वर्णमालायां सप्तमः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति| अस्य उच्चारणस्थानंमूर्धा अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उच्चारणम्


formes représentations chaînes
de caractères
points de code descriptions
indépendante फलकम्:UniCar U+090B lettre devanagari r vocalique
dépendante फलकम्:UniCarComb U+0943 diacritique voyelle devanagari r vocalique


नानार्थाः सम्पादयतु

“ऋकारः कुञ्जरे शैले धीभेदे देवमातरि। भावे देवरिपौ नद्यां सुरायां देवरे दिवि “ – नानार्थरत्नमाला

  1. गजः
  2. शैलः
  3. धीभेदः(बुद्धेः भेदः)
  4. देवता शत्रवः
  5. देवरः (पत्न्यायाः सहोदरः)
  6. स्वभावः
  7. नदी
  8. सुरा(मद्यम्)
  9. अदिति
  10. दिवि (स्वर्गः)

“ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम्”- हेमकोशः

  1. परिहास्यम्
  2. संबोधनम्

“ऋ-गतौ प्रापणे च”

"https://sa.wikipedia.org/w/index.php?title=ऋ&oldid=399927" इत्यस्माद् प्रतिप्राप्तम्