१)

उत्तरप्रदेशराज्य
उत्तरप्रदेशराज्य
उत्तरप्रदेशराज्य

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति अम्रोहामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अम्रोहानगरम्

उपमण्डलानि सम्पादयतु

लोकसभाक्षेत्राणि सम्पादयतु

विधानसभाक्षेत्राणि सम्पादयतु

नद्यः सम्पादयतु

प्राकृतिकविशेषाः सम्पादयतु

भाषाः सम्पादयतु

आहारपद्धतिः सम्पादयतु

वेशभूषणानि सम्पादयतु

प्रेक्षणीयस्थानानि सम्पादयतु

ऐतिहासिकस्थानानि सम्पादयतु

तीर्थक्षेत्राणि सम्पादयतु

कृषि सम्पादयतु

उद्यमाः सम्पादयतु

शैक्षणिकसंस्थाः सम्पादयतु

प्रसिद्धाः व्यक्तयः सम्पादयतु

सांस्कृतिकम् सम्पादयतु

can't use in sandboxउत्तरप्रदेशराज्यस्य मण्डलानि]] can't use in sandboxचित्रं योजनीयम्]]


२)

अम्लम्
 
अम्लम्
 
लिकुचः

आम्लानि रसायनिकसंयोगानि सन्ति। आम्लानि खट्टानि सन्ति। आम्लानि धातूनाम् संरन्दनम् कुर्वन्ति। केचन सामान्य आम्लानि :-

  • जम्भीररसः
  • लिकुचः
  • दुग्धाम्लम्
  • तिन्त्रिणीरसः

इत्यादयः

आम्लं क्षारस्य विरोधि । ऐतौ मध्ये रसायनिक प्रतिक्रिया कारणेन लवणं ( संयोग ) ऐवं जलं प्राप्यते । ऐषा संक्षेप प्रतिक्रिया इति प्रसिद्धा ।

केचन रसायन आम्लानि :- हैड्रोक्लोरिक आम्लं, नैट्रिक आम्लं, सल्फ्यूरिक ( गन्धकी )आम्लं,

इत्यादयः।

आम्लान् उपयोज्य धातूनां तेजोमयं कर्तुं श्लक्ष्णीकरणं, परिशुद्धिकरणं इतयादि क्रीयते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

can't use in sandboxरसायनशास्त्रम्|आम्लम्]] can't use in sandboxरसायनशास्त्रसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]


३)

अयः
 
Iron electrolytic and 1cm3 cube
अयः

विधाः सम्पादयतु

अयः - मुण्डं तीक्ष्णं कान्तम् इति त्रिविधम् ।

मुण्डम् सम्पादयतु

मृदु, कुण्ठं, कडारमिति त्रिधा भवति । द्रुतद्रवमिव स्फोटं चिक्कणं मृदु । तच्छुभं भवति । हतं यत्प्रसवे दुःखात् तत्कुण्ठं मध्यमम् । यद्धतं भज्येत - भङ्गे कृष्णं स्यात् तत्कडारकम् । तीक्ष्णं षड्विधम् - खरं सारं हृन्नालं तातावल्हं वाजीरं काललोहितमिति । तेषु परुषं - पोगरोन्मुक्तं (पोगरमित्यलक-

can't use in sandboxलोहाः]] can't use in sandboxचित्रं योजनीयम्]]



४)

Kajol S Kumar/प्रयोगपृष्ठम्
 
The Effects of Magnetism
अयस्कान्त

अयस्कान्तचिकित्सा (Magnet therapy) चिकित्सापद्धतिषु अन्यतमा । अस्याः चिकित्सायाः द्वे पद्धती वर्तेते । एका सार्वदैहिकचिकित्सा अपरा स्थानिकचिकित्सा इति । सार्वदैहिकचिकित्सायां करतलयोः औषधादिलेपनेन चिकित्सा क्रियते । स्थानिकचिकित्सायां तु रोगग्रस्ते भागे लेपयन्ति इति विशेषः।

