भारतदेशे नगरीयलौहशकटपरिवहनव्यवस्था

(भारतदेशे नगरीयरेलपरिवहनव्यवस्था इत्यस्मात् पुनर्निर्दिष्टम्)

भारतदेशे नगरीयधूमशकटपरिवहनव्यवस्थायाः (हिन्दी: भारत में शहरी रेल पारगमन; आङ्ग्ल: Urban rail transit in India) मुख्यनगरेषु अन्तर्नगरीयपरिवहने महती भूमिका अस्ति यत् अत्यन्तं जनसङ्ख्यायुक्तं भवति । अस्मिन् द्रुतपारगमनम् (मेट्रो), उपनगरीयधूमशकटयानम्, एकपटलधूमशकटयानम् (मोनोरेल्), विद्युद्रथः (ट्रॅम्) च भवति । २०२१ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारम्, भारतस्य त्रयोदशमुख्यनगरेषु मेट्रोव्यवस्थासु प्रतिवर्षं योगः २६३.६ कोटिः (2,636 मिलियन्) जनाः यात्रां कुर्वन्ति, देशं व्यस्ततमं नगरीयधूमशकटपारगमनं वाहकसम्बन्धे केन्द्रं स्थापयित्वा । भारतदेशे मेट्रोव्यवस्थानां ७३१.२५ किलोमीटर (४५४.३८ मील) दीर्घत्वेन विश्वस्य पञ्चमं दीर्घतमं परिचालनात्मकं भवति ।[१]

द्रुतपारगमनम् (मेट्रो), उपनगरीयधूमशकटयानम्, एकपटलधूमशकटयानम् (मोनोरेल), द्रुतपारगमनलोकयानं, विद्युद्रथः (ट्रॅम्) इत्यादिव्यवस्थायुक्तानां भारतस्य नगरानां मानचित्रम्
देहली मेट्रो इत्यस्य मॅजेण्टारेखा
मुम्बई उपनगरीयधूमशकटयानस्य ईएमयू
मुम्बई एकपटलधूमशकटयानम्

नगरीयविकासमन्त्रालयस्य नगरीयपरिवहनप्रकोष्ठः केन्द्रस्तरस्य मेट्रोरेलपरियोजना सहितं नगरीयपरिवहन विषयाणां समन्वयार्थं, मूल्याङ्कनार्थम्, अनुमोदनार्थं च सङ्गमविभागः अस्ति । नगरीयविकास मन्त्रालयेन नगरीयपरिवहने सर्वे हस्तक्षेपाः राष्ट्रियनगरीयपरिवहननीत्यानुसारं (२००६) वह्यते ।[२]

शब्दावली सम्पादयतु

भारतीयनगरेषु विभिन्नप्रकारकाः नगरीयधूमशकटपरिवहनप्रणाली सन्ति - परिचालनात्मकं, निर्माणाधीनं, योजनाबद्धं च । एताः प्रणाल्यः नगरस्य जनसङ्ख्यायाः, आर्थिकसाध्यताः, माङ्गल्याः च आधारेण कार्यान्वितानि सन्ति ।

नगरीयपारगमनं प्रकारम् क्षमता गतिः स्थानकानि / विरामस्थानानाम् आवर्तनम् मार्गाधिकारः धूमशकट-आधारित निर्माणाय सञ्चालाय च व्ययः
द्रुतपारगमनम् (मेट्रो) उच्च मध्यम उच्च आम् आम् उच्च
उपनगरीयधूमशकटयानम् अतीव उच्च मध्यम मध्यम आम् आम् मध्यम
मध्यमक्षमता धूमशकटयानम् मध्यम मध्यम उच्च आम् आम् उच्च
लघुधूमशकटयानम् मध्यम मध्यम उच्च आंशिक आम् मध्यम
एकपटलधूमशकटयानम् मध्यम मध्यम उच्च आम् आम् उच्च
क्षेत्रीयधूमशकटयानप्रणाली उच्च उच्च निम्न आम् आम् उच्च
विद्युद्रथः (ट्रॅम्) निम्न मन्द उच्च आम् निम्न
द्रुतपारगमनलोकयानम् निम्न मध्यम उच्च आम् निम्न
मेट्रो नियो निम्न मध्यम उच्च आम् मध्यम
जलमेट्रो निम्न मन्द मध्यम आम् निम्न

इतिहासः सम्पादयतु

भारतदेशे नगरीयधूमशकटपरिवहनव्यवस्थायाः प्रथमः मार्गः यात्रीधूमशकटः (अथवा उपनगरीयधूमशकटः) आसीत्, यः मुम्बईनगरे १८५३ तमे वर्षस्य १६ एप्रिल दिनाङ्के निर्मितः ।

महत्वाकांक्षिणस्य मेट्रो-व्यवस्थायाः निर्माणस्य आरम्भार्थं १९७२ तमे वर्षे कोलकातानगरे शिलान्यासः कृतः । १९८४ तमे वर्षे अक्टोबर्-मासस्य २४ दिनाङ्के भारतस्य कोलकातानगरे प्रथमा मेट्रो-व्यवस्था कार्यान्वितम् अभवत् । अनेकसङ्घर्षाणाम्, अधिकारितन्त्रिकबन्धस्य च अनन्तरं रेखायां पञ्चस्थानकानि कृत्वा ३.४ किमी उद्घाटितम् ।

देहली मेट्रो इत्यस्य निर्माणं १९९८ तमस्य वर्षस्य १ अक्टोबर् दिनाङ्के आरब्धम्, प्रथमा रेखा २००२ तमस्य वर्षस्य २४ डिसेम्बर् दिनाङ्के कार्यरता । ३४८.१२ किलोमीटर् परिमितं देहली मेट्रोप्रणाली भारतस्य दीर्घतमा दूरतः च व्यस्ततमा मेट्रो-व्यवस्था अभवत् ।

देहली मेट्रो इत्यस्य भव्यसफलतायाः अनन्तरं भारतेन शीघ्रमेव दक्षिणभारते प्रथमा मेट्रोव्यवस्था बेङ्गळूरुनगरस्य नम्मा मेट्रो-रूपेण सञ्चालितवती, यस्याः उद्देश्यं नगरे विशाल-यातायात-समस्यानां समाधानम् आसीत् । पश्चात् तदनन्तरं दशके प्रमुखनगरेषु अनेकाः मेट्रोव्यवस्थाः उद्भवितुं आरब्धाः, येन देशे एतादृशानां प्रणालीनां सङ्ख्या त्रयोदशपर्यन्तं विस्तारिता ।

भारतेन २०२० तमस्य दशकस्य आरम्भः कानपुर मेट्रो-रूपेण द्रुततमस्य मेट्रोव्यवस्थायाः निर्माणस्य नूतनं विश्वविक्रमं स्थापितम्, यस्य उद्घाटनं २०२१ तमस्य वर्षस्य २८ डिसेम्बर् दिनाङ्के अभवत्, निर्माणस्य आरम्भस्य केवलं वर्षद्वयानन्तरम् । पुणे मेट्रो शीघ्रमेव कानपुरस्य अनन्तरं २०२२ तमस्य वर्षस्य मार्चमासे प्रारम्भिकयोः रेखायोः ध्वजाङ्कनं कृत्वा महाराष्ट्रराज्ये मेट्रोयानानां सङ्ख्या त्रीणि अभवत् ।

द्रुतपारगमनप्रणाली (मेट्रो) सम्पादयतु

 
देहली मेट्रो इत्यस्य नीलरेखा (ब्लु लाईन्), भारतस्य बृहत्तमा मेट्रोप्रणाली
 
साल्ट् लेक् क्रीडाङ्गणे (पूर्व-पश्चिम हरितरेखायाम्) स्थितं स्थानकम् । कोलकाता मेट्रो इत्यस्य उत्तर-दक्षिण (नील) रेखा भारतदेशे प्राचीनतमा अस्ति ।
 
