एषः दीर्घः स्वरः। स्वरवर्णेषु द्वादशः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानं कण्ठोष्ठम् अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उच्चारणम्

नानार्थाः सम्पादयतु

“ओकारस्तु भवेद्ब्रह्मा”- एकाक्षरकोशः
ब्रह्मा
"ओ सम्बोधन आह्वाने स्मरणे चानुकम्पने” – मेदिनीकोशः

  1. सम्बोधनम्
  2. आह्वानम्
  3. स्मरणम्
  4. अनुकम्पा
"https://sa.wikipedia.org/w/index.php?title=ओ&oldid=395222" इत्यस्माद् प्रतिप्राप्तम्