गीतोपदेशः
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवविंशतितमः (२९) श्लोकः ।

पदच्छेदः

सम्पादयतु

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥ २९ ॥

यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति ।

शब्दार्थः

सम्पादयतु
यज्ञतपसाम् = यज्ञानां तपसां च
भोक्तारम् = पालकम्
सर्वलोकमहेश्वरम् = सकलभुवननाथम्
सर्वभूतानाम् = सकलप्राणिनाम्
सुहृदम् = मित्रम्
माम् = माम्
ज्ञात्वा = विदित्वा
शान्तिम् = मोक्षम्
ऋच्छति = विन्दति ।

सोऽयं मुनिः भगवन्तं मां यज्ञतपसां पालकम्, सर्वलोकानां महेश्वरम्, सर्वभूतानां मित्रं च ज्ञात्वा मोक्षं प्राप्नोति।

शाङ्करदर्शनम्

सम्पादयतु

एवं समाहितचित्तेन किं विज्ञेयमित्युच्यते-भोक्तारं यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तमाश्वरं सर्वलोकमहेश्वरं,सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्यपकारनिरपेक्षतयोपकारिणं सर्वभूतानां


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
यतेन्द्रियमनोबुद्धिः...
भोक्तारं यज्ञतपसां... अग्रिमः
अनाश्रितः कर्मफलं...
 
भोक्तारं यज्ञतपसां...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु

अधिकवाचनाय

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=भोक्तारं_यज्ञतपसां...&oldid=408453" इत्यस्माद् प्रतिप्राप्तम्