नागौर ( /ˈnɑːɡɔːrə/) (हिन्दी: नागौर, आङ्ग्ल: Nagaur) राजस्थानराज्ये स्थितस्य नागौरमण्डलस्य केन्द्रम् अस्ति । नागौर-नगरस्य स्थापना नागवंशिभिः कृता इति तस्य नाम्ना ज्ञायते [१] । एतस्य नगरस्य स्थापना द्वितीयायाम् उत तृतीयायां शताब्द्याम् अभवत् । यतो हि कुषाण-जनानां विरुद्धं नागवंशिनः आहताः अभूवन् । ततः वाकाटक-वंशीयाः, गुप्तवंशीयाः च सम्राजः तेषाम् उन्मूलनम् अकुर्वन् । अहिच्छत्रपुरं, नागपुरं, नागपट्टनम्, अहिपुरं, भुजङ्गनगरं च नागौर-नगरस्य नामान्तराणि ।

नागौर

Nagaur

नागण देस
नगरम्
नागौरदुर्गम् नागौर (Rajasthan)
नागौरदुर्गम्
नागौर is located in Rajasthan
नागौर
नागौर (Rajasthan)
Nickname(s): 
नागिणो
Coordinates: २७°१२′उत्तरदिक् ७३°४४′पूर्वदिक् / 27.2°उत्तरदिक् 73.73°पूर्वदिक् / २७.२; ७३.७३निर्देशाङ्कः : २७°१२′उत्तरदिक् ७३°४४′पूर्वदिक् / 27.2°उत्तरदिक् 73.73°पूर्वदिक् / २७.२; ७३.७३
देश)  India
राज्यम् राजस्थानराज्यम्
मण्डलम् नागौर
Government
 • Type लोकतन्त्रम्
 • Body मण्डलाध्यक्षः
 • सांसदः सी आर् चौधरी
 • collector dr.veena pradhan
Area
 • Total १७,७१८ km
Elevation
३०२ m
Population
 (2011)
 • Total ३३,४०,२३४
 • Density १९०/km
भाषाः
 • आधिकारिक्यः हिन्दी
 • स्थानिकाः मारवाडी
Time zone UTC+5:30 (IST)
Vehicle registration RJ-21
Website http://nagaur.rajasthan.gov.in/

नागौर-नगरस्य सुन्दरतायाः वर्णनं कुर्वन् मोहम्मद हलीम सिद्दीकी इत्येषः अलिखत्, प्रत्येकेन दृष्टिकोणेन नागौर-नगरम् अत्यन्तं सुन्दरं नगरम् आसीत् । नागौर-नगरात् २ माइल दक्षिणपूर्वदिशः सौन्दर्यं नागौर-नगरस्य मुख्याकर्षणम् आसीत् । एतत् नगरम् परितः काश्चित् दीर्घा भित्तिका आसीत् । तस्याः भित्तिकायाः दैर्घ्यं ४ माइल् आसीत् । तस्याः भित्तिकायाः औन्नत्यं प्रदेशानुसारम् आसीत् । कुत्रचित् सा भित्तिका २.५ फीट्, अन्यत्र ५ फीट्, अपरत्र १७ फीट् च उन्नता आसीत् । नागौर-नगरस्य षट्द्वाराणि आसन् । तेषु द्वारेषु त्रीणि दक्षिणदिशायाम्, चतुर्थद्वारम् उत्तरदिशायां, पञ्चमद्वारं पश्चिमदिशायां, षष्ठमद्वारं पूर्वदिशायां च आसन् । एतानि षड्द्वाराणि क्रमेण अजयमेरुद्वारं, जोधपुरद्वारं, नखासद्वारं, भायाद्वारं, देहलीद्वारं च प्रसिद्धानि । नागौर-नगरे अनेके देवनागरीलिप्या, फारसी-लिप्या च लिखिताः शिलालेखाः प्राप्यन्ते । नागौर-नगरात् अनेकाः देवमूर्तयः प्राप्ताः । ताः मूर्तयः नागौर-नगरस्य मन्दिरेभ्यः, गृहेभ्यः, समाधिस्थलेभ्यः, यवनप्रार्थनागृहेभ्यः च प्राप्ताः ।

