अस्य उच्चारणस्थानंदन्तनासिकम् सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य पञ्चमः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -ञमङणनानां नासिका च”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
न् कारः
उच्चारणम्

नानार्थः सम्पादयतु

“नकारः सौगते बुद्धौ स्तुतौ वृक्षे प्रकीर्तितः”- एकाक्षरकोशः

  1. बुद्धः
  2. स्तुतिः
  3. वृक्षः

“हेरम्बे नः पुमान् ना स्त्री नाभौ नं ज्ञानवाद्ययोः” – नानार्थरत्नावलिः

  1. गणपतिः
  2. नाभिः
  3. ज्ञानम्
  4. वाद्यम्
"https://sa.wikipedia.org/w/index.php?title=न्&oldid=367815" इत्यस्माद् प्रतिप्राप्तम्