श्लोकः संपादित करें

 
गीतोपदेशः
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टादशः (१८) श्लोकः ।

पदच्छेदः संपादित करें

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥

अन्वयः संपादित करें

पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च एव श्वपाके च समदर्शिनः भवन्ति ।

शब्दार्थः संपादित करें

पण्डिताः = ज्ञानिनः
विद्याविनयसम्पन्ने = विद्याविनयाभ्यां युक्ते
ब्राह्मणे = विप्रे
गवि = धेनौ
हस्तिनि = गजे
शुनि च एव = शुनके च
श्वपाके च = चण्डाले च
समदर्शिनः = समानदृष्टयः ।


अर्थः संपादित करें

पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे धेन्वां गजे कुक्कुरे चण्डाले च समदर्शिनः भवन्ति । एतेषु सर्वेषु अपि समानं ब्रह्म पश्यन्ति इत्यर्थः । (विद्या आत्मनो बोधः । विनयः विषयाणाम् उपशमः ।)

शाङ्करदर्शनम् संपादित करें

येषां ज्ञानेन नाशितमात्मनोऽज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्तीत्युच्यते-विद्येति। विद्याविनयसंपन्ने विद्या च विनयश्च विद्याविनयौ विनय उपशमस्ताभ्यांाविद्याविनयाभ्यांसंपन्नो विद्याविनयसंपन्नो विद्वान्विनीर्तश्च यो ब्राह्मणस्तस्मिन्ब्राह्मणे गवि हस्तिनि शुनि चाव श्वपाके च पण्डिताः समदर्शिनो विद्याविनयसंपन्नउत्तमसंस्कारवति ब्राह्मणे सात्त्विके मध्यमायां च राजस्यां गवि संस्कारहीनायामत्यन्तमेव केवलतामसे हस्त्यादौ च सत्त्वादिगुणैस्तज्जैश्च संस्कारैस्तथा राजसैस्तथातामसैश्च संस्कारैरत्यन्तमेवास्पृष्टं सममेकमविक्रियं ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ।।18।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
तद्बुद्धयस्तदात्मानः
विद्याविनयसम्पन्ने... अग्रिमः
इहैव तैर्जितः सर्गो...
 
विद्याविनयसम्पन्ने...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः संपादित करें

बाह्यसम्पर्कतन्तुः संपादित करें

उद्धरणम् संपादित करें

अधिकवाचनाय संपादित करें

"https://sa.wikipedia.org/w/index.php?title=विद्याविनयसम्पन्ने...&oldid=408543" इत्यस्माद् प्रतिप्राप्तम्