अस्य उच्चारणस्थानं तालु अस्ति । अयं चवर्गस्य द्वितीयः वर्णः ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
छ् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“स्याल्लिप्साच्छादनेषु छं क्लीबे संवृतौ पुमान्। त्रिष्वयं निर्मले नित्ये मलिने भेदकेऽपि च॥“ – नानार्थरत्नमाला

  1. गृहम्
  2. आच्छादनम्
  3. संवत्सरः
  4. इच्छा
  5. निर्मलम्
  6. चञ्चला
  7. नित्यं
  8. मलिनम्
  9. भेदः
"https://sa.wikipedia.org/w/index.php?title=छ्&oldid=454474" इत्यस्माद् प्रतिप्राप्तम्