चेन्नै मेट्रो इत्यस्य भूमिगतस्थानकम्

सम्प्रति भारतदेशे १३ नगरेषु १५ द्रुतपारगमनप्रणाल्याः (लोकप्रसिद्धः 'मेट्रो ' इति) सन्ति । देहली मेट्रो सर्वाधिकं बृहत् मेट्रो प्रणाली अस्ति, यत् राष्ट्रियराजधानीक्षेत्रे अन्येषां समीपस्थनगरानां सह सम्बद्धं भवति ।[३] दिसम्बर 2021 पर्यन्तं, भारते 15 प्रणालीषु ७३१.२५ किलोमीटर (४५४.३८ मील) पर्यन्तं परिचालनमेट्रोरेखाः, 551 स्थानकानि च सन्ति ।[४] अपरं ५६८.१५ किमी पर्यन्तं रेखाः निर्माणाधीनाः सन्ति ।

प्रणालीनां सूचिः सम्पादयतु

प्रणाली स्थानीय नाम स्थानम् राज्यं / केन्द्रशासितप्रदेशः रेखाः (लाईन्स्) स्थानकानि लम्बता सञ्चालकः(ाः) उद्घाटितम् अद्यतनविस्तारः वार्षिक वाहकत्वम् (मिलियने)
परिचालनात्मकः निर्माणाधीन योजनाकृतः
अहमदाबाद् मेट्रो અમદાવાદ મેટ્રો गुजरात ६.५० किमी (४.०४ मील) ५४.१० किमी (३३.६२ मील) ७.४१ किमी (४.६० मील) गुजरात मेट्रोरेलनिगमः (GMRC) ४ मार्च २०१९[५] ०.४[१]
कानपुर मेट्रो कानपुर मेट्रो कानपुरम् उत्तरप्रदेशः ८.९८ किमी (५.५८ मील) १४.८०५ किमी (९.१९९ मील) ८.६० किमी (५.३४ मील) उत्तरप्रदेशः मेट्रोरेलनिगमः (UPMRC) २८ दिसम्बर २०२१
कोच्ची मेट्रो   കൊച്ചി മെട്രോ कोच्ची केरळम् २२ २४.६० किमी (१५.२९ मील) २.९४ किमी (१.८३ मील) ११.२० किमी (६.९६ मील) कोच्ची मेट्रोरेललिमिटेड् (KMRL) १७ जुन् २०१७[६] ७ सितम्बर २०२० १७[१]
कोलकाता मेट्रो কলকাতা মেট্রো पश्चिमवङ्ग [७] ३३[८] ३८.२६ किमी (२३.७७ मील)[७] १०२.१६ किमी (६३.४८ मील) १७.९० किमी (११.१२ मील) २४ अक्टूबर् १९८४[९] २२ फेब्रुवरी २०२१ २५६[१]
चेन्नै मेट्रो சென்னை மெட்ரோ चेन्नै तमिऴ्नाडु ४२[१०] ५४.६५ किमी (३३.९६ मील)[११] ११८.९१ किमी (७३.८९ मील) १६ किमी (९.९ मील) चेन्नै मेट्रोरेललिमिटेड् (CMRL) २९ जुन् २०१५[१२] १४ फेब्रुवरी २०२१ ४२[१]
जयपुर मेट्रो जयपुर मेट्रो जयपुरम् राजस्थानम् [१३] ११[१३] ११.९७ किमी (७.४४ मील) २६.२६ किमी (१६.३२ मील) जयपुर मेट्रोरेलनिगमः (JMRC) ३ जुन् २०१५[१३] २३ सितम्बर २०२० [१]
देहली मेट्रो दिल्ली मेट्रो १०[१४] २५५[Nb १] ३४८.१२ किमी (२१६.३१ मील)[१५] ६५.१० किमी (४०.४५ मील) ५७.३० किमी (३५.६० मील) देहली मेट्रोरेलनिगमः (DMRC) २४ दिसम्बर २००२[१६] १८ सितम्बर २०२१ १७९०[१७]
नम्मा मेट्रो ನಮ್ಮ ಮೆಟ್ರೊ बेङ्गळूरु कर्णाटकम् ५२[१८] ५६.१० किमी (३४.८६ मील)[१९] ११८.८४ किमी (७३.८४ मील) ४२ किमी (२६ मील) बेङ्गळूरु मेट्रोरेल निगमः लिमिटेड् (BMRCL) २० अक्टूबर २०११[२०] २९ अगस्त २०२१ १७४.२२[२१]
नागपुर मेट्रो नागपूर मेट्रो नागपुरम् महाराष्ट्रम् २४ २६.६० किमी (१६.५३ मील) १५.१० किमी (९.३८ मील) ४८.३० किमी (३०.०१ मील) महामेट्रो ८ मार्च २०१९[२२] २१ अगस्त २०२१ [१]
नोयडा मेट्रो नोएडा मेट्रो उत्तरप्रदेशः २१ २९.७० किमी (१८.४५ मील) ८०.९५ किमी (५०.३० मील) नोयडा मेट्रोरेलनिगमः (NMRC) २५ जनवरी २०१९[२३] [१]
पुणे मेट्रो पुणे मेट्रो महाराष्ट्रम् १० १२ किमी (७.५ मील) ४२.५८ किमी (२६.४६ मील) १३.८ किमी (८.६ मील) महामेट्रो ६ मार्च २०२२[२४]
मुम्बई मेट्रो मुम्बई मेट्रो मुम्बई महाराष्ट्रम् ३१[२५] ३०.६५ किमी (१९.०५ मील)[२५] १५०.२५ किमी (९३.३६ मील)[२६] १५७.६८ किमी (९७.९८ मील)[२६] मुम्बई मेट्रोवन् (MMO) ८ जुन २०१४[२५] २ अप्रैल २०२२ १२६[२७]
गुरुग्राम द्रुतमेट्रो रैपिड मेट्रो गुरुग्राम गुरुग्राम हरियाणा ११ ११.७० किमी (७.२७ मील)[२८] १७ किमी (११ मील) देहली मेट्रोरेलनिगमः (DMRC) १४ नवम्बर २०१३[२९] ३१ मार्च २०१७ १८[१]
लखनौ मेट्रो लखनऊ मेट्रो लखनौ उत्तरप्रदेशः २१ २२.८७ किमी (१४.२१ मील) ८५.०० किमी (५२.८२ मील) उत्तरप्रदेशः मेट्रोरेल निगम (UPMRC) ५ सितम्बर २०१७[३०] ८ मार्च २०१९ २२[१]
हैदराबाद् मेट्रो హైదరాబాదు మెట్రో तेलङ्गाणा ५७ ६७ किमी (४२ मील) २.९४ किमी (१.८३ मील) ११.२० किमी (६.९६ मील) हैदराबाद् मेट्रोरेललिमिटेड् (HMRL) २९ नवम्बर २०१७[३१] ७ फेब्रुवरी २०२० १७३[१]
योगः १५ ११ ३१ ५८५ ७३१.७५ किमी (४५४.६९ मील) ७४७.५२ किमी (४६४.४९ मील) ५६२.४२ किमी (३४९.४७ मील) १५ २६३४.७२

विकासे प्रणाल्यः सम्पादयतु

  निर्माणाधीनम्
  अनुमोदितम्
  प्रस्तावितम्
प्रणाली स्थानम् राज्यं / केन्द्रशासितप्रदेशः रेखाः (लाईन्स्) स्थानकानि लम्बता (निर्माणाधीन) लम्बता (योजनाकृतः) निर्माणम् आरब्धम् योजनाकृतोद्घाटनम्
नवमुम्बई मेट्रो   नवमुम्बई महाराष्ट्रम् २० २३.४० किमी (१४.५४ मील) ८३ किमी (५२ मील) २०११ २०२२[३२]
भोज मेट्रो भोपाल मध्यप्रदेशः २८ २७.८७ किमी (१७.३२ मील)

७७ किमी (४८ मील)

२०१८ २०२३[३३]
इन्दौर मेट्रो इन्दौर मध्यप्रदेशः ८९ ३३.५३ किमी (२०.८३ मील)

२४८ किमी (१५४ मील)

