गतसङ्गस्य मुक्तस्य...

भगवद्गीतायाः श्लोकः ४.२३

श्लोकः सम्पादयतु

 
गीतोपदेशः
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः सम्पादयतु

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाया आचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

अन्वयः सम्पादयतु

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाय आचरतः कर्म समग्रं प्रविलीयते ।

शब्दार्थः सम्पादयतु

गतसङ्गस्य = निष्कामस्य
मुक्तस्य = रागादिविमुक्तस्य
ज्ञानावस्थितचेतसः = ज्ञानार्थं यतमानस्य
यज्ञाय आचरतः = यागाय एव आचरतः जनस्य
कर्म = कर्म
समग्रम् = समस्तम्
प्रविलीयते = विनश्यति ।

अर्थः सम्पादयतु

यः आसक्तिरहितः देहाभिमानविहीनः ममताशून्यः सततं परमात्मज्ञाने स्थिरमानसः च अस्ति यश्च ब्रह्मार्थं कर्म आचरति तस्य समग्रमपि कर्म विनश्यति ।

शाङ्करभाष्यम् सम्पादयतु

त्यकत्वा कर्मफलासङ्गमित्यनेन शेलोकेन यः प्रारब्धकर्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात्तदा तस्यात्मनः कर्तृककर्मप्रयोजनाभावदर्शिनः कर्मपरित्यागेप्राप्ते कुतश्चिन्निमित्तदसंभवे सति पूर्ववत्तस्मिन्कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति स इति च कर्माभावः प्रदर्शितः, यस्यैवं कर्माभावो दर्शितस्तस्यैवगतसङ्गस्य सर्वतोऽनिवृत्तासक्तेर्मुक्तस्य निवृत्तधर्माधर्मादिबन्धस्य ज्ञानावस्थितचेतसो ज्ञाने एवावस्थितं चेतो यस्य सोऽयं ज्ञानावस्थितचेतास्तस्य यज्ञाययज्ञनिर्वृत्त्यर्थमाचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण कर्मफलेन वर्तत इति समग्रं कर्म तत्समग्रं प्रविलीयते विनश्यतीत्यर्थः।।23।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
यदृच्छालाभसन्तुष्टो...
गतसङ्गस्य मुक्तस्य... अग्रिमः
ब्रह्मार्पणं ब्रह्म हविः...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गतसङ्गस्य_मुक्तस्य...&oldid=408293" इत्यस्माद् प्रतिप्राप्तम्