अज्ञश्चाश्रद्दधानश्च...

श्लोकः सम्पादयतु

 
गीतोपदेशः
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।

पदच्छेदः सम्पादयतु

अज्ञः च श्रद्दधानः च संशयात्मा विनश्यति न अयं लोकः अस्ति न परः न सुखं संशयात्मनः ॥ ४० ॥

अन्वयः सम्पादयतु

अज्ञः च अश्रद्दधानः च संशयात्मा विनश्यति । संशयात्मनः अयं लोकः नास्ति, परः न, सुखं च न ।

शब्दार्थः सम्पादयतु

अज्ञः च = अज्ञानी च
अश्रद्दधानः च = श्रद्धाविहीनः च
संशयात्मा = संशयमनस्कः
विनश्यति = प्रणश्यति
संशयात्मनः = संशयचित्तस्य
अयं लोकः नास्ति = इह लोकः न विद्यते
परः न = परलोकः न
सुखं च न = सन्तोषः अपि न विद्यते ।

अर्थः सम्पादयतु

यस्य आत्मविषयकं ज्ञानं नास्ति, यस्य च तत्र श्रद्धा नास्ति तयोरेव संशयः भवति । संशये सति मुक्तिरूपं फलं न प्राप्नोति । तादृशस्य संशयात्मनः अयं लोकः न सुखदायकः, नापि परलोकः । तस्य च अस्मिन् संसारे क्लेशानुभवः एव गतिः ।

शाङ्करभाष्यम् सम्पादयतु

अत्र संशयो न कर्तव्यः। पापिष्ठो हि संशयः कथमित्युच्यते-अज्ञश्चेति। अज्ञश्चानात्मज्ञोऽश्रद्दधानश्च संशयात्मा च विनश्यति, अज्ञाश्रद्दधानौ यद्यपि विनश्यतस्तथापिन तथा यथा संशयात्मा, संशयात्मा तु पापिष्ठः सर्वेषां, कथं, नायं साधारणोऽपि लोकोऽस्ति सथा न परो लोको न सुखं तत्रापि संशयोपपत्तेः। संशयात्मनः संशयचित्तस्य।तस्मात्संशयो न कर्तव्यः ।।40।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
श्रद्धावॉंल्लभते ज्ञानं...
अज्ञश्चाश्रद्दधानश्च... अग्रिमः
योगसंन्यस्तकर्माणं...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु