वृत्तिसारूप्यमितरत्र (योगसूत्रम्)
सूत्रसारःसम्पाद्यताम्
व्यासभाष्यम्सम्पाद्यताम्
व्युत्थाने याश्चित्तवृत्तयस्तदवशिष्टवृत्तिः पुरुषः । तथा च सूत्रं—एकमेव दर्शनं, ख्यातिरेव दर्शनमिति । चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः ॥४॥
ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य—
सम्बद्धाः लेखाःसम्पाद्यताम्
बाह्यसम्पर्कतन्तुःसम्पाद्यताम्
विकिस्रोतसि वृत्तिसारूप्यमितरत्र (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |