अहमदाबाद

(Ahmedabad इत्यस्मात् पुनर्निर्दिष्टम्)

कर्णावती ( /ˈkərnɑːvət/) (गुजराती: અમદાવાદ, आङ्ग्ल: Ahmedabad)) उत अहमदाबाद-महानगरं गुजरातराज्यस्य अहमदाबादमण्डलस्य प्रशासनिककेन्द्रमस्ति । गुजरातराज्यस्य बृहत्तममेतन्नगरं भारतस्य महानगरेषु पञ्चमम् अस्ति । अस्य कर्णावती इति नामान्तरं प्रख्यातमस्ति । अत्र गान्धि-आश्रमः, 'सिदी-सैयदनी जाली', 'काङ्करिया'तडागः, साबरमती 'रिवरफ्रन्ट्' च प्रेक्षणीयस्थलानि सन्ति ।

कर्णावतीमहानगरम्

અમદાવાદ

Ahmedabad
'Manchester City of India'
कर्णावतीमहानगरम्
कर्णावतीमहानगरम्
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् अहमदाबादमण्डलम्
महानगरविस्तारः ४६४ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ५,५७०,५८५
Founded by सुल्तान् अहमद् शाह्
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body अहमदाबाद् म्युनिसिपल् कोर्पोरेशन्
 • महापौरः मीनाक्षी पटेल
 • उपमहापौरः रमेशः देसाई
 • म्युनिसिपल कमीशनर् गुरुप्रसादः मोहपतरा
Demonym(s) अमदावादी
Time zone UTC+५:३० (भारतीयमानकसमयः(IST))
पिनकोड
३८० ०XX
Area code(s) ०७९
Vehicle registration जीजे-१,जीजे-१८,जीजे-२७
साक्षरता ८६.६५%
भाषाः गुजराती, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website Ahmedabad Municipal Corporation
महात्मनः कर्मस्थली

इतिहासः सम्पादयतु

११ शताब्द्यां कर्णावतीनगरं परितः 'भील'वंशीयस्य 'आशावल'नामकराज्ञः राज्यम् आसीत् । पाटणपत्तनस्य 'सोलङ्की'वंशीयः राजा कर्णदेवः 'आशावल'राजानं पराज्य कर्णावत्याः अधिपतिः जातः । तत् स्थानम् अधुना मणिनगरम् इति नाम्ना प्रसिद्धमस्ति । 'सोलङ्की'वंशराजानः अत्र १३ शताब्दपर्यन्तं शासनं कृतवन्तः । ततः 'मुजाफ्फरदीन'वंशराज्ञां शासनम् आसीत् । कर्णावतीनगरनिर्माणस्य एका रोचकी कथा वर्तते ।

एकवारम् 'अहमद्'नामकः राजा साबरमतीनद्याः तीरे स्वश्वानेन सह अटन्नासीत् । सः श्वानः अत्यन्तः आक्रामकः, मदान्धश्च आसीत् । राजा अटन् अग्रे गतवान्, तस्मिन्नेव समये श्वानः एकस्य शशकस्य पृष्टे अधावत् । परन्तु राजा आश्चर्यचकितः जातः । शशकः निर्भयो भूत्वा श्वानोपरि एवाक्रमणं कृतवान् । शशकाक्रमेण भीतः श्वानः प्रत्यधावत्, शशकश्च तस्य श्वानस्य पृष्ठे धावन्नासीत् । एतत् दृश्यं दृष्ट्वा राजा अचिन्तयत्, "यदि अत्रस्थः एकः शशकः एतावत् निर्भयः, पराक्रमी चास्ति, तर्हि अत्रस्थानां जनानां विषये तु किं चिन्तनीयम् ? अहम् अत्रैव मम नगरस्य निर्माणं करिष्यामी"ति । एषा घटना १४११ तमे वर्षे घटिता आसीत् । तस्मिन्नेव वर्षे राजा अत्र नगरं निर्मापितवान् । नगरप्रवेशाय 'शेख अहमद्', 'गञ्जबक्षी काजी अहमद्', 'मलेक अहमद्', 'सुल्तान अहमद्' इत्याख्यानि चत्वारि द्वाराणि निर्मापितवान् । द्वाराणां निर्माणकार्यं १४१७ तमे वर्षे समाप्तं जातम् ।