२०१८ २०२३[३४]
पटना मेट्रो पटना बिहार २६ ३०.९१ किमी (१९.२१ मील) २०२० २०२४[३५]
आग्रा मेट्रो आग्रा उत्तरप्रदेशः २७ २९.६५ किमी (१८.४२ मील) २०२० २०२४[३६]
सुरत मेट्रो सुरत गुजरात २८ ४०.३५ किमी (२५.०७ मील) २०२१ २०२४[३७]
ठाणे मेट्रो   ठाणे महाराष्ट्रम् २२ २९ किमी (१८ मील) निर्णीयम् निर्णीयम्[३८]
मेरठ मेट्रो मेरठ उत्तरप्रदेशः २४ ३५ किमी (२२ मील) निर्णीयम् निर्णीयम्[३९]
गुवाहाटी मेट्रो गुवाहाटी असम ५४ ६१.४२ किमी (३८.१६ मील) निर्णीयम् निर्णीयम्[४०]
बरेली मेट्रो बरेली उत्तरप्रदेशः ८० ११७.३ किमी (७२.९ मील) निर्णीयम् निर्णीयम्[४१]

परित्यक्ताः प्रणाल्यः सम्पादयतु

  विवृतम्
  स्रस्तः
प्रणाली स्थानीय राज्यं / केन्द्रशासितप्रदेशः लम्बता टिप्पणयः
आकाशलोकयानं मेट्रो मडगाँव गोवा १.६० किमी (०.९९ मील) सञ्चालनानन्तरं निष्क्रियः स्रस्तः च । केआरसी इत्यनेन असुरक्षितम् इति गणितम् ।[४२]
चण्डीगढ मेट्रो चण्डीगढ राजधानीक्षेत्रम् चण्डीगढ ३७.५० किमी (२३.३० मील) वाणिज्यिकसाध्यतायाः कारणेन तिरस्कृतम् ।

[४३]

कटक मेट्रो कटकं भुवनेश्वरं ओडिशा असाध्यत्वेन तिरस्कृतम्। २०४० तमे वर्षे अनन्तरं विचारः भवतु।[४४]
पश्चिमधूमशकटमार्गः उन्नतसम्पथः मुम्बई महाराष्ट्रम् ६३.२७ किमी (३९.३१ मील) असाध्यत्वेन तिरस्कृतम् ।[४५]
लुधियाना मेट्रो लुधियाना पञ्जाब २८.३० किमी (१७.५८ मील) अस्वीकारः कृतः, तस्य स्थाने द्रुतपारगमनलोकयानप्रणाली स्थापिता ।[४६]

उपनगरीयधूमशकटयानम् सम्पादयतु

 
मुम्बई उपनगरीयधूमशकटयानस्य एकः ईएमयू, भारते प्राचीनतमं उपनगरीयधूमशकटयानमार्गजालं १८५३ तमे वर्षे निर्मितम् ।
 
चेन्नै एमआरटीएस इत्यस्य एकः उन्नतः खण्डः ।

अनेकानां प्रमुखानां भारतीयनगरानां सार्वजनिकपरिवहनव्यवस्थायाम् उपनगरीयधूमशकटयानस्य प्रमुखा भूमिका अस्ति । एताः सेवाः भारतीयधूमशकटमार्गद्वारा सञ्चालिताः सन्ति । उपनगरीयधूमशकटयानः केन्द्रीयव्यापारमण्डलस्य उपनगरयोः च मध्ये एकः लोहपथयानसेवा अस्ति । लोहपथयानानि उपनगरीयधूमशकटयानानि अथवा उपनगरीयरेलयानानि इति कथ्यन्ते । एतानि लोहपथयानानि "स्थानीययानानि" (local trains, लोकल् ट्रेन्स्) अथवा "स्थानीयाः" (locals, लोकल्स्) इति अपि निर्दिश्यन्ते ।

१८५३ तमे वर्षे कार्याणि आरब्धानि भारते प्रथमा उपनगरीयधूमशकटव्यवस्था मुम्बई उपनगरीयधूमशकटमार्गः अस्ति । कोलकाता उपनगरीयधूमशकटमार्गस्य सम्पूर्णे देशे सर्वाधिकं जालम् अस्ति । चेन्नै उपनगरीयधूमशकटमार्गः १९३१ तमे वर्षे स्वस्य कार्याणि आरब्धवती ।

यात्रिकयानयानस्य सञ्चालनं कुर्वन्ति उपनगरीयधूमशकटयानानि सर्वाणि विद्युत्बहुएककानि (Electric Multiple Units, EMUs) सन्ति । तेषां प्रायेण नव वा द्वादश वा कक्ष्याः भवन्ति, कदाचित् १५ कक्ष्याः अपि व्यस्तघण्टायातायातस्य संचालनार्थम् । ईएमयू-रेलयानस्य एककं एकं शक्तियानं द्वौ सामान्यकक्षौ युक्तं च भवति । एवं नव प्रशिक्षकः ईएमयू त्रिभिः एककैः कृते निर्मितः अस्ति, प्रत्येकम् अन्ते एकं शक्तियानं भवति, मध्ये एकम् अपि भवति । उपनगरीयरेलयानेषु विद्यमानाः यानानि २५ kV AC भवन्ति ।[४७] भारतीय उपनगरीयधूमशकटमार्गेषु सवारी १९७०-७१ मध्ये १२ लक्षतः (1.2 मिलियन्) २०१२–१३ मध्ये ४४ लक्षं (4.4 मिलियन्) यावत् वर्धिता अस्ति । मुम्बई, कोलकाता, चेन्नै इत्यादीनाम् उपनगरीयधूमशकटमार्गाः ७.१% अधिकं भारतीयरेलमार्गाः २०८१९.३-किमी जालं न धारयन्ति परन्तु सर्वेषां रेलयात्रिकाणां ५३.२% भागं भवन्ति ।[४८] भारतस्य केषुचित् नगरेषु द्रुतपारगमनव्यवस्थानाम् उद्घाटनेन उपनगरीयधूमशकटप्रणाल्याः उपयोगे न्यूनता अभवत् ।[४९]

प्रणाली स्थानीय नाम स्थानम् राज्यं / केन्द्रशासितप्रदेशः रेखाः (लाईन्स्) स्थानकानि लम्बता उद्घाटितम् वार्षिक वाहकत्वम् (बिलियने)
कोलकाता उपनगरीयधूमशकटमार्गः   কলকাতা উপনগরীয রেল पश्चिमवङ्ग २४ ४५८ १,५०१ किमी (९३३ मील) १५ अगस्त १८५४[५०] १.२
चेन्नै उपनगरीयधूमशकटमार्गः   சென்னை புறநகர் இருப்புவழி तमिळ्नाडु, आन्ध्रप्रदेशः ३००+ १,१७४ किमी (७२९ मील) १९३१[५१] २.५
चेन्नै व्यापकद्रुतपारगमनप्रणाली   சென்னை பறக்கும் தொடருந்துத் திட்டம் चेन्नै तमिळ्नाडु १८ १९.३४ किमी (१२.०२ मील) १ नवम्बर १९९५[५२] ०.१
देहली उपनगरीयधूमशकटमार्गः   दिल्ली उपनगरीय रेल राष्ट्रियराजधानीक्षेत्रम् देहली, उत्तरप्रदेशः, हरियाणा ४६ ८५ किमी (५३ मील) १ अक्टुबर १९७५[५३]
पुणे उपनगरीयधूमशकटमार्गः   पुणे उपनगरीय रेल्वे महाराष्ट्रम् १७ ६३ किमी (३९ मील) ११ मार्च १८७८[५४] ०.३
मुम्बई उपनगरीयधूमशकटमार्गः   मुम्बई उपनगरीय रेल्वे महाराष्ट्रम् १५० ४२७.५० किमी (२६५.६४ मील) १६ अप्रिल १८५३[५५] २.२
हैदराबाद् बहुविधापरिवहनप्रणाली   హైదరాబాదు బహుళ పద్దతి పరివహన వ్యవస్థ तेलङ्गाणा २८ ५० किमी (३१ मील) ९ अगस्त २००३[५६] ०.८
योगः ४७ १०१७ ३,३१९.८४ किमी (२,०६२.८५ मील) ५.५

