अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः महाप्राणवर्णः । पवर्गस्य चतुर्थः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
भ् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“भः शंभौ भ्रमरे भावे शुक्रेऽशौ जलदे पुमान्”- नानार्थरत्नावलिः

  1. शम्भुः
  2. भ्रमरः
  3. स्वभावः
  4. दैत्यगुरुः, शुक्राचार्यः
  5. मेघः
  6. किरणः

"क्लीबे तु गगने राशौ तारायां पुण्ड्रचक्रयोः"- नानार्थरत्नावलिः

  1. गगनम्
  2. राशिः
  3. नक्षत्रम्
  4. पुण्ड्रम्
  5. चक्रम्
"https://sa.wikipedia.org/w/index.php?title=भ्&oldid=367864" इत्यस्माद् प्रतिप्राप्तम्