भौगोलिकम् सम्पादयतु

नागौर-पत्तनं २७.२ उत्तराक्षांशे, ७३.७३ पूर्वदेशान्तरे च स्थितम् अस्ति । नागौरपत्तनस्य पूर्वदिशि जयपुरं, दक्षिणदिशि अजमेर-महानगरं, पाली-पत्तनं, जोधपुर-महानगरं च, पश्चिमदिशि जोधपुर-महानगरम्, उत्तरदिशि बीकानेर-नगरं, सीकरमण्डलं चास्ति ।

अहिच्छत्रपुरत्वेन नागौर सम्पादयतु

बिजौलिया-शिलालेखे सूचना प्राप्यते यत्, अहिच्छत्रपुरस्य वत्सगोत्रे उत्पन्नः वासुदेवाख्यः (चौहानवंशीयः राजा) सामन्तः शाकम्भर्याः शासकः अभवत् [२] । पृथ्वीराजविजयमहाकाव्ये वासुदेवस्य वर्णनं प्राप्यते यत्, एकदा सः आखेटाय वनम् अगच्छत् । तत्र विद्याधराख्येन गन्धर्वेण सह तस्य सम्पर्कः अभवत् । तस्य गन्धर्वस्य आशीर्वादेन वासुदेवः शाकम्भरीदेव्याः दर्शनं कर्तुं शक्तवान् । शाकम्भरीदेव्याः वरदानेन वासुदेवः लावणजलाशयं प्रापत् । यस्मिन् दिने वासुदेवः शाकम्भरीदेव्याः वरदानेन लावणजलाशयं प्रापत्, तस्यां रात्रौ शाकम्भरीदेव्याः मन्दिरे एव अशेत (शयनम् अकरोत्) । प्रातः यदा सः जागृतः, तदा सः शाकम्भरीदेव्याः दर्शनं कृत्वा राजधानीम् अगच्छत् [३]

कर्नल् जेम्स् टॉड् इत्यस्य गुरुः यतिः ज्ञानचन्द्रः 'माण्डल मेवाड' इत्याख्ये सङ्ग्रहे पञ्चविंशतिदेशानां राजधानीनाम् उल्लेखम् अकरोत् । तस्यां सूचौ अपि जाङ्गलदेशस्य राजधानी अहिच्छत्रपुरं प्राप्यते । सन्धुदेशे अहिच्छत्रपुराख्यस्य नगरस्य अवस्थितिविषये भैरणमत्ति-शिलालेखेऽपि उल्लिखितम् अस्ति [४] । इतिहासविदां मतानुसारं जाङ्गलप्रदेशस्य राजधानी अहिच्छत्रपुरम् आसीत् [५] । परन्तु पृथ्वीराजविजयमहाकाव्ये जयानकः वासुदेवस्य राजधान्याः नाम नोल्लिखितवान् । अतः इतिहासवित्सु वैमनस्यम् अस्ति यत्, चौहानवंशीयानां राजधानी अहिच्छत्रपुरं कुत्र आसीत् ? इति । सम्पूर्णे भारतवर्षे अहिच्छत्रपुराख्याः अनेके ग्रामाः विद्यन्ते । 'बॉब्बे गेजेटियर्' मध्ये अनेकेषां ग्रामाणां नाम अहिच्छत्रपुरं प्राप्यते [६] । अतः विवादः अधिकः उग्रः अभवत् । जनरल कनिंघम इत्यस्य इतिहासविदः मतानुसारम् अहिच्छत्रपुरम् उत्तरप्रदेशस्य रामनगरस्य पार्श्वे अस्ति । सः ग्रामः सद्यः अहिच्छत्रा इति प्रसिद्धः । सः ग्रामः बदाऊँ सदर इत्याख्यात् स्थलात् २० माइल् दूरे अवस्थितः [७] । परन्तु पृथ्वीराजविजयमहाकाव्ये उल्लिखितम् अस्ति यत्, वासुदेवस्य राजधानी लावणजलाशयस्य समीपे एव कुत्रचिदस्ति इति । एतस्य उल्लेखस्य आधारेण इतिहासविदः जनरल कनिंघम इत्यस्य मतस्य खण्डनम् अकुर्वन् [८]

