एषः दीर्घः स्वरः। स्वरवर्णेषु त्रयोदशः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानं कण्ठोष्ठम् अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उच्चारणम्

नानार्थाः सम्पादयतु

“ओऔशब्दौ तु होहौवसम्बुद्ध्याह्वानयोर्मती। विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ॥“- हेमकोशः

  1. विष्णुः
  2. अनन्तः
  3. शब्दः
  4. भूमिः

“औशब्दः कथितो हूतौ तथा सम्बोधनेऽपि च। स्त्री तु विश्वम्भरायां स्यात्पुमांस्तु निस्वने स्मृतः”- मेदिनीकोशः

  1. आह्वानम्
  2. सम्बोधनम्
"https://sa.wikipedia.org/w/index.php?title=औ&oldid=395223" इत्यस्माद् प्रतिप्राप्तम्