अस्य उच्चारणस्थानं तालु अस्ति । एषः चवर्गस्य प्रथमः वर्णः अस्ति । अल्पप्राणवर्णः अस्ति । "कादयो मावसानाः स्पर्शाः " ’ऋटुरषाणां मूर्धा" -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
च् कारः
उच्चारण्म्

अर्थ सम्पादयतु

  1. चन्द्रः- चीयते किरणैः- चिञ्(चयने) "डः" (३-२-१०१)।
  2. कूर्मः-चिनोति अङ्गम्।
  3. शिवः
  4. चर्वणम्
  5. चोरः- चिनोति परधनम् ।
    चश्चण्डदेशे पुमानुक्तः कच्छापे चन्द्रचोरयोः" मेदि) (वि०) ६
  6. नीचः
  7. पादपूरणे(चकारः पादपूरणे उपयुज्यते तदा एषः चकारःअव्ययम् भवति) अश्वं नैव गजं नैव ब्याघ्रं नैव च नैव च "।
  8. अवधारणम् - "ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः " रघु० १२-४५।
  9. हेतुः
  10. समुच्चयः" समुच्चयान्वाचयेरतेतरयोगसमाहाराश्चार्थाः " । (१) परस्परनिरपेक्षस्यानेकस्य एकस्मिन् अन्वयः समुच्चयः। "ईश्वरं गुरुं च भजस्व "। "तौ गुरुर्गुरपत्नी च प्रीत्या प्रतिननन्दतुः " रघु०१-५७।
  11. अन्वाचयः-(२) अन्यतरस्यानुषङ्गिकत्वेनान्वयः अन्वाचयः"। "भिक्षामट गाञ्चानय " अत्र भिक्षाप्रधानम् गवानयनरूपा अप्रधानक्रिया ।गोपदस्य आनुषङ्गिकत्वमुक्तम् अतः अन्वाचयः
  12. इतरेतरयोगः-(३)" मिलितानामन्वये इतरेतरयोगः" । परस्परापेक्षितानामेक्समिन् क्रियाप्दए अन्व्यः यत्र तत्र इतरेतरयोगः। " हरिश्च हरश्च मुकुन्दश्च हरिहरमुकुन्दाः"अत्र परस्परसाहचर्यं चकारस्य अर्थः।
  13. समाहारः-संज्ञा च परिभाषा च अनयोः समाहारः संज्ञापरिभाषम् ।
  14. पक्षान्तरम्
  15. विरोधः-"शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य" शाकु० १-१६ । "चान्वये समाहारेऽप्यन्योन्यार्थे समुच्चये । पक्षान्तरे तथा पादपूरणेऽप्यवधारणे " मेदि०।
"https://sa.wikipedia.org/w/index.php?title=च्&oldid=454473" इत्यस्माद् प्रतिप्राप्तम्