अस्य उच्चारणस्थानं तालु अस्ति । अयं चवर्गस्य तृतीयः वर्णः अस्ति । अयं अल्पप्राणवर्णः अस्ति ।"कादयो मावसानाः स्पर्शाः" । " इचुयशानां तालु"-सिद्धान्तकौमुदी।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ज् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“जो ना मृत्युञ्जये जन्यां तातमात्रे जनार्दने”- मेदिनीकोशः

  1. विष्णुः
  2. मृत्युञ्जयः
  3. जननम्
  4. तातः

“जकारो गायने प्रोक्तो जयने जः प्रकीर्तितः”- हारावलिः
सङ्गीतम् (गायकः)
“जो जपे विजये मेरौ शब्दे जेतरि मत्सरे। जं कटौ भूषणे पत्न्यां तेजस्यम्बुनि जन्मनि॥“ - नानार्थरत्नाकरः

  1. जपः
  2. विजयः
  3. मेरुः
  4. शब्दः
  5. मत्सरः
  6. कटिप्रदेशः
  7. आभरणम्
  8. पत्नी
  9. तेजः
  10. जलम्
"https://sa.wikipedia.org/w/index.php?title=ज्&oldid=454475" इत्यस्माद् प्रतिप्राप्तम्