अस्य उच्चारणस्थानंकण्ठनासिकम्अस्ति । व्यञ्जनवर्णेषु कवर्गस्य पञ्चमः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।” ञमङणनानां नासिका च” सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ङ् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

  1. भैरवः
  2. विषयः
  3. अपेक्षा
"https://sa.wikipedia.org/w/index.php?title=ङ्&oldid=367625" इत्यस्माद् प्रतिप्राप्तम्