सार्वदैहिकचिकित्सा सम्पादयतु

सार्वदैहिकचिकित्सायां उत्तरदक्षिणध्रुवयोः अयस्कान्तयुगलम् स्वीकृत्य चिकित्सां कुर्वन्ति । शरीरस्य विद्युतीयसंबन्धाधारेण उत्तरध्रुवस्य अयस्कान्तं शरीरस्य दक्षिणभागे संस्थाप्य चिकित्सां कुर्वन्ति । दक्षिणध्रुवस्य अयस्कान्तं शरीरस्य वामभागे, पृष्ठभागे, अधोभागे च संस्थाप्य चिकित्सां कुर्वन्ति । उक्तनियमाः अस्यां चिकित्सायाम् एव प्रयोगार्हाः भवन्ति । नियमेषु व्यत्यासो कदापि न भवति । किन्तु स्थानिकचिकित्सायां केवलं रोगादीनां संक्रमणे, पीडायाम्, शोथे च अवधानं भवति । उत्तमपरिणामार्थं रोगः अथवा रोगस्य संक्रमणं नाभेः उपरि यदि भवति तर्हि अयस्कानयुगलम् करतलयोः स्थापयन्ति । रोगः नाभेः अधोभागे चेत् अयस्कान्तं करपृष्टयोः (भागे) स्थापयन्ति ।

स्थानिकचिकित्सा सम्पादयतु

अस्यां चिकित्सायां रोगः यत्र भवति तस्मिन् स्थाने एव अयस्कान्तं स्थापयन्ति । रोगस्य तीव्रतानुगुण्येन एकम्, द्वौ त्रीन् वा अयस्कान्तान् स्थापयन्ति । उदाहरणार्थं श्वासरोगस्य ग्रीवारोगस्य च तीव्रतायां सत्याम् अयस्कान्तौ स्थाप्येते । विशिष्य रोगस्य प्रमाणादिकं दृष्ट्वा अयस्कातान् स्थापयन्ति । स्थानिकरोगसंक्रमणे अपि अस्याः चिकित्सायाः उपयोगं कुर्वन्ति । रोगाणां कारणेन अङ्गुलिषु यदा वेदना आयाति तदा अङ्गुलीयकं स्थापयन्ति । तेन वेदना अपगता भवति ।

चिकित्सायाः लाभः सम्पादयतु

नरनारीणां गुणकारिणी चिकित्सा एषा । अस्यां चिकित्सायां वयोनिर्बन्धः नास्ति । कस्मिंश्चित् प्रदेशे, सर्वेषु समयेषु , शरीरस्य सर्वेषु अङ्गेषु सरलतया अयस्कान्तचिकित्सां कर्तुं (चिकित्सितुं) शक्यते । अयस्कान्तेन रक्तसञ्चलनं सुकरं भवति । किञ्चित् कालं यावत् शरीरे अयस्कान्तं स्थाप्यते चेत् शरीरे उष्णतायाः वृद्धिः भविष्यति । अनेन कारणेनैव शरीरे दुर्बलतायाः नाशः भविष्यति । एवं शक्तेः वर्धनमपि भविष्यति । अतः रोगी रोगमुक्तः भविष्यति । प्रत्येकस्य अङ्गस्य पीडा, शोथः च न्यूनं भविष्यति । पौनःपुन्येन चिकित्सा यदि क्रियते तर्हि रोगस्य समूलनाशः भविष्यति । केषुचित् रोगेषु द्वितीयवारम् अयस्कान्तचिकित्सायाः आवश्यकता न भवत्येव । चिकित्सार्थम् पूर्वसन्नाहः अनपेक्षितः । एकमेव अयस्कान्तं बहूनां रोगाणां चिकित्सायै उपयोक्तुं शक्यते ।

अयस्कान्तस्य चयनम् सम्पादयतु

अयस्कान्तस्य चयनम् अस्यां चिकित्सायां बहुमुख्यं भवति । शरीरस्य अङ्गानुगुणम् अयस्कान्तस्य चयनं करणीयं भवति । उदाहरणार्थं नेत्रे यदि अयस्कान्तः स्थापनीयः तर्हि वृत्ताकारे विद्यमानाः लघु अयस्कान्ताः अपेक्षन्ते । अतः एकस्य एव आकारस्य अयस्कान्ताः चिकित्सार्थम् अनुपयुक्ताः भवन्ति । नेत्रे एवं हृदयभागे भाररहितस्य अयस्कान्तस्य उपयोगः करणीयः भवति ।

