अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य तृतीयः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ब् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“बकारो वरुणः प्रोक्तो कलशे बः फलेऽपि च। वक्षः स्थले च बः प्रोक्तो गदायां समुदाहृतः” – एकाक्षरकोशः

  1. वरुणः
  2. कलशः
  3. फलम्
  4. वक्षस्स्थलम्
  5. गदा

“बः कुम्भे वरुणे बिन्दौ विकल्पे च गुरौ मदे। विभूतिकारे कलहे पक्षे गर्भे च पर्वणि”- नानार्थरत्नावलिः

  1. बिन्दुः
  2. विकल्पः
  3. गुरुः
  4. मदः
  5. कलहः
  6. पक्षः
  7. गर्भः
  8. पर्वम्
"https://sa.wikipedia.org/w/index.php?title=ब्&oldid=367851" इत्यस्माद् प्रतिप्राप्तम्