गीतोपदेशः
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एकचत्वारिंश्त्तमः (४१) श्लोकः ।

पदच्छेदः

सम्पादयतु

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥

धनञ्जय ! योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति ।

शब्दार्थः

सम्पादयतु
धनञ्जय = अर्जुन !
योगसन्न्यस्तकर्माणम् = आत्मज्ञानसंत्यक्तकर्माणम्
ज्ञानसञ्छिन्नसंशयम् = आत्मज्ञानविनष्टसन्देहम्
आत्मवन्तम् = आत्मनिम्
कर्माणि = यज्ञादीनि
न निबध्नन्ति = न लिम्पन्ति ।

धनञ्जय ! यः सर्वाणि कर्माणि समत्वबुद्धियोगेन भगवदर्पितानि करोति, यस्य च संशयाः आत्मज्ञानप्राप्त्या नष्टाः सन्ति तं जितेन्द्रियं पुरुषं कर्माणि न लिम्पन्ति ।

शाङ्करभाष्यम्

सम्पादयतु

कस्मात्-योगेति। योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणम्। कथं योगसंन्यस्तकर्मेत्याहज्ञानेनात्मेश्वरकत्वदर्शनलक्षणेन संच्छिन्नः संशयो यस्य स ज्ञानसंच्छिन्नसंशयः। य एवं योगसंन्यस्तकर्मा तमात्मवन्तमप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणिन निबन्धन्त्यनिष्टादिरूपं फलं नारभन्ते हे धनंजय ।।41।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
अज्ञश्चाश्रद्दधानश्च...
योगसंन्यस्तकर्माणं... अग्रिमः
तस्मादज्ञानसम्भूतं...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु

अधिकवाचनाय

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=योगसंन्यस्तकर्माणं...&oldid=408506" इत्यस्माद् प्रतिप्राप्तम्