विकासे प्रणाल्यः सम्पादयतु

  निर्माणाधीनम्
  प्रस्तावितम्
प्रणाली स्थानम् राज्यं / केन्द्रशासितप्रदेशम् रेखाः (लाईन्स्) स्थानकानि लम्बता योजनाकृतोद्घाटनम्
बेङ्गळूरु उपनगरीयधूमशकटमार्गः बेङ्गळूरु कर्णाटकम् निर्णीयम् १४८.१७ किमी (९२.०७ मील) २०२६[५७][५८]
अहमदाबाद् उपनगरीयधूमशकटमार्गः   अहमदाबाद् गुजरात ४१ ५२.९६ किमी (३२.९१ मील) निर्णीयम्[५९]
नागपुर विस्तृतलोहपथमेट्रो   नागपुरम् महाराष्ट्रम् [६०] निर्णीयम् २६८.६३ किमी (१६६.९२ मील) निर्णीयम्[६१][६२]
कोयम्बत्तूरु उपनगरीयधूमशकटमार्गः   कोयम्बत्तूरु तमिळ्नाडु निर्णीयम् निर्णीयम् निर्णीयम्[६३]

क्षेत्रीयधूमशकटयानम् सम्पादयतु

भारतदेशे द्रुतपारगमनप्रणाली इति यात्रीधूमशकटसेवाः नगरीयक्षेत्राणां सीमातः परं कार्यं कुर्वन्ति, तथैव बहिः उपनगरीयमेखलाया: बाह्यपरिधिभागे समानाकारनगराणि वा महानगराणि परितः नगराणि च सञ्योजयन्ति । निम्नलिखितसूचिकायां भारतीयधूमशकटमार्गद्वारा प्रदत्ताः यात्रीलोहयानसेवाः अपवर्जिताः सन्ति ।

सेवा राज्यं / केन्द्रशासितप्रदेशः स्थानकानि लम्बता उद्घाटितम्
बाराबङ्की–लखनौ उपनगरीयधूमशकटमार्गः   उत्तरप्रदेशः १० ३७ किमी (२३ मील) ३० जुन २०१३[६४]
लखनौ–कानपुर उपनगरीयधूमशकटमार्गः   उत्तरप्रदेशः १६ ७२ किमी (४५ मील) १८६७
पेडणें–कारवार उपनगरीयधूमशकटमार्गः   गोवा कर्णाटकं १२ ११७.२० किमी (७२.८२ मील) २०१५[६५]

विकासे प्रणाल्यः सम्पादयतु

  निर्माणाधीनम्
  अनुमोदितम्
  प्रस्तावितम्
प्रणाली राज्यं / केन्द्रशासितप्रदेशः स्थानकानि लम्बता योजनाकृतोद्घाटनम्
देहली–मेरठ क्षेत्रीयद्रुतपारगमनप्रणाली देहली उत्तरप्रदेशः २२ ८२ किमी (५१ मील) २०२३[६६]
देहली–अलवर क्षेत्रीयद्रुतपारगमनप्रणाली देहली, हरियाणा, राजस्थानं २२ १६४ किमी (१०२ मील) २०२५[६७]
देहली–सोनीपत–पानीपत क्षेत्रीयद्रुतपारगमनप्रणाली देहली हरियाणा १५ १०३ किमी (६४ मील) २०२८[६८]
देहली–रोहतक आरआरटीएस देहली हरियाणा निर्णीयम् 7001700000000000000७० किमी (४३ मील) २०३२[६९]
देहली–पलवल आरआरटीएस देहली हरियाणा निर्णीयम् 7001600000000000000६० किमी (३७ मील) २०३२[६९]
देहली-बडौत आरआरटीएस देहली उत्तरप्रदेशः निर्णीयम् 7001540000000000000५४ किमी (३४ मील) २०३२[६९]
गाझियाबाद्–खुर्जा आरआरटीएस उत्तरप्रदेशः निर्णीयम् 7001830000000000000८३ किमी (५२ मील) २०३२[६९]
गाझियाबाद्–हापुर आरआरटीएस उत्तरप्रदेशः निर्णीयम् 7001570000000000000५७ किमी (३५ मील) २०३२[६९]
देहली–जेवर आरआरटीएस देहली उत्तरप्रदेशः निर्णीयम् 7001670000000000000६७ किमी (४२ मील) निर्णीयम्
हैदराबाद्–वाराङ्गल आरआरटीएस तेलङ्गाणा निर्णीयम् निर्णीयम् निर्णीयम्[७०]
हैदराबाद्–विजयवाडा आरआरटीएस तेलङ्गाणा आन्ध्रप्रदेशः निर्णीयम् निर्णीयम् निर्णीयम्[७०]
विजयवाडा–अमरावती–गुणटूरु–तेनाली अर्द्धोच्चवेगा वृत्ताधूमशकटमार्गः आन्ध्रप्रदेशः निर्णीयम् निर्णीयम् निर्णीयम्[७१]

एकपटलधूमशकटयानम् (मोनोरेल) सम्पादयतु

 
मुम्बई एकपटलधूमशकटयानम् एव भारतदेशे एकमात्रं परिचालनीयम् एकपटलधूमशकटव्यवस्था ।

२ फरवरी २०१४ दिनाङ्के उद्घाटितं मुम्बई एकपटलधूमशकटयानम् द्रुतगतिना पारगमनार्थं प्रयुक्ता स्वतन्त्रभारते प्रथमा परिचालनात्मका एकपटलधूमशकटप्रणाली (अथवा मोनोरेलप्रणाली) अस्ति ।[७२] अन्येषु बह्वीषु भारतीयनगरेषु मेट्रोयानस्य सहायकव्यवस्थारूपेण एकपटलरेलपरियोजनानां योजना कृता आसीत्, परन्तु मुम्बई एकपटलरेलस्य बहुभिः मुद्दाभिः सह असफलतायाः अनन्तरम् अन्ये नगराणि योजनां पुनर्विचारयन्ति, लघुधूमशकटपारगमनप्रणाली इत्यादिभिः बहुकुशलैः, सिद्धैः च परिवहनविधिं सह अग्रे गन्तुं शक्नुवन्ति च ।[७३][७४]

प्रणाली स्थानीय नाम स्थानम् राज्यं / केन्द्रशासितप्रदेशः रेखाः (लाईन्स्) स्थानकानि लम्बता उद्घाटितम् वार्षिक वाहकत्वम् (मिलियने)
मुम्बई एकपटलधूमशकटयानः   मुम्बई मोनोरेल मुम्बई महाराष्ट्रम् १७ १९.५३ किमी (१२.१४ मील) २ फरवरी २०१४[७५] १.२

विकासे प्रणाल्यः सम्पादयतु

  अनुमोदितम्
  प्रस्तावितः
प्रणाली स्थानीय राज्यं / केन्द्रशासितप्रदेशः रेखाः (लाईन्स्) स्थानकानि लम्बता टिप्पणयः
अहमदाबाद्-ढोलेरा वि॰नि॰क्षे॰ एकपटलधूमशकटयानम् गुजरात ४०.३ किमी (२५.० मील) २०२१ तमस्य वर्षस्य जनवरी-मासे स्वीकृतम् । निर्माणस्य आरम्भस्य त्रयः चत्वारि वा वर्षाणि यावत् उद्घाटयितुं निश्चितम् ।[७६][७७]
वरङ्गल एकपटलधूमशकटयानम् वाराङ्गल तेलङ्गाणा निर्णीयम् १५ किमी (९.३ मील) प्रस्तावितम् ।[७८]
ऐजोल एकपटलधूमशकटयानम् ऐजोल मिज़ोरम निर्णीयम् ५ किमी (३.१ मील) २०१२ तमे वर्षात् कागदपत्रे ।[७९]
तिरुचिरापळ्ळि एकपटलधूमशकटयानम् तिरुचिरापळ्ळि तमिळ्नाडु २७ निर्णीयम् २०१४ तमे वर्षात् कागदपत्रे ।[८०]
मधुरै एकपटलधूमशकटयानम् मधुरै तमिळ्नाडु निर्णीयम् निर्णीयम् २०१४ तमे वर्षात् कागदपत्रे ।[८०]