जनरल कनिंघम इत्यनेन यः ग्रामः अहिच्छत्रपुरग्रामत्वे परिलक्षितः, तस्य ग्रामस्य भौगोलिकम् असातत्यम् उपस्थापयन् डॉ. गौरीशङ्कर हीरचन्द ओझा अलिखत्, सः अहिच्छत्रा-ग्रामः उत्तरपाञ्चालदेशस्य राजधानी आसीत् । स्वमतं समर्थयितुं सः चीन-देशीयस्य यात्रिणः हुएन्त्सङ्ग-महोदयस्य "सी-यी-की" इत्याख्यस्य पुस्तकस्य उल्लेखम् अकरोत् । यतो हि तस्मिन् पुस्तकेऽपि हुएन्त्सङ्ग-महोदयः अहिच्छत्रा-ग्रामम् उत्तरपाञ्चालदेशस्य राजधानीत्वेन उदलिखत् [९][१०]

डॉ. गौरीशङ्कर हीरचन्द ओझा-महोदयः वर्तमानं नागौरनगरम् एव अहिच्छत्रपुरत्वेन परिगणयति । यथा ओझा-महोदयः नागौर-नगरम् एव अहिच्छत्रपुरत्वेन परिगणयति, तथैव दीवान बहादुर हरविलास सारदा इत्येषः महोदयः अपि नागौर-नगरम् एव अहिच्छत्रपुरत्वेन परिलक्षति । तस्य तर्कः अस्ति यत्,

१. सामन्तराजस्य राजधानी अहिच्छत्रपुरम् आसीत् ।

२. शाकम्भरीलावणजलाशयस्य पार्श्वे एव नागौर-नगरम् अवस्थितम् अस्ति ।

३. अहिच्छत्रपुरं, नागौर इत्येतौ शब्दौ समानार्थकौ स्तः । नागपुरम् अर्थात् नागानां नगरम् इति भवति । तथैव अहिच्छत्रपुरस्यार्थः यस्य नगरस्य छत्रम् उत रक्षणं नागाः कुर्वन्ति इत्येव भवति ।

सारदा-महोदयस्य मतानुसारं प्राचीनकाले संस्कृतकविषु समानार्थकशब्दानाम् अधिकोपयोगस्य प्रथा आसीत् । यथा चन्द्रराजः बिजौलिया-शिलालेखे शशिनृपत्वेन [११] उल्लिखितः, तथैव नागौर-नगरस्य विषयेऽपि अभवत् इति ।

इतिहासः सम्पादयतु

६४७ ख्रीष्टाब्दात् पूर्वं चौहानवंशीयाः नागौर-नगरं स्वराजधानीत्वेन अघोषयन् । परन्तु ततः द्विशतं वर्षं यावत् तत्र कन्नौजराज्यस्य शासकानां राज्यम् आसीत् । ८५६ ख्रीष्टाब्दे तत्र डीडवाना-प्रदेशपर्यन्तं कन्नौजप्रदेशीयस्य महिरिभोजस्य शासनम् आसीत् [१२] । ततः १११२ ख्रीष्टाब्दोत्तरं गझनी-प्रदेशीयाः तुर्कजनाः नागौर-नगरे आधिपत्यम् अस्थापयन् । तदा नागौर-नगरे बहराम शाह इत्यस्य विश्वस्तः मोहम्मद बाल्हीम इत्येषः नागौर-दुर्गस्य जीर्णोद्धारम् अकारयत् । सः ततः तद्दुर्गमेव केन्द्रत्वेन उपयुज्य तत् दुर्गं परितः स्थितानि स्थानानि लुण्ठयितुं गच्छति स्म । यदा तस्य पार्श्वे लुण्ठितधनम् अधिकम् अभवत्, तदा तस्य सैन्यशक्तौ अपि वृद्धिः अभवत् । अतः सः नागौर-प्रदेशस्य सम्राट् भवितुम् इच्छति स्म । तस्मात्प्रागेव बहराम शाह इत्यस्य पुत्राः बहराम इत्यस्य हत्याम् अकुर्वन् । बहराम इत्यस्य हत्यानन्तरं तस्य उत्तराधिकारी भारतीयप्रदेशानां शासकत्वेन सालार हुसैन इत्येनं न्ययुङ्क्त । परन्तु ततः अर्णोराजः सालार हुसैन इत्येनं युद्धे पराजित्य नागौर-नगरं परितः स्थितं सम्पूर्णं प्रदेशं वैदेशिकेभ्यः मुक्तम् अकरोत् ।

