ज्ञानेन तु तदज्ञानं...
श्लोकःसंपादित करें
- ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
- तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षोडशः (१६) श्लोकः ।
पदच्छेदःसंपादित करें
ज्ञानेन तु तत् अज्ञानं येषां नाशितम् आत्मनः तेषाम् आदित्यवत् ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
अन्वयःसंपादित करें
आत्मनः ज्ञानेन येषाम् अज्ञानम् नाशितं तेषां तु तत् ज्ञानम् आदित्यवत् परं प्रकाशयति ।
शब्दार्थःसंपादित करें
- आत्मनः = भगवतः
- ज्ञानेन = ज्ञानेन
- येषाम् = येषां प्राणिनाम्
- अज्ञानम् = अविद्या
- नाशितम् = विनाशिता
- तेषां तु = तेषां प्राणिनां तु
- आदित्यवत् = सूर्यः इव
- ज्ञानम् = आत्मज्ञानम्
- तत् परम् = तत् परमतत्त्वम्
- प्रकाशयति = विशदयति ।
अर्थःसंपादित करें
येषाम् अज्ञानम् आत्मनः ज्ञानेन नाशितं भवति तेषां तत् ज्ञानं सूर्यः यथा समस्तं रूपजातं प्रकाशयति तथा परमात्मार्थतत्त्वं प्रकाशयति ।
शाङ्करदर्शनम्संपादित करें
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये ज्ञानेन तु तदज्ञानं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च