अध्यायस्य सारः संपादित करें

 
गीतोपदेशः

श्रीमद्भगवदगीतायां ध्यानयोगस्यापि उपनिष्त्पद्धतेरनुसारं वैशद्येन वर्णनं प्राप्यते । अस्मिन् ध्यानयोगवर्णने श्वेताश्वतरस्योपनिषदः पूर्णः प्रभावो दृश्यते । गीतोक्तम्तानुसारेण मनः चञ्चलं भवति । अर्जुनो निवेदयति-“ चञ्चलं हि मनः कृष्णः प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्”॥ अर्थात् चञ्चलप्रकृतिवशात् मनसो वशीकरणम् अतिकठिनं वर्तते । भगवान श्रीकृष्णः मनोनिग्रहम् उद्दिश्य आसन-प्राणायाम्-प्रत्याहारादीनां योगसाधनानामुपदेशं प्रददौ !

ध्यानयोगेन चेतसः एकाग्रीकरणेन भगवदर्पणबुद्धिः समुदिते । प्राणायामादिभिरुपायैः विशुद्धमेव चित्तं भगवदाश्रयं लभते, नतु विषयपङ्केन कलुषितमिति विचारेण गीतायां भगवता श्रीकृष्णेनोपदिष्टं यत् योगी पुरुषः एकत्वभावनया सर्वभूतेषु विद्यमानं परमेश्वरं भजति । सः कस्यामपि अवस्थायां परमेश्वरेण सहैव निवसति । एवं ध्यानयोगस्य उपयोग एकाग्रेण चेतसा सर्वता विद्यमानस्य व्यापकस्य परमात्मनः भक्तावेव उचितोऽस्ति !

श्रीमद्भगवद्गीतायां योगिनः पदं तपस्वि-ज्ञानि कर्मयोगिभ्योऽपि श्रेष्ठं प्रतिपादितम् । योगिनां प्रकारद्वयं गीतायां निर्दिष्टम् युक्तो युक्ततम्श्च । ज्ञानविज्ञानाभ्यां तृप्तान्तः करणः, समदर्शी, जितेन्द्रियो विकाररहितश्च योगी युक्तसंज्ञो भवति, किन्तु युक्तयोगिषु अपि यः अन्तरात्मानं परमात्मनि निधाय श्रद्धया सततम् ईश्वरं भजति, स एअव् युक्ततमो भवति । यथोक्तम् –

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमोमतः ॥

गीतोक्तसिद्धान्तानुसारेण भगवतः श्रद्धया भजनं विना ध्यानयोगो मात्रं शारीरिकः व्यायामो भवति, शरीरकष्टायैव प्रवृत्तिः मात्रं तदवस्थायां स्वीकर्त्तुं शक्यते । अतः ध्यानेन सह भक्तेः सामञ्जस्यम् अत्यावश्यकं प्रतीयते ।

श्लोकानाम् आवलिः संपादित करें

६.१ अनाश्रितः कर्मफं...
६.२ यं सन्यासमिति...
६.३ आरुरुक्षोर्मिनेर्योगं...
६.४ यदा हि नेन्द्रियां...
६.५ उद्धरेदात्मनात्मानं...
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
६.६ बन्धुरात्मात्मनः तस्य...
६.७ जितात्मानः प्रशां...
६.८ ज्ञानविज्ञानतृप्तात्मा...
६.९ सुहृन्मित्रार्युदासीनं...
६.१० योगी युञ्जीत...
६.११ शुचौ देशे प्रतिं...
६.१२ तत्रैकाग्रं मनः...
६.१३ समं कायशिरोग्री...
६.१४ प्रशान्तात्मा विगत...
६.१५ युञ्जन्नेवं सदा...
६.१६ नात्यश्नतस्तु...
६.१७ युक्ताहारविहार...
६.१८ यदा विनियतं चित्तं...
६.१९ यथा दीपो निवातं...
६.२० यत्रोपरमते चित्तं ...
६.२१ सुखमात्यन्तिकं...
६.२२ यं लब्ध्वा चापरं...
६.२३ तं विद्याद् दुःखं...
६.२४ सङ्कल्पप्रभवान् ...
६.२५ शनैः शनैः उपं...
६.२६ यतो यतो निश्वरति...
६.२७ प्रशान्तमनसं ह्येनं...
६.२८ युञ्जन्नेवं सदा...
६.२९ सर्वभूतस्थमात्मा...
६.३० यो मां पश्यति...
६.३१ सर्वभूतस्थितं यो...
६.३२ आत्मौपन्येन...
६.३३ योऽयं योगः त्वया...
६.३४ चञ्चलं हि मनः...
६.३५ असंशयं महाबां...
६.३६ असंयतात्मना...
६.३७ अयतिः श्रद्धयों...
६.३८ कच्चिन्नोभयविभ्रं...
६.३९ एतन्मे संशयं...
६.४० पार्थ नौवेह न ...
६.४१ प्राप्यपुण्यकृतां...
६.४२ अथवा योगिनाम्...
६.४३ तत्र तं बुद्धिसंयों...
६.४४ पूर्वाभ्यासेन तेन...
६.४५ प्रयत्नाद्यतमानस्तु...
६.४६ तपस्विभ्योधिको...
६.४७ योगिनामपि...

सम्बद्धसम्पर्कतन्तुः संपादित करें

"https://sa.wikipedia.org/w/index.php?title=आत्मसंयमयोगः&oldid=366211" इत्यस्माद् प्रतिप्राप्तम्