परित्यक्ताः प्रणाल्यः सम्पादयतु

  अन्यैः प्रणालीभिः सह प्रतिस्थापितम्
  स्रस्तः
प्रणाली स्थानीय राज्यं / केन्द्रशासितप्रदेशः लम्बता टिप्पणयः
चेन्नै एकपटलधूमशकटयानम् चेन्नै तमिळ्नाडु ५७ किमी (३५ मील) मेट्रो इत्यनेन सह प्रतिस्थापितम् ।[८१]
कोयम्बत्तूरु एकपटलधूमशकटयानम् कोयम्बत्तूरु तमिळ्नाडु ४४ किमी (२७ मील) मेट्रो परियोजनया प्रतिस्थापितम् ।[८२]
कोलकाता एकपटलधूमशकटयानम् कोलकाता पश्चिमवङ्ग १७७ किमी (११० मील) नवनगरमार्गः रज्जुमार्गः परियोजनायां परिवर्तितः ।[८३]
कानपुर एकपटलधूमशकटयानम् कानपुरम् उत्तरप्रदेशः ६३ किमी (३९ मील) २०१० तः अनश्रुतम्, अधिकांशतः सम्भवतः स्क्रैप् भवति यतः मेट्रो निर्माणं आरब्धम् ।[८४]

लघुधूमशकटयानम् सम्पादयतु

लघुधूमशकटपारगमनम् (LRT) अथवा भारते लोकप्रियतया मेट्रोलाइट् (Metrolite) इति नाम्ना प्रसिद्धम्, नगरीयधूमशकटपारगमनस्य एकः प्रकारः अस्ति यस्य विशेषता अस्ति द्रुतपारगमन-विद्युद्रथप्रणाल्योः संयोजनम् । इदं प्रायः विद्युद्रथयानानाम् अपेक्षया अधिक-क्षमतया कार्यं करोति, प्रायः द्रुतपारगमन-सदृशे अनन्य-मार्ग-अधिकार-प्रणाल्यां च । भारतस्य अनेकाः स्तर-२ नगराः एतत् विकल्पितवन्तः यतः इदं न्यूनमूल्यः कुशलः च नगरीयपारगमनस्य मार्गः अस्ति यः न्यूननियोगयाः सेवां करोति । अस्मिन् सूचौ ट्रॉलीबस् (Trolleybus) अथवा मेट्रो नियो (Metro Neo) प्रणाल्याः बहिष्कारः अस्ति ये पटलस्य उपयोगं न कुर्वन्ति ।

  अनुमोदितम्
  प्रस्तावितम्
प्रणाली स्थानीय राज्यं / केन्द्रशासितप्रदेशः रेखाः स्थानकानि लम्बता प्रकारः योजनाकृतोद्घाटनम्
जम्मू मेट्रो जम्मू जम्मूकाश्मीरम् ४० ४३.५० किमी (२७.०३ मील)[८५] २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् २०२४[८६]
श्रीनगर मेट्रो श्रीनगरम् जम्मूकाश्मीरम् २४ २५ किमी (१६ मील) २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् २०२४[८७]
गोरखपुर मेट्रो गोरखपुरम् उत्तरप्रदेशः २७ २७.४१ किमी (१७.०३ मील) २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् २०२४[८८][८९]
देहली लघुमेट्रो देहली देहली ३७ ४०.८८ किमी (२५.४० मील) २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्[९०] निर्णीयम्[९१]
तिरुवनन्तपुर मेट्रो तिरुवनन्तपुरम् केरळम् १९ २१.८२ किमी (१३.५६ मील) २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् निर्णीयम्[९२]
कोळिकोडे लघुमेट्रो कोळिकोडे केरळम् १४ १३.३० किमी (८.२६ मील) २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् निर्णीयम्[९३]
चेन्नै लघुधूमशकटयानम् चेन्नै तमिळ्नाडु निर्णीयम् १५.५० किमी (९.६३ मील) २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् निर्णीयम्[९४]
कोयम्बत्तूरु मेट्रो कोयम्बत्तूरु तमिळनाडु [९५] ४०[९५] ४५.८७ किमी (२८.५० मील)[९५] २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् निर्णीयम्[९५]
वाराणसी मेट्रो वाराणसी उत्तरप्रदेशः २६ २९.२३ किमी (१८.१६ मील) २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् निर्णीयम्[९६]
उत्तराखण्ड मेट्रो देहरादून उत्तराखण्ड २५ २२.४२ किमी (१३.९३ मील) ७५० वोल्ट् दिष्टधारा विद्युत्करणम्[९७] निर्णीयम्[९८]
प्रयागराज मेट्रो प्रयागः उत्तरप्रदेशः ३९ ४२ किमी (२६ मील) निर्णीयम् निर्णीयम्[९९]
रायपुर मेट्रो रायपुरम् छत्तीसगढ निर्णीयम् निर्णीयम् निर्णीयम् २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम् निर्णीयम्[१००]

विद्युद्रथः (ट्रॅम्) सम्पादयतु

 
१८७३ तमे वर्षे निर्मितः कोलकाता विद्युद्रथः, भारते एकमात्रः विद्युद्रथः (ट्रॅम्) अद्यापि कार्यं कुर्वन् अस्ति । अधिकतया धरोहरवाहकरूपेण उपयुज्यते ।

१९ शताब्द्याः अन्ते अनेकनगरेषु धूमशकटयानानाम् अतिरिक्तं विद्युद्रथः (Tram, ट्रॅम्) प्रवर्तनं जातम्, यद्यपि एताः प्रायः सर्वे चरणबद्धरूपेण निष्कासितानि । कोलकाता विद्युद्रथः सम्प्रति देशे एकमात्रा विद्युद्रथव्यवस्था अस्ति ।

प्रणाली नगरम् राज्यं / केन्द्रशासितप्रदेशः रेखाः स्थानकानि लम्बता उद्घाटितम्
कोलकाता विद्युद्रथः कोलकाता पश्चिमवङ्ग न लब्धम् २८ किमी (१७ मील) १८७३[१०१]

विकासे प्रणाल्यः सम्पादयतु

  प्रस्तावितः
प्रणाली नगरम् राज्यं / केन्द्रशासितप्रदेशः रेखाः स्थानकानि लम्बता योजनाकृतोद्घाटनम्
विशाखपट्टण विद्युद्रथः विशाखपट्टणम् आन्ध्रप्रदेशः निर्णीयम् निर्णीयम् निर्णीयम् निर्णीयम्[७१]
महाबलिपुर विद्युद्रथः महाबलिपुरम् तमिळनाडु निर्णीयम् निर्णीयम् निर्णीयम् निर्णीयम्[१०२]

परित्यक्ताः प्रणाल्यः सम्पादयतु

  विवृतम्
प्रणाली नगरम् राज्यं / केन्द्रशासितप्रदेशः रेखाः स्थानकानि लम्बता उद्घाटितम् विच्छिन्नम्
मुम्बई विद्युद्रथः मुम्बई महाराष्ट्रम् १८७३ १९६४
नाशिक विद्युद्रथः नाशिक महाराष्ट्रम् १० किमी (६.२ मील) १८८९ १९३१
चेन्नै विद्युद्रथः चेन्नै तमिळनाडु १८९५ १९५३
पटना विद्युद्रथः पटना बिहार १९०३
कानपुर विद्युद्रथः कानपुरम् उत्तरप्रदेशः ६.०४ किमी (३.७५ मील) १९०७ १६ मई १९३३
कोच्ची विद्युद्रथः कोच्ची केरळम् १९०७ १९६३
देहली विद्युद्रथः देहली देहली १९०८ १९६३
भावनगर विद्युद्रथः भावनगरम् गुजरात १९२६ १९६० दशकम्

