श्रद्धावॉंल्लभते ज्ञानं...

श्लोकः सम्पादयतु

 
गीतोपदेशः
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।

पदच्छेदः सम्पादयतु

श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति ॥ ३९ ॥

अन्वयः सम्पादयतु

संयतेन्द्रियः तत्परः श्रद्धावान् ज्ञानं लभते । ज्ञानं लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति ।

शब्दार्थः सम्पादयतु

संयतेन्द्रियः = जितेन्द्रियः
तत्परः = ज्ञानपरः
श्रद्धावान् = आस्थावान्
ज्ञानम् = आत्मज्ञानम्
लभते = प्राप्नोति
ज्ञानम् = आत्मज्ञानम्
लब्ध्वा = प्राप्य
अचिरेण = शीघ्रम्
पराम् = उत्कृष्टम्
शान्तिम् = शमम्
अधिगच्छति = प्राप्नोति ।

अर्थः सम्पादयतु

ज्ञानमार्गे आसक्तः श्रद्धावान् च जितेन्द्रियः आत्मज्ञानं प्राप्नोति । आत्मज्ञानं प्राप्य एव सः मुक्तिरूपां परमशान्तिम् अधिगच्छति ।

शाङ्करभाष्यम् सम्पादयतु

येनैकान्तेन ज्ञानप्राप्तिर्भवति स उपाय उपदिश्यते-श्रद्धावानिति। श्रद्धावाञ्श्रद्धालुर्लभते ज्ञानम्। श्रद्धालुत्वेऽपि भवति कश्चिन्मन्दप्रस्थानोऽत आह।तत्परो गुरूपासनादावभियुक्तो ज्ञानलब्ध्युपाये श्रद्धावास्तत्परोऽप्यजितेन्द्रियः स्यादित्यत आह। संयतेन्द्रियः संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणिस संयतेन्द्रियः य एवंभुतः श्रद्धावांस्तत्परः संयतेन्द्रियश्च सोऽवश्यं ज्ञानं लभते। प्रणिपातादिस्तु बाह्योनैकान्तिकोऽपि भवति मायावित्वादिसंभवान्नतु तथातच्छ्रद्धावत्त्वादावित्येकान्ततो ज्ञानलब्ध्यिपायः। किं पुनर्ज्ञानलाभात्स्यादित्युच्यते। ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिमुपरतिमचिरेण क्षिप्रमेवाधिगच्छति।सम्यग्दर्शनात्क्षिप्रं मोक्षो भवतीति सर्वशास्रन्यायप्रसिद्धः सुनिश्चितोऽर्थः ।।39।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
न हि ज्ञानेन सदृशं...
श्रद्धावॉंल्लभते ज्ञानं... अग्रिमः
अज्ञश्चाश्रद्दधानश्च...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु