संस्कृतवर्णमालायां प्रथमः वर्णः। त्रयोदशस्वरेषु अन्यतमः। एषः ह्रस्वस्वरः । पञ्च मूलस्वरेषु अन्यतमः। उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।अस्य उच्चारणस्थानं कण्ठःअकारोविष्णुरुद्दिष्ट उकारस्तु महेश्वरः। मकारस्तु स्मृतोब्रह्मा प्रणवस्तु त्रयात्मकः॥

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उच्चारणम्

नानार्थाः सम्पादयतु

अकारो ब्रह्मविष्ण्वीशकमठेष्वङ्गणे रणे। गौरवेऽन्तःपुरे हेतौ भूषणेऽङ्घ्रावुमेज्ययोः॥

  1. विष्णुः
  2. वासुदेवः
  3. ब्रह्मा
  4. चतुर्मुखः
  5. परमेश्वरः
  6. महादेवः
  7. कूर्मः
  8. प्राङ्गणम्
  9. युद्धम्
  10. सङ्ग्रामः
  11. गौरवम्
  12. मर्यादा
  13. अन्तःपुरम्
  14. हेतुः
  15. कारणम्
  16. भूषणम्
  17. आभरणम्
  18. चरणः
  19. पादः
  20. पार्वती
  21. गौरी
  22. यागः
  23. यज्ञः

सुखज्ञानमुमारातिगिरिभूमिद्रुमालिषु। मृगसिंहवराहर्क्षतरक्षुगवयेष्वपि॥

  1. सुखम्
  2. ज्ञानम्
  3. शत्रुः
  4. गिरिः
  5. भूमिः
  6. वृक्षः
  7. भ्रमरः
  8. मृगः
  9. हरिणः
  10. सिंहः
  11. वराहः
  12. भालूकः
  13. मृगादः
  14. गवयः

अशब्दः स्यादभावेऽपे स्वल्पार्थप्रतिषेधयोः। अनुकम्पायां च तथा वासुदेवेत्वनव्ययः॥

  1. अभावः
  2. प्रतिषेधः
  3. स्वल्पम्
  4. अनुकम्पः

नञ्” सम्बन्धित “अ” कारस्य षट् भेदाः प्रकीर्तिताः।
उदाहरणानि,

  1. सादृश्यम् - अब्राह्मणः
  2. अभावः - अपापम्
  3. भेदः - अनश्वः
  4. अल्पत्वम् - अनुदरा कन्या
  5. अप्राशस्त्यम् - अपशवः
  6. विरोधः - अधर्मः

उपसर्गस्वरविभक्तिप्रतिरूपकाश्चेति ” स्वरादिगणसूत्रे “अ” इति सिद्धान्तकौमुद्यामुदाहृतं मनोरमायाञ्च “अ” संबोधने अधिक्षेपे निषेधे चेति व्याख्यातम्।

"https://sa.wikipedia.org/w/index.php?title=अ&oldid=395061" इत्यस्माद् प्रतिप्राप्तम्