अजोऽपि सन्नव्ययात्मा...

भगवद्गीतायाः श्लोकः ४.६

श्लोकः सम्पादयतु

 
गीतोपदेशः
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षष्टः(६) श्लोकः ।

पदच्छेदः सम्पादयतु

अजः अपि सन् अव्ययात्मा भूतानाम् ईश्वरः अपि सन् प्रकृतिं स्वाम् अधिष्ठष्ठाय सम्भवामि आत्ममायया ॥ ६ ॥

अन्वयः सम्पादयतु

अजः अपि अव्ययात्मा सन् भूतानाम् ईश्वरः सन् स्वां प्रकृतिम् अधिष्ठाय आत्ममायया सम्भवामि ।

शब्दार्थः सम्पादयतु

अजः = जन्मरहितः
अव्ययात्मा = अविनाशी
सन् अपि = भवन् अपि
भूतानाम् = प्राणिनाम्
ईश्वरः = प्रभुः
सन् अपि = भवन् अपि
स्वाम् = स्वकीयाम्
प्रकृतिम् = शक्तिम्
अधिष्ठाय =अवलम्ब्य
आत्ममायया = स्वमायया
सम्भवामि = उद्भवामि ।

अर्थः सम्पादयतु

अहम् अविनाशी, जन्मरहितः, समस्तप्राणिनां स्वामी च सन् अपि स्वकीयां शक्तिम् अवलम्ब्य योगमायया आत्मानं सृजामि ।

शाङ्करभाष्यम् सम्पादयतु

कथं तर्हि तव न्त्येश्वरस्य धर्माधर्माभावेऽपि जन्मेत्युच्यते-अजोऽपीति। अजोऽपि जन्मरहितोऽपि संस्तथाऽव्ययात्माऽक्षीणज्ञानशक्तिस्वभावोऽपि संस्तथा भूतानांतब्रह्मादिस्तम्बपर्यन्तानामीशवर ईशनशीलोऽपि सन् प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्वं जगद्वर्तते यया मोहितं ,त् स्वमात्मानं वासुदेवं


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
बहूनि मे व्यतीतानि...
अजोऽपि सन्नव्ययात्मा... अग्रिमः
यदा यदा हि धर्मस्य...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु