एषः दीर्घः स्वरः। स्वरवर्णेषु एकादशः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानंकण्ठतालुअस्ति

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ऐ कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“ऎकारो दिङमुखे हस्ते हरेऽद्रिशिखरे त्वचि”-नानार्थरत्नमाला

  1. दिक्
  2. हस्तः
  3. शिवः
  4. पर्वतस्य शिखरभागः
  5. चर्मम्

“ऐ शब्दो दृश्यतेहूतौ स्मृत्यामन्त्रणयोरपि” - मेदिनीकोशः

  1. आह्वानम्
  2. स्मृतिः
  3. संबोधनम्
"https://sa.wikipedia.org/w/index.php?title=ऐ&oldid=367541" इत्यस्माद् प्रतिप्राप्तम्