'मुजाफ्फरदीन'वंशस्य शासनं १५७३ वर्षपर्यन्तम् आसीत् । पश्चात् मुघलवंशीयः राजा 'अक्बर' गुजरातराज्यस्य अधिपतिः जातः । तस्य आधिपत्ये व्यापारक्षेत्रे वृद्धिः जाता आसीत् । अतः कर्णावतीनगरं मुघलशासितेषु व्यापारकेन्द्रेषु मुख्यस्थानं प्राप्तवत् । व्यापारीकरणे सति कर्णावतीनगरस्थाः श्रेष्ठीजनाः बहु धनम् अर्जितवन्तः । ते इतः प्रस्तरैः निर्मितानि वस्तूनि यूरोप्-देशं प्रेषयन्ति स्म । तथा च कार्पास(cotton)वस्त्राणि, कौषेय(silk)वस्त्राणि अपि प्रेषयन्ति स्म । विश्वे क्लीतनी(Indigo,नील)सस्यस्य ९०% उत्पादनं कर्णावतीनगरस्य 'सरखेज'क्षेत्रे भवति स्म । अतः अस्योद्योगः कर्णावतीनगरस्य नियन्त्रणे आसीत् । व्यापारस्य अधिके प्रसारे सति नगरसीमाविस्तारस्य आवश्यकताम् अनुभवन्तः धनिकाः, नगरात् बहिः नवीनलघुक्षेत्राणां विकासं कृतवन्तः । 'नवरङ्गमिया'-'उस्मानखान'-'चेङ्गीसखान'नामकश्रेष्ठिनः क्रमेण 'नवरङ्गपुरा'-'उस्मानपुरा'-'मीठाखळी'क्षेत्राणां विकासं कृतवन्तः । तस्मिन्नेव काले मुघल-राज्ञैः उद्यानानि अपि निर्मापितानि आसन् । तानि अधुना 'शाहिबाग', 'अमराइवाडी', 'आम्बावाडी' इति नामभिः प्रख्यातानि सन्ति ।

१७५३ तमे वर्षे मराठाप्रदेशसैनिकौ दामजीगायकवाड-रघुनाथौ कर्णावतीनगरं स्वाधिकारे गृहीत्वा मुघलसाम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । ततः नगरस्य नवनिर्माणस्यापि आरम्भः जातः । १८१७ वर्षपर्यन्तं मराठाशासकैः सुचारुरीत्या साम्राज्यस्य वहनं कृतम् । परन्तु १८१८ तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः नगरं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य नगरस्य सञ्चालनं दृढतया कृतवन्तः । १९१५ तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तं, आङ्ग्लाः निग्रहरूपेण नगरसञ्चालनं कृर्वन्तः आसन् । परन्तु, आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं कर्णावतीनगरे भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत् । कोचरब-आश्रमात् स्थानान्तरं कृत्वा महात्मा सत्याग्रहाश्रमस्य स्थापनां कृतवान् । इतः 'दाण्डीकूच'द्वारा आङ्ग्लविरोधस्य आरम्भः जातः । अस्यां दाण्डीयात्रायां लक्षशः 'अहमदाबादी'जनाः भागं गृहीतवन्तः । ततः १९४२ तमे वर्षे 'भारतछोडो'-आन्दोलने बहवः 'अहमदाबादी'जनाः बलिदानं दत्तवन्तः ।

१९७० तमे वर्षे साबरमतीनद्यां यदा पूरः (Flood) आगतः, तदा ३८०० गृहाणि जलमग्नानि अभूवन्, सम्पत्तेः नाशः जातः, रोगैः बहवः जनाः मृताश्च । सर्वकारः ७.५ लक्षरूप्यकाणां हानिः निर्धारितवान् । एतस्याः प्राकृतिकहानेः पश्चात् नगरस्य व्यवस्थापुनःस्थापनाय महत्समयः जातः ।

पूर्वराजधानी कर्णावती सम्पादयतु

१९६० तमे वर्षे 'मे'मासस्य १ दिनाङ्के महाराष्ट्रराज्यात् भिन्ने जाते सति, गुजरातराज्यस्य राजधानी कर्णावतीनगरम् अभूत् । कर्णावती राजधानी आसीत्, अतः नवीनविश्वविद्यालयानां, संशोधनसंस्थानां च स्थापना जाताऽत्र । एवं कर्णावतीमहानगरं गुजरातराज्यस्य शिक्षणकेन्द्रं जातम् । यन्त्रशालानां, व्यापारीकरणस्य च विकासः अपि अधिकः जातः । पश्चात् १९८० तमे वर्षे सर्वकारः कर्णावतीनगरस्य एकं भागं पृथक्कृत्वा गान्धिनगरनामकं नवीननगरं घोषितवान् । ततः हरितनगरम् इत्युपाधिधातृ गान्धिनगरं गुजरातराज्यस्य राजधानी इति घोषणापि जाता । तथापि गुजरातराज्यस्य आर्थिकराजधानी तु कर्णावती एव ।

