अस्य उच्चारणस्थानं तालुनासिकम् अस्ति । चवर्गस्य पञ्चमः वर्णः । ” ञमङणनानां नासिका च” ’ -सि.कौ ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ञ् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“ञः पुमान् स्याद्वलीवर्दे शुक्रे वाममतावपि”- मेदिनीकोशः

  1. वृषभः
  2. शुक्रग्रहः
  3. सम्प्रदाय विरोधि

“ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ” - एकाक्षरकोशः

  1. गायकः
  2. किङ्किणी शब्दः
"https://sa.wikipedia.org/w/index.php?title=ञ्&oldid=367689" इत्यस्माद् प्रतिप्राप्तम्