अस्य उच्चारणस्थानं तालु अस्ति । अयं चवर्गस्य चतुर्थः वर्णः अस्ति । अयं महाप्राणवर्णः अस्ति ।"कादयो मावसानाः स्पर्शाः" । " इचुयशानां तालु"-सिद्धान्तकौमुदी।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
झ् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“झशब्दस्तु पुमान् धातरि हंसके। प्रतापे भ्रमणे नष्टे चोरे झञ्झानिले मदे”- नानार्थरत्नावली

  1. बृहस्पतिः
  2. हंसः
  3. प्रतापः
  4. भ्रमणम्
  5. नष्टम्
  6. चोरः
  7. झञ्झावातः
  8. मदः

“झो झिण्टीशे सुरगुरौ दैत्यराजे ध्वनावपि”- मेदिनीकोशः

  1. किङ्किणी शब्दः
  2. सुरगुरुः
  3. दैत्यनृपः
  4. शब्दः
"https://sa.wikipedia.org/w/index.php?title=झ्&oldid=367677" इत्यस्माद् प्रतिप्राप्तम्