विनिर्माणम् सम्पादयतु

भारते अनेकाः मेट्रोशिल्पकाराः सन्ति । सङ्घसर्वकारस्य "भारते निर्मीयन्ताम्" कार्यक्रमस्य अन्तर्गतं भारतीयमेट्रोप्रणालीषु उपयोगाय क्रीतस्य ७५% शकटस्य भारते निर्माणम् आवश्यकम् अस्ति ।

भारत् अर्थ् मूवर्स् लिमिटेड् (BEML) सम्पादयतु

देहली मेट्रो
नम्मा मेट्रो
जयपुर मेट्रो

बम्बार्डीयर् (अल्सटोम् इत्यनेन अधिग्रहितम्) सम्पादयतु

देहली मेट्रो

अल्सटोम् इण्डिया सम्पादयतु

चेन्नै मेट्रो

हयुन्दै रोतेम् सम्पादयतु

देहली मेट्रो
अहमदाबाद् मेट्रो
नम्मा मेट्रो
हैदराबाद् मेट्रो

वाहकशकटयन्त्रशाला (ICF) सम्पादयतु

कोलकाता मेट्रो

टीटागढ फिरेमा सम्पादयतु

पुणे मेट्रो

सीआरआरसी (CRRC) सम्पादयतु

नम्मा मेट्रो
गुरुग्राम द्रुतमेट्रो

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. १.०० १.०१ १.०२ १.०३ १.०४ १.०५ १.०६ १.०७ १.०८ १.०९ १.१० आशिषः चन्द्रोकरः (१९ फरवरी २०२१). "A comprehensive report on India's metro rail systems" [भारतस्य मेट्रोरेलप्रणाली विषये व्यापकं प्रतिवेदनम्]. स्वराज्यमग्. Archived from the original on 2021-08-31. आह्रियत 2022-04-02. 
  2. "Urban Transport" [नगरीयपरिवहनम्]. आवासीय नगरीय च कार्याणि मन्त्रालयः. 
  3. सूदः, ज्योतिका (२६ जुलाई २०१७). "How metro rail networks are spreading across India" [भारते मेट्रोरेलजालं कथं प्रसरति]. livemint.com. 
  4. "Metro lines cover only 3% of Gurugram | Gurgaon News - Times of India" [मेट्रोरेखाः गुरुग्रामस्य केवलं ३% भागं आच्छादयन्ति | गुरुग्रामसमाचारः - टाईम्स् ऑफ् इण्डिया]. द टाईम्स् ऑफ् इण्डिया. 
  5. "Ahmedabad Metro to open for public on Wednesday - Times of India" [अहमदाबाद् मेट्रो बुधवासरे सर्वेषां कृते उद्घाटितुं - टाईम्स् ऑफ् इण्डिया]. द टाईम्स् ऑफ् इण्डिया. आह्रियत १० मार्च २०१९. 
  6. "Kochi Metro a 'futuristic infrastructure that will contribute to India's growth': What PM Modi said at inauguration". दि इण्डियन् एक्सप्रेस्. १७ जुन २०१७. आह्रियत ३० जुलाई २०१७. 
  7. ७.० ७.१ "ইস্ট-ওয়েস্ট মেট্রো: বিধাননগরের সঙ্গে জুড়ে গেল ফুলবাগান" [पूर्व-पश्चिममेट्रो - फुलबगनः बिधाननगरेण सह सम्बद्धः]. www.anandabazar.com. ४ अक्टुबर २०२०. Archived from the original on २९ मई २०२१. आह्रियत ८ अक्टुबर २०२०. 
  8. "Kolkata: East-West first metro ride turns personal milestone for the passengers" [कोलकाता- पूर्व-पश्चिम प्रथमामेट्रोयानयात्रा यात्रिकाणां कृते व्यक्तिगतं योजनपाषाणः भवति]. दि टाईम्स् ऑफ् इण्डिया. १५ फरवरी २०२०. आह्रियत १६ फरवरी २०२०. 
  9. "Kolkata Metro Rail Corporation Ltd". Kmrc.in. Archived from the original on २ जुन २०१७. आह्रियत २७ जनवरी २०१६. 
  10. "Stations in Chennai Metro rails Phase I extension will be renamed". दि हिन्दु. ५ अक्टुबर २०२०. आह्रियत ६ अक्टुबर २०२०. 
  11. "Over 6 Crore people have travelled through Chennai Metro". दि हिन्दू. २८ जनवरी २०२०. आह्रियत २९ जनवरी २०२०. 
  12. "Chennai's First Metro rail ride begins". द हिन्दू. २९ जुन २०१५. आह्रियत ३ अप्रिल २०१६. 
  13. १३.० १३.१ १३.२ "Jaipur Metro A Brief Note on the Project". JMRC. p. 2. Archived from the original on ४ मार्च २०१६. आह्रियत ३ जुन २०१५.  Unknown parameter |df= ignored (help)
  14. १४.० १४.१ "Present Network". देहली मेट्रोरेल निगम. ८ मार्च २०१९. 
  15. "Delhi metro map" [देहली मेट्रो मानचित्रम्]. www.delhimetrorail.com. आह्रियत १३ नवम्बर २०२१. 
  16. "Indian PM launches Delhi metro". बीबीसी न्यूज़्. २४ दिसम्बर २००२. Archived from the original on २२ अप्रिल २०१२. आह्रियत २२ अप्रिल २०१०. 
  17. Ashish Chandrorkar (१९ फरवरी २०२१). "A comprehensive report on India's metro rail systems". स्वराज्यमग्. Archived from the original on 2021-08-31. आह्रियत 2022-04-02. 
  18. "Metro Phase I Will be Ready by May, to Miss Deadline". द न्यू इण्डियन् एक्सप्रेस्. २२ अक्टुबर २०१५. Archived from the original on 2016-01-12. आह्रियत 2022-04-02. 
  19. "Bengaluru Metro: CM Bommai, Hardeep Puri inaugurate extended stretch on Purple Line". इण्डियन् एक्सप्रेस्. ३० अगस्त २०२१. 
  20. "South India's first underground Metro launch on April 29". दि टाईम्स् ऑफ् इण्डिया. आह्रियत २६ अप्रिल २०१६. 
  21. "BMRCL Annual Report 2019-20". Archived from the original on 2021-01-15. आह्रियत 2022-04-02. 
  22. एएनआई (७ मार्च २०१९). "Delhi: Prime Minister Narendra Modi flags-off Nagpur Metro via video conferencing.pic.twitter.com/0n6ohgcok3". @ANI (in आङ्ग्ल). आह्रियत ८ मार्च २०१९. 
  23. "Aqua Line ready for launch, nod awaited from UP". द टाईम्स् ऑफ् इण्डिया. आह्रियत २२ दिसम्बर २०१८. 
  24. साराङ्गः दस्तने (४ मार्च २०२२). "Pune: Metro for people on 2 routes after Sunday flag-off by PM Narendra Modi | Pune News - Times of India". The Times of India (in आङ्ग्ल). आह्रियत ५ मार्च २०२२. 
  25. २५.० २५.१ २५.२ "Mumbai Metro Blue Line 1 starts for public". इण्डिया टूडे. ८ जुन २०१४. आह्रियत १९ अक्टुबर २०२०. 
  26. २६.० २६.१ "Mumbai Metro – Information, Route Maps, Fares, Tenders & Updates" [मुम्बई मेट्रो - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः‌, नवीकरणानि च]. द मेट्रोरेल् गाय्. 
  27. "BEST Strike Pushes daily metro ridership over 5 lakh for first time". द टाईम्स् ऑफ् इण्डिया. 
  28. "Gurgaon's own Metro" [गुरुग्रामस्य स्वस्य मेट्रो]. हिन्दुस्तान् टाईम्स्. १५ जुलाई २००९. 
  29. "Rapid MetroRail Gurgaon opens". रेलवे गजेट्. १५ नवम्बर २०१३. Archived from the original on २६ अप्रिल २०१८. आह्रियत २८ दिसम्बर २०१४. 
  30. रावत, विरेन्द्र सिम्ह (१६ नवम्बर २०१५). "Lucknow Metro Rail fastest and most economical project in India". बिजनेस् स्टैण्डर्ड्. आह्रियत १३ सितम्बर २०१७. 
