अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः अवर्गीयव्यञ्जनस्य षष्ठः वर्णः । वर्णमालायां एकत्रिंशः व्यञ्जनवर्णः। " शषसहा ऊष्माणः" ऋटुरषाणां मूर्धा " -सि० कौ

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ष् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

"षः स्वर्गे विषये च ना। षा स्त्री रमायां षं क्लीबं गर्भे मोक्षावसानयोः " नानार्थरत्नमाला

  1. केशः
  2. स्वर्गः
  3. षा, लक्ष्मी
  4. देश(न)
  5. गर्भः
  6. मोक्षम्
  7. अवसानम्

"षः कचे पुंसि विज्ञेयः श्रेष्ठे स्यादभिधेयवत्" मेदिनीकोशः

  1. प्रलय(वि)
  2. श्रेष्ठः
"https://sa.wikipedia.org/w/index.php?title=ष्&oldid=367948" इत्यस्माद् प्रतिप्राप्तम्