चिकित्सानियमाः सम्पादयतु

चिकित्साकरणसमये रोगी भूमौ उत लोहपीठेषु शयनम् उपवेशनं वा न करणीयम् । अयस्कान्तस्य उत्तरध्रुवः उत्तरदिशि एवं दक्षिणध्रुवः दक्षिणदिशि भवेत् इति नियमः अस्ति । अनेन अयस्कान्तस्य पृथिव्याः च क्षेत्रसमानता भवति, अयस्कान्तः प्रभलश्च भवति । भिन्नयोः ध्रुवयोः अयस्कान्तयोः उपयोगः यदा क्रियते तदा रोगी पश्चिमाभिमुखी स्यात् ।

अयस्कान्तचिकित्सायाः अवधिः सम्पादयतु

स्थानिकचिकित्सा सार्वदैहिकचिकित्सा च १० निमेषतः ३० निमेषपर्यन्तं क्रियते । अयं क्रमः उत्तमः इति । वृद्धेभ्यः अजीर्णे, सन्धिशोथे च सप्ताहं यावत् १० निमेषाः एव चिकित्सा देया । क्रमेण ३० क्षणपर्यन्तं वर्धनीयम् । अन्येषु केषुचित् रोगेषु एषः एव क्रमः अनुसर्तव्यः भवति । मस्तिष्कादि सूक्ष्मेषु अङ्गेषु अधिकशक्तियुतानाम् अयस्कान्तानाम् उपयोगः न करणीयः । अस्याः चिकित्सायाः विपरिणामाः न भवन्ति ।

नियमाः सम्पादयतु

  1. अयस्कान्तस्य चिकित्सायाः अनुक्षणं पयोहिमं, शीतलपानीयञ्च न सेवनीयम् । अन्यथा अस्याः चिकित्सायाः प्रभावः न भवति ।
  2. भोजनोत्तरं घण्टाद्वयं यावत् चिकित्सा न स्वीकरणीया । अन्यथा वमनादिदोषाः भवन्ति ।
  3. गर्भिणीषु स्त्रीषु अधिकशक्तियुक्तानाम् अयस्कान्तानाम् उपयोगः न करणीयः । अल्पशक्तियुतानाम् अयस्कान्तानाम् उपयोगः करणीयः । किन्तु, गर्भाशयात् दूरे स्थापनीयम् । #शक्तियुक्तानाम् अयस्कान्तानां भिन्नयोः ध्रुवयोः सम्पर्कः न करणीयः ।
  4. चिकित्सासमये आभरणानि न भवेयुः। हस्तघटी, विद्युत् उपकरणानि च न भवेयुः। अन्यथा अयस्कन्तस्य शक्तिः क्षीणा भवति ।
  5. भूमौ अयस्कान्ताः न स्थापनीयाः ।
  6. प्रातः स्नानानन्तरं चिकित्सा देया । चिकित्सायाः समनन्तरं होराद्वयं यावत् स्नानं न करणीयम् ।
  7. लोहपेटिकासु अयस्कान्ताः न स्थापनीयाः ।
  8. अयस्कान्तस्य जलस्पर्शः न भवेत् । अन्यथा, अयस्कान्तस्य अयस्किट्टं भवति ।
  9. चर्मरोगस्य चिकित्साकाले अयस्कान्तस्य चर्मणः च साक्षात् स्पर्शः न भवेत् । चर्म अयस्कान्तयोः मध्ये सूक्ष्मवस्त्रस्य उपयोगः करणीयः ।
  10. चिकित्सासमये शरीरे अयस्कान्तस्य भारः भवेत् इति नास्ति । कासुचित् चिकित्सासु शरीरे अयस्कान्तस्य भारं स्थापयन्ति ।
  11. ’अयस्कान्तजल’नामके अध्याये उक्तानां नियमानां पालनं करणीयम् ।

बाह्यानुबन्धः सम्पादयतु

can't use in sandboxचिकित्साः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]


५)

अयुतायुस्
 
ancient
अयुतायुस्

सः अयोध्याकुलस्य राजा आसीत्।

can't use in sandboxअयोध्याकुलस्य राजानः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]




६)

अयोडिन्
 
Iodine crystals, 99.9% purity
अयोडिन्

एकं भौतिकतत्त्वम् अस्ति।

can't use in sandboxरसायनशास्त्रसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]