अर्णोराजस्य काले गुजरातराज्यस्य शासकः जयसिंहः आसीत् । जयसिंहः नागौर-नगरं स्वाधीनं कर्तुम् इच्छति स्म । अतः सः नागौर-प्रदेशस्य उपरि आक्रमणम् अकरोत् । परन्तु यदा सः नागौर-नगरस्य समीपं प्रापत्, तदा तेन ज्ञातं यत्, नागौर-नगरे जैनाचार्यः देवसूरिमहाराजः राराजते इति । अतः सः स्वसेनया सह प्रत्यगच्छत् । परन्तु स्वल्पे काले एव सः पुनः नागौर-प्रदेशम् आक्रम्य नागौर-प्रदेशस्योपरि आधिपत्यम् अस्थापयत् । अर्णोराजेन सह युद्धे प्राप्तविजयः जयसिंहः स्वपुत्र्याः कञ्चनदेव्याः विवाहम् अर्णोराजेन सह अकारयत् । तयोः अर्णोराजकञ्चनदेव्योः पुत्रः सोमेश्वरः अभवत् । सोमेश्वरस्य पुत्रः अन्तिमहिन्दुराजत्वेन प्रसिद्धः भारतेश्वरः पृथ्वीराजः अभवत् ।

चालुक्यवंशीयस्य कुमारपालस्य गुरोः हेमचन्द्रसूरिमहाराजस्य नागौर-नगरेण सह घनिष्ठसम्बन्धः आसीत् । ११०५ ख्रीष्टाब्दे नागौर-नगरे जैनाचार्यः देवसूरिमहाराजः हेमचन्द्रसिरिमहाराजम् आचार्यत्वेन अघोषयत् । हेमचन्द्रसूरिमहाराजस्य पराशक्तिभिः वशीभूतः अर्णोरजस्य ज्येष्ठपुत्रः जगद्देवः अर्णोराजस्य हत्याम् अकरोत् । अर्णोराजस्य हत्यायाः अनन्तरं अजयमेरौ गृहयुद्धस्य आरम्भः अभवत् । तस्मिन् युद्धे विग्रहराजाख्यः अर्णोराजस्य अन्यपुत्रः ज्येष्ठभ्रातुः जगद्देवस्य वधम् अकरोत् । ततः विग्रहराजः अजयमेरोः शासकः अभवत् ।

यदा अजयमेरौ गृहयुद्धस्य स्थितिः आसीत्, तदा अवसरस्य लाभं स्वीकृत्य जैनाचार्येण हेमचन्द्रसूरिमहाराजेन नागौर-नगरे विहाराणां निर्माम् आरब्धम् । परन्तु यदा विग्रहराजः आचार्यस्य निर्माणकार्यविषये सूचनां प्रापत्, तदा सः तत् निर्माणकार्यं स्थगयितुम् आदेशम् अयच्छत् । विग्रहाराजः जैनाचार्यात् विहारस्य भूमिम् अपि अपाकर्षयत् । यदा कुमारपालः स्वगुरोः अपमानस्य समाचारं प्रापत्, तदा सः अण्हिलपाटण-प्रदेशात् विग्रहराजस्योपरि आक्रमणं कर्तुं नागौर-नगरं प्रतिष्ठत । परन्तु मार्गे एव चितौड-प्रदेशस्य समीपे विग्रहाराजेन सह तस्य घोरयुद्धम् अभवत् । तस्मिन् युद्धे चालुक्यसेनायाः उपरि आक्रमणं कृत्वा सज्जन-आख्यं दण्डनायकं विग्रहाजः अमारयत् । विग्रहराजः चालुक्यवंशीयानां गजसेनायाः उपरि आधिपत्यम् अस्थापयत् । तस्मिन् काले कुमारपालेन गुजरातराज्यं प्रति पलायनं कर्तुं प्रयासः कृतः । परन्तु कुमारपालस्य सर्वान्नपि सामन्तान् पराजित्य विग्रहराजः कुमारपालस्य प्रतिगमनस्य सर्वान् मार्गान् अवारोधयत् । विग्रहराजः चालुक्यसाम्राज्यस्य यान् सामन्तान् पराजयत, तेषु रकाब-नाडोल-जालोर-प्रदेशानां सामन्ताः अन्तर्भवन्ति । तस्मिन् युद्धे येन केन प्रकारेण कुमारपालः गुजरातराज्यं प्रापत् ।