वीक्षणीयस्थानानि सम्पादयतु

स्थापत्यम् सम्पादयतु

कर्णावती ‘अहमद्-शाह’राज्ञः मुख्यनगरम् आसीत् । अतः तेन निर्मापितानि स्थापत्यानि अधिकानि सन्त्यत्र । 'सिदी-सैयदनी जाली' इति सुप्रसिद्धं यवनप्रार्थनास्थानं कर्णावतीनगरे अस्ति । तत्र प्रस्तरेषु कृताः शिल्पकलाः विश्वप्रसिद्धाः सन्ति । सरखेजक्षेत्रे ‘सरखेजरोजा’ इतीदं स्थापत्यकलायाः अद्भुतोदाहरणमस्ति । कर्णावतीनगरे जनाः स्वसम्प्रदायानुसारं भिन्नेषु संरक्षितस्थलेषु निवसन्ति स्म । यत्र 'देसाई'जनाः निवसन्ति, तस्य स्थानस्य ‘देसाईनी पोळ’ इति नाम । एवम् एकैकस्यापि वसतिप्रदेशस्य 'पोळ’ इति व्यवहारः । सर्वत्र ‘पोळ’-प्रवेशद्वारे रक्षणकक्षः भवति स्म । तथा च प्रत्येकस्मिन् 'पोळ'प्रदेशे एकस्मात् 'पोळ'स्थानात् अपरं 'पोळ'स्थानं गन्तुं गुप्तमार्गाश्च भवन्ति स्म । अधुना सम्प्रदायानुसारं विभाजनं नास्ति, परन्तु ‘पोळ’संस्कृतिः अखण्डास्ति ।

कर्णावतीमहानगरस्य एकं दृश्यम्

उद्यानानि सम्पादयतु

कर्णावत्याम् उद्यानेषु प्रप्रथमनाम 'ला'-उद्यानस्य(Law Garden) एव अस्ति । एतत् अतिप्रख्यातं तथा च बृहत् उद्यानमस्ति । ‘ला’ इति नाम न्यायमहाविद्यालयत्वात् अस्ति । एतस्योद्यानस्य कारणेन समीपस्थविस्तारस्य विकासः जातः । अधुना आबालवृद्धाः अत्रागत्य स्वश्रान्ततां दूरी कुर्वन्ति । विक्टोरिया-उद्यान-बालवाटिके अपि द्वे प्रसिद्धे उद्याने स्तः । विक्टोरिया-उद्यानं भद्रक्षेत्र(‘लालदरवाजा’)स्य दक्षिणदिशि अस्ति । अत्र विक्टोरियाराज्ञाः पुत्तलः (Statue) अस्ति । बालवाटिका कर्णावत्याः सर्वाधिकप्रसिद्धे ‘काङ्करीया’तडागे अस्ति । अत्र अधिकतया यात्रिकाः, युवानश्च गच्छन्ति । रात्रौ व्युत्प्रकाशन(Laser Light)कार्यक्रमः अपि भवत्यत्र । अन्यानि प्रमुखानि उद्यानानि परिमल-प्रह्लाद-‘लालदरवाजा’-उद्यानानि सन्ति । नगरे भिन्नेषु क्षेत्रेषु लघूद्यानानि सन्ति । यत्र नगरजनाः विहर्तुं गच्छन्ति ।

तडागाः सम्पादयतु

कर्णावत्याः प्रख्यातः मानवनिर्मिततडागः ‘काङ्करीया’तडागः अस्ति । एषः तडागः कर्णावत्याः मणिनगरक्षेत्रस्य पश्चिमे भागे अस्ति । अस्य तडागस्य निर्माणं १४५१ तमे वर्षे अभूत् । ‘कुतुब्-होज्’ इति नामान्तरमस्य । यदा एतस्य तडागस्य निर्माणं भवत् आसीत्, तदा एतस्मात् स्थलात् अधिकानि लघुप्रस्तराणि निर्गतानि । तेषां प्रस्तराणां नाम गुर्जरभाषायां ‘काङ्करा’ इति अस्ति । अतः अस्य नाम 'काङ्करीया' इति । वर्तुलाकारः एषः तडागः २.५ कि.मी. विस्तृतः अस्ति । पूर्वम् अत्र प्रवेशाय मूल्यं नासीत्, परन्तु पुनर्निर्माणानन्तरम् अन्तःप्रवेशाय १० रूप्यकाणि प्रवेशमूल्यमस्ति । बापुनगरक्षेत्रस्य लालबहादुरशास्त्रीतडागः निर्माणावस्थायाम् अस्ति । अन्येषां ३४ नवतडागानां निर्माणयोजना अस्ति । ह

