हिन्दुः
(हिन्दु इत्यस्मात् पुनर्निर्दिष्टम्)
यः हिन्दुधर्मे विश्वासं करोति च हिन्दुधर्मस्य पालनं करोति च सः हिन्दुः। भारतवर्षस्य जनः।
निरुक्तम्संपादित करें
हिन्दुः, पुं, (हीनं दूषयतीति । दुष + डुः । पृषोदरादित्वात् साधुः ।)
-- “पश्चिमाम्नायमन्त्रास्तु प्रोक्तः पारस्यभाषया । अष्टोत्तरशताशीतिर्येषां संसाधनात् कलौ ॥ पञ्च खानाः सप्त मौरा नव शाहा महाबलाः । हिन्दुधर्म्मप्रलोप्तारो जायन्ते चक्रवर्त्तिनः ॥ हीनञ्च दूषयत्येव हिन्दुरित्युच्यते प्रिये ! ॥ पूर्ब्बाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः । फिरङ्गभाषया मन्त्रास्तेषां संसाधनात् कलौ ॥ अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः । इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः ॥” इति मेरुतन्त्रे प्रकाशः ॥
अर्थात् यः अज्ञानतां हीनतां च त्यक्तः सः हिन्दुः उच्यते।