  31. "Hyderabad Metro rail flagged off today: See fares, timings, routes and other features". द इण्डियन् एक्सप्रेस् (in आङ्ग्ल). १८ नवम्बर २०१७. आह्रियत १८ नवम्बर २०१७. 
  32. "Tremble trial of Navi Mumbai Metro Line 1 project will start from 28th August 2021". मेट्रोरेल न्युज्. २६ अगस्त २०२१. 
  33. "Bhopal metro project information, tenders, stations, routes and updates". अर्बन् ट्रान्स्पोर्ट् न्युज्. २८ सितम्बर. 
  34. "Indore Metro Rail became the first pillar of hope.". मेट्रोरेल न्युज्. ३१ अगस्त २०२१. 
  35. "Patna Metro – Information, Route Map, Fares, Tenders & Updates". www.themetrorailguy.com. आह्रियत २७ जुलाई २०२१. 
  36. "Agra Metro – Information, Route Map, Fares, Tenders & Updates". दि मेट्रोरेल गाय. 
  37. "PM launches Ahmedabad and Surat Metro rail". १८ जनवरी २०२१. 
  38. "Thane corporation gives nod to proposal for internal metro". इण्डियन् एक्सप्रेस्. १५ सितम्बर २०२१. 
  39. "Meerut Metro project information, tenders, stations, routes and updates". अर्बन् ट्रान्स्पोर्ट् न्युज्. १४ सितम्बर २०२०. Archived from the original on 2022-05-12. आह्रियत 2022-04-22. 
  40. "Assam Cabinet Approves Rs 18,020 cr 61.4 km Guwahati Metro". themetrorailguy.com. दि मेट्रोरेल गाय. आह्रियत २२ जुन २०१७. 
  41. "तोहफा:लखनऊ के बाद अब बरेली में दौड़ेगी मेट्रो, जाम से मिलेगी मुक्ति". हिन्दुस्तान् (in हिन्दी). आह्रियत ९ जनवरी २०२२. 
  42. "Its final! Konkan Railway Corporation to scrap skybus project - The Times of India". दि टाईम्स् ऑफ् इण्डिया. आह्रियत ३० मई २०१५. 
  43. "After Hanging in For Years, Chandigarh Metro Rail Project Finally Scrapped Off & Here's Why - Chandigarh Metro". chandigarhmetro.com. १३ नवम्बर २०१७. आह्रियत २६ नवम्बर २०१७. 
  44. "Metro train service not feasible in Bhubaneswar and Cuttack till 2041: Minister". दि हिन्दू, ३० मार्च २०२१. आह्रियत २८ मई २०२१. 
  45. Deshpande, Umakant (२० दिसम्बर २०१७). "Piyush Goyal scraps elevated corridor". द एशियन् एज्. आह्रियत १४ जनवरी २०१९. 
  46. "BRTS runs over Ludhiana metro dreams". दि टाईम्स् ऑफ् इण्डिया. २८ जनवरी २०१४2. 
  47. "[IRFCA] Indian Railways FAQ: Electric Traction — I". [IRFCA] The Indian Railways Fan Club. आह्रियत १४ सितम्बर २०१७. 
  48. चतुर्वेदी, सुमित (७ सितम्बर २०१५). "Why India's Metro and suburban railways should merge". न्यूज़लॉण्ड्री. आह्रियत १४ सितम्बर २०१७. 
  49. वर्मा, विष्णु (११ मार्च २०१६). "Ring Railway left behind as Delhi swells beyond boundaries" [देहलीः सीमातः परं प्रफुल्लिता भवति इति कारणेन वृत्तरेलमार्गः त्यक्तवान्]. दि इण्डियन् एक्सप्रेस् (नवदेहली). आह्रियत ४ दिसम्बर २०२१. 
  50. Railway, Eastern (३१ मार्च २०२०). "ERSY 2020 FINAL". 
  51. Menon, Nitya (१८ अप्रिल २०१४). "83 years of electric suburban rail". The Hindu (Chennai). Archived from the original on १८ अप्रिल २०१४. आह्रियत १८ अप्रिल २०१४. 
  52. "Development of MRTS in Chennai". CMDA. 
  53. "Delhi's mega plan to link capital ring rail metro network" [राजधानी वृतरेल-मेट्रोसञ्जालं सम्बद्धं कर्तुं दिल्लीनगरस्य महायोजना]. हिन्दुस्तान् टाईम्स्. 
  54. उम्ब्रजकर, मनीष (१२ मार्च २०१३). "Pune-Lonavla EMU train service completes 35 years". द टाईम्स् ऑफ् इण्डिया. आह्रियत २३ सितम्बर २०१४. 
  55. "The History Of Mumbai’s Local Trains In 1 Minute" [मुम्बई स्थानीयरेलयानानाम् इतिहासः एकस्मिन् निमेषे]. दि कल्चर् टिप्. १३ सितम्बर २०१६. 
  56. ९ अगस्त २००३. "Advani flags off Hyderabad MMTS" (in आङ्ग्ल). टाईम्स् ऑफ् इण्डिया. आह्रियत २९ फरवरी २०२०. 
  57. "Union Railway Minister reviews the progress of Bengaluru Suburban Rail Project". अर्बन् ट्रान्स्पोर्ट् न्युज्. Archived from the original on 2022-05-12. आह्रियत १५ जनवरी २०२१. 
  58. "Bangalore Suburban Railway to be safe, eco-friendly & comfortable! Project to be completed by 2026; details". द फाईनेन्सियल् एक्सप्रेस् (in आङ्ग्ल). १२ जनवरी २०२१. आह्रियत १३ जनवरी २०२१. 
  59. अहस्थी, योगेश (२६ फरवरी २०१६). "Rail min breathes life into old suburban train project". अहमदाबाद् मिरर्. आह्रियत २७ सितम्बर २०१७. 
  60. "Nagpur Broad Gauge Metro: Project information, tenders, routes & updates". अर्बन् ट्रान्स्पोर्ट् न्युज् (in आङ्ग्ल). Archived from the original on 2020-02-17. आह्रियत १४ फरवरी २०२०. 
  61. शाह, नरेन्द्र (2019-11-30). "Railway Board Approves DPR of Rs 418 cr Nagpur Broad Gauge Metro". Metro Rail News (in en-US). आह्रियत ६ फरवरी २०२०. 
  62. Team, T. L. N. "Maharashtra Government Clears Broad Gauge Metro Project". The Live Nagpur (in en-US). आह्रियत १५ अक्टुबर् २०२०. 
  63. "coimbatore circular railway". दि हिन्दु. २५ दिसम्बर २०१५. 
  64. "Kanpur gets Memu train to Barabanki" [कानपुरं बाराबङ्कीं प्रति मेमु रेलयानं प्राप्नोति]. द टाईम्स् ऑफ् इण्डिया. ३० जुन २०१३. Archived from the original on १ जुलाई २०१३. आह्रियत १ जुलाई २०१३. 
  65. "Pernem-Margao local train on track | Goa News" [पेडणें-मडगाँव स्थानीयलोहयानम् आरब्धम्| गोवासमाचारः]. द टाईम्स् ऑफ् इण्डिया. २३ जुन २०१५. आह्रियत २१ दिसम्बर २०२०. 
  66. "NCRTC sets deadline to open first stretch of Delhi-Meerut RRTS Corridor by 2023" [एनसीआरटीसी २०२३ तमे वर्षे देहली–मेरठ क्षेत्रीयद्रुतपारगमनप्रणालीसम्पथस्य प्रथमं खण्डम् उद्घाटयितुं समयसीमा निर्धारयति]. अर्बन् ट्रान्स्पोर्ट् न्युज्. Archived from the original on 2022-05-12. आह्रियत २२ सितम्बर २०२१. 
  67. फलकम्:Cite report
  68. "NHAI approves Delhi RRTS projects worth Rs53,500 crore" [भारतीयराष्ट्रियराजमार्गप्राधिकरणः ५३,५०० कोटिः रूप्यकाणां देहलीक्षेत्रीयद्रुतपारगमनप्रणाली परियोजनानाम् अनुमोदयति]. मिण्ट्. १९ जुलाई २०१७. Archived from the original on २० सितम्बर २०१७. आह्रियत ६ अक्टुबर् २०१७. 
