वर्णमालायां चतुर्थः वर्णः । एषः ह्रस्वः स्वरः(अच्) अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।उच्चारणस्थानं तालु अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ई कारः
उच्चारणम्

नानार्थाः सम्पादयतु

  1. मन्मथः
  2. कामदेवः

“ई” विषादेऽनुकम्पायां लक्ष्म्यां पुनरनव्ययम् – मेदिनीकोशः

  1. विषादः
  2. अनुकम्पा
  3. लक्ष्मी

“ईकारोऽब्जदले लक्ष्म्यां वाण्यां कमलकेसरे। रसनायां शक्रचापे बाणे फणिनि कन्दरे – रत्नकोशः”

  1. पद्मदलम्
  2. सरस्वती
  3. कमलकेसरः
  4. रसना
  5. कन्दरः
  6. सर्पः
  7. शरः
  8. शक्रचापः, इन्द्रधनुः
"https://sa.wikipedia.org/w/index.php?title=ई&oldid=405651" इत्यस्माद् प्रतिप्राप्तम्