तद्बुद्धयस्तदात्मानः
श्लोकःसंपादित करें
- तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
- गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य सप्तदशः (१७) श्लोकः ।
पदच्छेदःसंपादित करें
तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः गच्छन्ति अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥
अन्वयःसंपादित करें
तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः ज्ञाननिर्धूतकल्मषाः अपुनरावृत्तिं गच्छन्ति ।
शब्दार्थःसंपादित करें
- तद्बुद्धयः = परमात्मनिमतयः
- तदात्मानः = परमात्मानिचित्ताः
- तन्निष्ठाः = परमात्मनिस्थितयः
- तत्परायणाः = परमात्मैव परो मार्गः येषाम्
- ज्ञाननिर्धूतकल्मषाः = आत्मज्ञानविनिर्गतपापाः
- अपुनरावृत्तिम् = पुनः अनागमनम् (मोक्षम्)
- गच्छन्ति = लभन्ते ।
अर्थःसंपादित करें
येषां बुद्धिः परमात्मनि रमते, चित्तं तत्रैव विहरति, स्थितिः सर्वदा तत्रैव सम्भवति, प्राप्यं च तत्त्वं स एव भवति तादृशाः ज्ञानेन कल्मषं नाशयन्तः पुरुषाः यतः पुनरागमनं न भवति तादृशं मोक्षं प्राप्नुवन्ति ।
शाङ्करदर्शनम्संपादित करें
यत्परं ज्ञानं प्रकाशितं तस्मिन्गता बुद्धिर्योषां ते तद्बुद्वयस्तदात्मानस्तदेव परं ब्रह्मात्मा येषां ते तन्निष्ठास्तत्परायणाश्च। तदेव परमयनं परा गतिर्येषांतभवति ते तत्परायणाः। केवलात्मरतय इत्यर्थः। येषज्ञानेन नाशितमात्मनोऽज्ञानं ते गच्छन्त्येवंविधा अपुनरावृत्तिमपुनर्देहसंबन्धं ज्ञाननिर्धूतकल्मषा यथोक्तेनज्ञानेन निर्धूतो नाशितः कल्मषः पापादिसंसारकारणदोषो येषां ते ज्ञाननिर्धूतकल्मषा यतय इत्यर्थः ।।17।।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये तद्बुद्धयस्तदात्मानः सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च