विग्रहराजः जैनमतस्य विरोधी नासीत्, परन्तु सः हिन्दुधर्मस्य बलिदानेन जैनधर्मस्य प्रचारं कर्तुं नेच्छति स्म । सः जैनमतस्य विस्तारम् इच्छति स्म, परन्तु तस्य कृते हिन्दुधर्मस्योपरि कुठाराघातः न भवेत् इत्येव तस्य इच्छा आसीत् । कुमारपालस्य प्रस्तावः आसीत् यत्, सम्पूर्णे सपादलक्षसाम्राज्ये जैनधर्मस्य अनुशासनं भवदेति । कुमारपालस्य तं प्रस्तावं विग्रहराजः दृढतापूर्वकं निराकरोत् । परन्तु विग्रहराजः जैनाचार्यस्य धर्मघोषसूरिमहाराजस्य सम्माननं करोति स्म । अतः तस्य जैनाचार्यस्य इच्छानुसारं सम्पूर्णे सपादलक्षसाम्राज्ये एकादश्यायां तिथौ पशुवधाय निषेधः घोषितः विग्रहराजेन ।

११९२ ख्रीष्टाब्दे द्वितीयनरायनयुद्धे पृथ्वीराजस्य पराजयानन्तरं सम्पूर्णे सपादलक्षसाम्राज्ये तुर्कजनानाम् आधिपत्यं पुनः स्थापितम् अभवत् । अर्णोराजेन तुर्कजनेभ्यः यः नागौर-प्रदेशः स्वतन्त्रः कृतः आसीत्, सः पुनः तुर्कजनानाम् आधिपत्ये आसीत् । घोरी इत्यस्य आदेशेन ११९५ ख्रीष्टाब्दे नागौर-प्रदेशस्य शासकत्वेन मुहम्मद बख्तियार खल्जी इत्यस्य नियुक्तिः अभवत् । देहल्याः शासकः अल्तमश इत्येषः नागौर-प्रदेशे टङ्कशालाम् (mint) आरभत । तस्यां टङ्कशालायां देहल्याः शासकस्य नाम्ना मुद्रायाः निर्माणं भवति स्म । तस्यां मुद्रायां नागौर-नगरस्यापि नाम अङ्कितं भवति स्म [१३]

१२५३ ख्रीष्टाब्दे नागौर-नगरं खाने आजम बलबन इत्यस्य आधिपत्ये आसीत् । 'कामाख्यां रासा'-पुस्तकानुसारं मण्डोर-प्रदेशीयेन राठौड राव चूण्डा इत्यनेन नागौर-नगरस्योपरि आधिपत्यं स्थापितम् । ततः 'क्वमखां' इत्येषः यः हिसार-प्रदेशस्य शासकः आसीत्, तस्य खिदिर खां इत्यस्य च संयुक्तप्रयत्नेन राठौड राव चूण्डा इत्यस्य पराजयः अभवत् [१४]

नागौर-प्रदेशस्य विभागद्वयम् सम्पादयतु

पञ्चदश्यां शताब्द्यां नागौर-नगरस्य साम्राज्ये शम्स् खाँ दन्दानी इत्यस्य अधिकारः अभवत् । शम्स् खाँ दन्दानी इत्येषः गुजरातराज्यस्य शासकस्य जाफर खान इत्यस्य अनुजः आसीत् । शम्स् खाँ इत्येनेन नागौर-प्रदेशस्य जलाज खाँ खोखन इत्याख्यं शासकं पराजित्य नागौर-प्रदेशस्य शासनम् अपाहृतम् । १४११ ख्रीष्टाब्दात् शम्स् खाँ इत्येषः महाराणा मोकल इत्येनन सह युद्धरतः आसीत् । शम्स् खाँ इत्यस्य मरणोत्तरं तस्य पुत्रः फीरोज खाँ नागौर-प्रदेशस्य शासकः अभवत् । ततः फीरोज खाँ इत्येषः अपि महाराणा मोकल इत्येनेन सह युध्यमानः आसीत् ।

