नैव किञ्चित्करोमीति...
श्लोकः संपादित करें
- नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
- पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टमः (८) श्लोकः ।
पदच्छेदः संपादित करें
नैव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ ८ ॥
अन्वयः संपादित करें
विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते ।
शब्दार्थः संपादित करें
विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते ।
अर्थः संपादित करें
विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते । श्लोकसङ्ख्या ५।९ द्रष्टव्या ।
शाङ्करभाष्यम् संपादित करें
नैवेति। न चासौ परमार्थतः करोत्यतो नैव किंचित्करोमीति युक्तः समाहित सन्मन्येत चिन्तयेत्। तत्त्वविदात्मनो यथात्म्यं तत्त्वं वेत्तीति तत्त्ववित्। परमार्थदर्सीत्यर्थः।।8।।
|
सम्बद्धाः लेखाः संपादित करें
बाह्यसम्पर्कतन्तुः संपादित करें
विकिमीडिया कॉमन्स् मध्ये नैव किञ्चित्करोमीति... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् संपादित करें
अधिकवाचनाय संपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च