वर्णमालायां अयं अष्टमः वर्णः अस्ति । । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य उच्चारणस्थानंमूर्धा अस्ति । ऋटुरषाणां मूर्धा ।सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ॠ कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“ॠ वाक्यारम्भे रक्षायां वक्षः स्मृत्योरनव्ययम्। देवाम्बायां दनौ चापि भैरवे दनुजे गतौ॥“ – मेदिनीकोशः

  1. भैरवः
  2. दनुजः (दानवः)
  3. स्मृतिः
  4. वक्षस्स्थलम्
  5. अदिति
  6. देवाम्बा
  7. गमनम्
  8. रक्षणा

“ॠ- गतौ” (ॠणोति)

"https://sa.wikipedia.org/w/index.php?title=ॠ&oldid=367529" इत्यस्माद् प्रतिप्राप्तम्