साबरमती ‘रिवर्-फ्रन्ट्’ सम्पादयतु

साबरमती-‘रिवर्-फ्रन्ट्’ प्रकल्पः 'अहमदाबाद् म्युनिसिपल् कोर्पोरेशन्'द्वारा कार्याधीनः अस्ति । प्रकल्पाय १ कोटिरूप्यकाणां व्ययः भविष्यतीति पूर्वयोजनायां निश्चितम् । १०.४ कि.मी. यावत् साबरमतीनद्याः तीरे अस्य निर्माणं भविष्यतीति योजनास्ति । अत्र प्रवासनोद्योगः भवेत् तथा च नगरजनेभ्यः विहर्तुं स्थलं भवेत् इति प्रकल्पस्य मुख्योद्देशः अस्ति । एतस्मिन् स्थले पतङ्गोत्सवः मुख्यपर्व अस्ति, यत्र देश-विदेशतः जनाः आगच्छन्ति । अत्र सायङ्काले जनानां गमनमधिकं भवति ।

पर्वाणि सम्पादयतु

एवं तु गुजरातीजनाः पर्वप्रियाः सन्त्येव । परन्तु गुजरातराज्यस्य मुख्यनगरत्वात् अत्र पर्वाणाम् आयोजनं विशिष्टतया भवति । उत्तरायण-गरबानृत्य-दीपावली-होलीका-गणेशचतुर्थी-गुडीपडवा-ईद्-रथयात्रादिपर्वाणां भव्योत्सवः भवति । उत्तरायणपर्वणि पतङ्गोत्सवकार्यक्रमे २०१३ तमे वर्षे ९५ देशेभ्यः स्पर्धालवः भागं गृहीतवन्तः । गरबानृत्यं दशदिनानि यावत् चलति । एतेषु दशदिनेषु रात्रौ सर्वत्र गरबागीतानि एव श्रूयन्ते । रात्रौ ९ वादनतः प्रातः ५ वा ६ वादनपर्यन्तं गरबारसिकाः नृत्यमग्नाः एव भवन्ति । गरबानृत्यम् एतावत् प्रख्यातमस्ति यत्, लग्नप्रसङ्गेषु, उत्तरायणपर्वणि, शरदपूर्णिमायां, गणेशचतुर्थ्याम् अपि गरबानृत्यं कुर्वन्ति गुजरातीजनाः । जगन्नाथपुर्यां जगन्नाथमन्दिरे यथा रथयात्रोत्सवः भवति, तथैव कर्णावत्यामपि जगन्नाथयात्रा भवति ।

विक्षणीयस्थलानाम् आवलिः सम्पादयतु


कर्णावत्याः आकर्षककेन्द्राणि
 
 
 
 
 
साबरमती आश्रमः कर्णावत्याः पोळ इत्यस्य दृश्यम् सीदीसैयदनी जाली स्वामिनारायणमन्दिरम् - कालुपुरम् संस्कारकेन्दसङ्ग्रहालयः (पतङ्गसङ्ग्रहायलयः)

मार्गाः सम्पादयतु

विमानमार्गः सम्पादयतु

सरदार् वल्लभभाई पटेल-अन्तर्राष्ट्रियविमानस्थानकं मुख्यनगरात् १५ कि.मी. दूरे अस्ति । विदेशस्थितलण्डनादिनगरेभ्यः, भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च कर्णावतीनगराय वायुयानानि सन्ति ।

धूमशकटमार्गः सम्पादयतु

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः कर्णावतीनगराय धूमशकटयानानि सन्ति । मुख्यतः मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः सम्पादयतु

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः कर्णावतीनगराय 'बस'यानानि अपि सन्ति । मुख्यतः मुम्बई-देहली-हैदराबाद्पुणे-बेङ्गळूरु-जयपुरादिनगरेभ्यः 'बस'यानानि सन्ति ।

सम्बद्धाः लेखाः सम्पादयतु

साबरमती आश्रमः

गुजरातविश्वविद्यालयः

गुजराती साहित्यपरिषद्

गुजरातविद्यापीठम्

बाह्यानुबन्धः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अहमदाबाद&oldid=485052" इत्यस्माद् प्रतिप्राप्तम्