१४२८ ख्रीष्टाब्दे रचिते ॠङ्गिशिलालेखे उल्लेखः प्राप्यते यत्, महाराणा मोकल इत्यस्मात् फीरोज खाँ इत्येषः पराजितः इति [१५] । फीरोज खाँ इत्यस्य पराजयानन्तरं महाराणा मोकल इत्येनेन पुष्करक्षेत्रे सुवर्णतुलादानं कृतम् आसीत् । फीरोज खाँ इत्येषः स्वपराजयस्य प्रतिशोधाय हिसारप्रदेशीयेन ताज खाँ इत्येनेन, अहमद खाँ इत्यनेन च सह सन्धिम् अकरोत् । ततः फिरोज खाँ इत्येषः महाराणा मोकल इत्यस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे महाराणा मोकल इत्यस्य पराजयः अभवत् । मोकल इत्यस्य पराजयेन तस्य सेनायाः हस्तिषु, अश्वेषु च आक्रमणकारिणाम् आधिपत्यम् अभवत् [१६] । महाराणा मोकल इत्यस्य हस्तिनाम्, अश्वानां च विभाजनकाले ताज खाँ, फिरोज खां इत्येतयोः मध्ये युद्धम् अभवत् । तस्मिन् युद्धे फीरोज खाँ इत्यस्य मृत्युः अभवत् । ततः फीरोज खाँ इत्यस्य अनुजः मुजाहिद खाँ इत्येषः नागौर-प्रदेशस्य शासकः अभवत् । परन्तु केषुचिद्दिनेषु एव मुजाहिद खाँ इत्यस्य भ्रातृजः शम्स् खाँ द्वितीय इत्येषः चित्तौडप्रदेशीयेन महाराणा कुम्भा इत्येनन सह सन्धिं कृत्वा स्वपितृव्यस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे मुजाहिद खाँ इत्येषः पराजितः । ततः नागौरप्रदेशस्य विभागद्वयम् अभवत् । नागौर-प्रदेशाख्ये प्रथमे विभागे शम्स् खाँ द्वितीय इत्येषः शासनं करोति स्म । नागौर-प्रदेशस्य अपरभागे यस्मिन् साम्भर-नरायना-डीडवाना-नगराणि आसन्, तस्मिन् द्वितीये भागे मुजाहिद खाँ इत्यस्य शासनम् आसीत् ।

शम्स् खाँ (द्वितीय) इत्यस्य उत्तराधिकारी फीरोज खाँ (द्वीतीय) इत्येषः अभवत् । फिरोज खाँ (द्वितीय) इत्येषः १४८४ ई. पर्यन्तं नागौर-प्रदेशस्योपरि शासनम् अकरोत् । तस्य वंशजः अन्तिमशासकः मुहम्मद खाँ इत्येषः आसीत् । सः १४४८ ख्रीष्टाब्दात् १५२८ ई. पर्यन्तं नागौर-प्रदेशस्योपरि शासनम् अकरोत् ।

अन्यवंशीयानाम् आधिपत्यम् सम्पादयतु

साहित्यिकविवरणैः ज्ञायते यत्, नागौर-प्रदेशे कदापि लोदीवंशीयानाम् अपि शासनम् आसीत् इति । परन्तु तेषां शासनकालः अति स्वल्पः आसीत् । ततः १५३३ ई. पुरा एव नागौर-प्रदेशः सूरवंशीयानाम् दृढसाम्राज्यम् आसीत् । नागौर-प्रदेशे स्थिते एकस्मिन् यवनप्रार्थनागृहे (मस्जिद्) कश्चन शिलालेखः प्राप्यते । तस्मिन् उल्लिखितम् अस्ति यत्, सूरवंशीयेन इस्लाम शाह इत्यनेन १५३३ ख्रीष्टाब्दे यवनप्रार्थनागृहस्य निर्माणं कारितम् इति [१७]

सूरवंशस्य अवसानोत्तरं मुगघलवंशीयः अकबर इत्येषः नागौर-प्रदेशे आधिपत्यम् अस्थापयत् । सोऽपि नागौर-प्रदेशे अनेकेषां यवनप्रार्थनागृहाणां निर्माणम् अकारयत् । १५७२ ख्रीष्टाब्दे अकबर इत्येषः नागौर-प्रदेशस्य शासनं बीकानेर-प्रदेशीयाय रायसिंह राठौड इत्यस्मै नागौर-प्रदेशस्य शासनं प्रादात् । ततः शाहजहाँ इत्यस्य काले अमरसिंह राठौड इत्येषः नागौर-शासकत्वेन नियुक्तः अभवत् । १६४४ ख्रीष्टाब्दे अमरसिंहस्य मरणोत्तरमपि नागौर-प्रदेशे तस्य वंशजाः शासनम् अकुर्वन् । ततः अष्टादश्यां शताब्द्यां जोधपुरस्य शासकेन नागौर-प्रदेशः स्वराज्ये अन्तर्भावितः ।

