bhilboli, Patelia)
फलकम्:ISO639-3 documentation – Adiwasi Garasia
फलकम्:ISO639-3 documentation – Rajput Garasia (Dungri)

भीली इति पदं द्राविडीयमूलम् अस्ति विल्, धनुषं जनान् निर्दिश्य यस्य अर्थः धनुः ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "ScriptSource - Bhili". आह्रियत १३ फरवरी २०१७. 
"https://sa.wikipedia.org/w/index.php?title=भीलीभाषा&oldid=468161" इत्यस्माद् प्रतिप्राप्तम्