  69. ६९.० ६९.१ ६९.२ ६९.३ ६९.४ "Delhi-NCR RRTS - Information, Route Maps, Fares, Tenders & Updates" [आरआरटीएस - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः‌, नवीकरणानि च]. दि मेट्रोरेल् गाय् (in आङ्ग्ल). आह्रियत २० दिसम्बर २०२१. 
  70. ७०.० ७०.१ "Telangana to take up Regional Rapid Transit System" [तेलङ्गाणा क्षेत्रीयद्रुतपारगमनप्रणालीं स्वीकुर्यात्]. दि न्यू इण्डियन् एक्सप्रेस्. १८ फरवरी २०२२. 
  71. ७१.० ७१.१ "Metro rail projects in Vijayawada and Vizag make little headway" [मेट्रोरेलपरियोजनाः विजयवाडानगरे विशाखपट्टननगरे च अल्पं प्रगतिं कुर्वन्ति]. दि हिन्दू. १३ मार्च २०२२. 
  72. "Mumbai monorail to run in two years". द टाईम्स् ऑफ् इण्डिया. २९ सितम्बर २००७. Archived from the original on ११ अगस्त २०११. आह्रियत १४ सितम्बर २०१७. 
  73. "Failure of Mumbai's Monorail Holds Lessons for Urban Planners Everywhere". द वायर्. १० जनवरी २०१९. 
  74. "Mumbai: Despite govt taking over operations, Monorail continues to be plagued with problems". टाईम्स् ऑफ् इण्डिया. २२ अगस्त २०२१. 
  75. "First mono runs crowded like the good old local". मुम्बई मिरर्. १ फरवरी २०१४. आह्रियत २ फरवरी २०१४. 
  76. "Ahmedabad-Dholera SIR monorail gets green signal - Times of India". द टाईम्स् ऑफ् इण्डिया (in आङ्ग्ल). आह्रियत १० जनवरी २०२१. 
  77. "Ahmedabad Dholera Mono Rail project approved for connectivity at Dholera Airport: PM Modi". ढोलेरा प्राईम्. 21 January 2021. Archived from the original on 12 May 2022. आह्रियत २९ जुन २०२१. 
  78. "Metro rail, airport to Warangal: KTR". द हन्स् इण्डिया. १२ मार्च २०२०. 
  79. "Considerable Headway in Mizoram Monorail Project | Northeast Today". Northeasttoday.in. १० फरवरी २०१२. Archived from the original on १२ फरवरी २०१२. आह्रियत २४ दिसम्बर २०१२. 
  80. ८०.० ८०.१ "Stalin accuses AIADMK of copying DMK’s manifesto". टाईम्स् ऑफ् इण्डिया. १८ मार्च २०२१. आह्रियत ३ जुलाई २०२१. 
  81. "Metro to link route planned under monorail network". टाईम्स् ऑफ् इण्डिया. १७ फरवरी २०१९. 
  82. "Coimbatore Metro – Information, Route Maps, Fares, Tenders & Updates". द मेट्रोरेल् गाय् (in आङ्ग्ल). आह्रियत २ जनवरी २०२२. 
  83. "Soon, ropeway services to connect areas in New Town". millenniumpost.in (in आङ्ग्ल). ७ फरवरी २०२०. आह्रियत ५ मई २०२०. 
  84. मेघा सुरी, टीएनएन, २१ फरवरी २००८, ०७:५६ सन्ध्याकालः भा.मा.स. (२१ फरवरी २००८). "Monorail to hit Kanpur streets by 2010 - Kanpur - City - The Times of India". Timesofindia.indiatimes.com. आह्रियत ११ अगस्त २०१०. 
  85. "Jammu Metro – Information, Route Maps, Fares, Tenders & Updates" [जम्मू मेट्रो - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः‌, नवीकरणानि च]. द मेट्रोरेल् गाय्. 
  86. "RITES submits final DPR of ₹10,559 crores for Jammu and Srinagar Metro.". अर्बन् ट्रान्स्पोर्ट् न्यूज्. १२ जून २०२१. 
  87. "Metro rail project to get union cabinet clearance soon". ग्रेटर् कश्मीर्. २९ अगस्त २०२१. 
  88. "Gorakhpur metro rail gets green signal from up cabinet,4672 crores will be spent". दैनिक जागरण. १० मार्च २०२०. आह्रियत १० मार्च २०२१. 
  89. "UP: Gorakhpur Metro on fast track, gets PIB nod, to be ready by 2024". टाइम्स् ऑफ् इण्डिया. २ दिसम्बर २०२१. 
  90. "Delhi: Metrolite runs into rough weather before ride starts". टाईम्स् ऑफ् इण्डिया of India. ४ नवम्बर २०२१. 
  91. "Delhi Metrolite - Info, Route Map, Fares, Tenders & Updates" [देहली लघुमेट्रो - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः‌, नवीकरणानि च]. द मेट्रोरेल् गाय् (in आङ्ग्ल). आह्रियत ६ अक्टुबर् २०२१. 
  92. "Kerala government approves Kozhikode and Thiruvananthapuram Light Metro rail projects.". अर्बन् ट्रान्स्पोर्ट् न्यूज़्. २ फरवरी २०२१. Archived from the original on 2022-05-12. आह्रियत 2022-08-02. 
  93. "Expectations run high on big-ticket projects in Kozhikode". द हिन्दु. १० मई २०२१. 
  94. "Chennai Metrolite – Information, Route Map, Fares, Tenders & Updates" [चेन्नै लघुमेट्रो - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः‌, नवीकरणानि च]. द मेट्रोरेल् गाय् (in आङ्ग्ल). आह्रियत १० जनवरी २०२२. 
  95. ९५.० ९५.१ ९५.२ ९५.३ "Coimbatore city to get its own Metrolite". द हिन्दु. ५ अप्रिल २०२२. 
  96. "RITES to prepare a revised DPR of Varanasi Light Metro". अर्बन् ट्रान्स्पोर्ट् न्यूज़्. १२ फरवरी २०२१. Archived from the original on 2022-05-12. आह्रियत 2022-08-02. 
  97. "Uttarakhand Metro project information, tenders, stations, routes and updates" [उत्तराखण्ड मेट्रोपरियोजना सूचना, निविदाः‌, स्थानकानि, मार्गाः, नवीकरणानि च]. अर्बन् ट्रान्स्पोर्ट् न्यूज़्. २४ अप्रिल २०२१. Archived from the original on 2022-09-29. आह्रियत 2022-08-02. 
  98. "UKMRC Submits DPR of ₹1,663 crore metro neo project for Uttarakhand.". अर्बन् ट्रान्स्पोर्ट् न्यूज़्. ८ जुन २०२१. 
  99. "Uttar Pradesh Cabinet Approves Metro Rail For Allahabad". NDTV. १७ अगस्त २०१६. Archived from the original on २७ मार्च २०१७. आह्रियत ८ अक्टूबर् २०१७. 
  100. "Chhatisgarh to launch state's first Light Metro project in Raipur". अर्बन् ट्रान्स्पोर्ट् न्यूज़्. २२ फरवरी २०२१. 
  101. "History – CTC" (in आङ्ग्ल). आह्रियत ०६-०७-२०२०. 
  102. A. Selvaraj (Jan 9, 2020). "Tamil Nadu: If plans go well, a tram may take you around Mahabalipuram | Chennai News - Times of India". द टाइम्स ऑफ् इण्डिया (in आङ्ग्ल). आह्रियत १९-०४-२०२२. 


उद्धरणे दोषः : <ref> "Nb" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="Nb"/> अङ्कनं न प्राप्तम्