७)

अयोध्या प्रसाद उपाध्याय
जननम् पण्डित् भोल्नाथ् उपाध्याय्
(१८६५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-१५)१५ १८६५
Nizamabad, Azamgarh, Uttar Pradesh, India
मरणम् १६ १९४७(१९४७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-१६) (आयुः ८१)
Nizamabad, Azamgarh, Uttar Pradesh, India
काव्यनाम ‘Hari Oudh', हिंदी - 'हरिऔध’
वृत्तिः Writer, essayist, scholar, poet
राष्ट्रीयता Indian
प्रमुखप्रशस्तयः Vidyavachaspati - ‘विद्यावाचस्पति’
पतिः/पत्नी आन्न्द् कुमारि



८)

रामः
 
रामः

अयोध्याकाण्डस्य कथा सम्पादयतु

रामसीतयोः विवाहोत्सवस्य अनन्तरं द्वादशवर्षाणि अतीतानि । दशरथः रामस्य पट्टाभिषेकं कर्तुम् इष्टवान् । तन्निमित्तं सभासदः प्रजाश्च आनन्देन सम्मतिम् असूचयन् । किन्तु दुष्टसेविकया मन्थरया दुष्प्रेरिता सती कैकेयी दशरथम् उद्दिश्य बहु पूर्वम् अङ्गीकृतं वरद्वयं प्रदातुं प्रार्थितवती । रामः चतुर्दशवर्षाणि यावत् अरण्यवासं कुर्यात् भरतस्य पट्टाभिषेकः कर्तव्यः इति आसीत् तस्याः अपेक्षाः । एतस्य श्रवणेन नितरां खिन्नः दशरथः दत्तं वचनमपि निराकर्तुं न अशक्नोत् ।
रामः पितृवाक्यपरिपालनाय शान्तभावेन स्वसहज-आत्मनिग्रहेण च सिद्धः जातः । तेन सह गमनाय पत्नी सीता अनुजः लक्ष्मणश्च सज्जौ जातौ । रामस्य विरहं सोढुम् अशक्नुवन् दशरथः अचिरादेव इहलोकम् अत्यजत् । अत्रान्तरे मातुलगृहं गतवता भरतेन अयोध्यायां प्रवृत्तं सर्वम् अवगता भवति । भरतः मातुः दुराग्रहं कटुवचनैः खण्डयन् रामस्य दर्शनाय वनं प्रति गमिष्यति । रामस्य चरणौ गृहीत्वा प्रत्यागत्य राज्यभारः क्रियताम् इति बहुधा प्रार्थयति । किन्तु पितृवाक्यपरिपालने बद्धादरः रामः वनवासस्य स्माप्तिपर्यन्तं न प्रत्यागमिष्यामि इति अवदत् । भरतः रामस्य पादुके एव स्वीकृत्य प्रतिगच्छति । रामस्य प्रतिनिधिरूपेण तस्य पादुकयोः एव राज्याभिषेकं कारयति ।

अयोध्याकाण्डस्य केचन नीतिश्लोकाः सम्पादयतु

१ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।
   कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ (३-४२)

२ सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
   सत्यमेवाक्षया वेदाः सत्यमेवाप्यते परम् ॥ (१४-७)

३ धर्मार्थकामाः किल तात लोके
   समीक्षिता धर्मफलोदयेषु ।
   ते तत्र सर्वे स्युरसंशयं मे
   भार्येव वश्याभिमता सुपुत्रा ॥ (२१-५६)

४ मितं ददाति हि पिता मितं माता मितं सुतः ।
   अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ (३९-३०)

५ अविज्ञाय फलं यो हि कर्मत्वेवानुधावति ।
   स शोचेत्फलवेलायां यथा किंशुकसेचकः ॥ (६३-९)

Pls. see details here - http://sa.wikisource.org/wiki/रामायणम्/अयोध्याकाण्डम्


can't use in sandboxरामायणस्य काण्डानि]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]




९)

अयोध्याकुलम्

can't use in sandboxअयोध्याकुलस्य राजानः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]



१०)

Kajol S Kumar/प्रयोगपृष्ठम्
 
Northern Illinois-Iowa Conference map
अयोवा