जैनतीर्थत्वेन नागौर सम्पादयतु

प्राच्यकालादेव जैनधर्मस्य पवित्रस्थलत्वेन नागौर-नगरं परिगण्यते स्म । कालान्तरे नागौर-नगरे अनेकेषां जैनाचार्याणां, जैनश्रावकानां च आवागमनम् आसीत् । नागौर-प्रदेशे विकसितेन शिल्पकलायाः व्यापारेण चतसॄषु दिक्षु नागौर-प्रदेशस्य ख्यातिः व्याप्ता । तस्मिन् काले निर्मिताः धनिकानां प्रासादाः अद्यापि नागौर-प्रदेशस्य स्थापत्यकलायाः साक्ष्यं पूरयन्ति । नागौर-प्रदेशः जैनाचार्यस्य हेचन्द्रसूरिमहाराजस्य प्रियस्थलम् आसीत् । सः प्रकाण्डः वैयाकरणः अनेकेषां ग्रन्थानां रचनां नगरेऽस्मिन् अकरोत् ।

नागौरदुर्गम् सम्पादयतु

भारतीयशिल्पशास्त्रे दुर्गाणाम् अनेकानि प्रकाराणि प्राप्यन्ते । तेषु किञ्चन धन्वदुर्गम् अपि परिगण्यते । धन्वदुर्गाणि सम्पूर्णराजस्थाने केवलं नागौर-नगरे एव प्राप्यन्ते । मनुस्मृतेः सप्तमाध्यायस्य सप्ततितमे श्लोके धन्वदुर्गस्य व्याख्या प्राप्यते ।

धन्वदुर्गं महीदुर्गं अब्दुर्गं वार्क्षं एव वा ।

नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् । । ७.७० । । मनुस्मृतिः

तत्रैव उल्लेखः प्राप्यते यत्, धन्वदुर्गं परितः दशक्रोशं यावत् जलरहितस्थलं स्यादिति । अनेन स्पष्टं भवति यत्, मरुभूमौ यानि दुर्गाणि भवन्ति तानि धन्वदुर्गत्वेन परिगण्यन्ते । तत् धन्वदुर्गं द्विधा उक्तम् । निरुदकम्, ऐरिणञ्च । जलवनस्पतिविहीनायां मरुभूमौ विद्यमानं दुर्गं निरुदकम् उच्यते । राजस्थानस्य जेसलमेरदुर्गं, हनुमानगढ-स्थानस्य दुर्गं (भटनेरदुर्गं) च निरुदकदुर्गेषु अन्तर्भवतः । ऐरिणदुर्गम् अर्थात्, यत्र प्राच्यकाले जलं लावणिकं स्यात् । अतः नागौर-नगरस्य दुर्गम् ऐरिणदुर्गेषु अन्तर्भवति [१८] । राजस्थानराज्यस्य अधिकानि दुर्गाणि गिरिकायाः शिखरे विद्यमानानि सन्ति ।

नागौर-नगरस्य धन्वदुर्गः राजस्थाने अन्यत्र कुत्रापि न प्राप्यते । इतिहासविदां मतानुसारम् एतत् नगरं हडप्पा-संस्कृतेः नगराणां श्रेण्याम् अन्तर्भावयितुं शक्नुमः, परन्तु एतावता तस्मिन् परिप्रेक्ष्ये न किमपि संशोधनम् अभवत् । तथापि नागौर-नगरे, तं परितः च ये पुरातत्त्वावशेषाः प्राप्यन्ते, तैः सिध्यति यत्, एतस्मिन् प्रदेशे प्राच्यकाले नागवंशीयानां शासनम् आसीत् । नागौर-नगरस्य दुर्गस्य, वीथिकानां, मार्गाणां च विकासः नागवंशीयानां काल एव अभवत् ।

