अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः महाप्राणवर्णः । पवर्गस्य द्वितीयः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
फ् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

  1. फलभागः
  2. झञ्झावातः
  3. उज्जृम्भनम्
  4. वृद्धिः
  5. दुष्टवाक्

“कफे वारे फकारः स्यात् तथाह्वाने प्रकीर्तितः। फूत्कारेऽपि च फः प्रोक्तः तथा निष्फलभाषणे”- एकाक्षरकोशः

  1. कफः
  2. वासरः
  3. आह्वानम्
  4. फूत्कारः
  5. जल्पनम्
"https://sa.wikipedia.org/w/index.php?title=फ्&oldid=367839" इत्यस्माद् प्रतिप्राप्तम्