नागौरनगरस्य समीपे एकस्यां गिरिकायां किञ्चित् विशालदुर्गं विद्यमानम् अस्ति । प्राचीनकाले तत् दुर्गं अनेकेषु शक्तिशालिदुर्गेषु अन्यतमम् आसीत् । तस्य दुर्गस्य विस्तारः १ माइल् यावत् मन्यते । तस्य दुर्गस्य परिधिः द्वयोः प्राचीरयोः आच्छादितः अस्ति । दुर्गस्य बाह्यप्राचीरः पृथ्वीतलात् २५ फीट्-परिमितः उन्नतः, आन्तरिकप्राचीरः पृथ्वीतलात् ५० फीट्-परिमितः उन्नतः मन्यते । तौ प्राचीरौ पृथ्वीतले ३० फीट्-परिमितौ लम्बमानौ वर्तेते । तौ प्राचीरौ यावत् उन्नतां प्राप्नुवतः, तावत् तयोः उन्नतभागस्य लम्बता क्रमेण न्यूना भवति । एवं लम्बतायाः न्यूनतायाः कारणेन ३० फीट्-परिमितौ लम्बमानौ प्राचीरौ उन्नतभागे १२ फीट्-परिमितौ लम्बमानौ एव भवतः । दुर्गस्यास्य अष्टद्वाराणि सन्ति । षट्द्वाराणि अग्रभागे, द्वारद्वयं पृष्ठभागे च । तेषां द्वाराणां नामानि क्रमशः सिराई-द्वारं, विचलीद्वारं, सूरजद्वारं, राजद्वारं, कचहरीद्वारं, धूणीद्वारञ्च । तं दुर्गं परितः उपत्यका (valley) अस्ति ।

नागौर-दुर्गस्य विशेषतायां मुख्यत्वेन दुर्गं परितः विद्यमाना उपत्यका, उच्चप्राचीरौ, विशालद्वाराणि, कलाप्राचूर्यं च अन्तर्भवति । दुर्गस्य अलङ्कृतेन राजप्रासादेन प्राच्यकाले नागौरदुर्गस्य विपुलतायाः प्रत्यक्षज्ञानं भवति । राज्ञीनिवासस्य चित्रकला अद्यापि पर्यटकानां मनः मोहयति । दुर्गे एकः लघुः जलप्रपातः वर्तते । दुर्गे विद्यमानः स्नानागारः शिल्पकालायाः अद्भुतम् उदाहरणम् अस्ति । नागौरदुर्गे यत्किमपि विद्यमानम् अस्ति, तत् सर्वम् अद्वितीयं, विस्मयजनकं च अस्ति । नागौरदुर्गस्य रम्यतायाः वर्णनं कुर्वन् कण्ठहाराख्यः कविः अलिखत्,

खाटू तो सियाळै भलौ, उनाळै अजमेर ।

नागाणो नित नित भलौ, सावण बीकानेर ।।

अर्थात्, शरदर्तौ खाटू-प्रवासः, ग्रीष्मर्तौ अजमेरप्रावासः, वर्षर्तौ बीकानेरप्रवासः च उत्तमः, परन्तु नागौरप्रवासः सर्वेषु ऋतुषु उत्तमः इति ।

सम्बद्धाः लेखाः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २४. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  2. सम्पादक अक्षय कीर्ति व्यास, एपिग्रैफिया इण्डिका, भागः २६, श्लो. १२, पृ. १०३
  3. सम्पादकः डॉ ओझा एवं चन्द्रधर शर्मा गुलेरी, सर्गः ४, अन्तिमश्लोकः
  4. एपिग्राफिया इण्डिका, भागः ३, पृ. २३१
  5. जर्नल ऑफ् रॉयल एशियाचिक सोसायटी ऑफ् बंगाल, ई. १९१३, पृ. २६४
  6. बॉम्बे गेजेटियर्, भागः १, टि. १
  7. आर्कियोलॉजिकल् सर्वे ऑफ् इण्डिया, भागः १, पृ. २५५
  8. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  9. सैमुअल बील्, बुद्धिस्ट् रेकर्ड्स् ऑफ् दि वेस्टर्न् वर्ल्ड्, पृ. २००
  10. बीकानेर राज्य का इतिहास, खण्डः १, पृ. २८, वि.सं. - ३
  11. बिजौलिया-शिलालेखः, श्लो. १३
  12. एपिग्राफिया इण्डिका, भागः ५, पृ. २६
  13. एडवर्ड् थॉमस् क्रोनिकल् ऑफ् पठान किंग्स् ऑफ् डेल्ही, पृ. ७८
  14. राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुरसंस्करणम्, पृ. १७
  15. राजपूताना म्यूजियम् अजमेर रिपोर्ट्, ई. १९२४-२५, क्र. ६, पृ. ३
  16. क्यामखां रासा, पृ. १८
  17. एपिग्राफिया इण्डिका (मुस्लोमिका) ई. १९४९-५०, पृ. ३६
  18. दीनानाथ दुबे, भारत के दुर्ग, पृ. २६

अधिकवाचनाय सम्पादयतु

राजस्थाने नागौर

"https://sa.wikipedia.org/w/index.php?title=नागौर&oldid=442931" इत्यस्माद् प्रतिप्राप्तम्