श्लोकः सम्पादयतु

 
गीतोपदेशः
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।

पदच्छेदः सम्पादयतु

अपि चेत् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेन एव वृजिनं सन्तरिष्यसि ॥ ३६ ॥

अन्वयः सम्पादयतु

अपि चेत् सर्वेभ्यः पापेभ्यः पापकृत्तमः असि (तदा) सर्वं वृजिनं ज्ञानप्लवेन एव सन्तरिष्यसि ।

शब्दार्थः सम्पादयतु

अपि चेत् = यदि पुनः
सर्वेभ्यः = सकलेभ्यः
पापेभ्यः = पापकारिभ्यः
पापकृत्तमः = पापिः
असि = भवसि
(तदा) सर्वम् = तदा समस्तम्
वृजिनम् = पापम्
ज्ञानप्लवेन एव = ज्ञानोडुपेन एव
सन्तरिष्यसि = अतिक्रमिष्यसि ।

अर्थः सम्पादयतु

भवान् सर्वेषां पापिनाम् अपेक्षया अधिकं पापं कृतवान् चेदपि ज्ञानरूपया नौकया निस्सन्देहं तं पापरूपं समुद्रं तरिष्यति ।

शाङ्करभाष्यम् सम्पादयतु

किं चैतस्य ज्ञानस्य माहात्म्यम्-अपीति। अपिचेदसि पापेभ्यः पापकृद्भ्यः सर्वेभ्योऽतिशयेन पापकृत्पारकृत्तमः सर्वं ज्ञानण्लवेनैव ज्ञानमेव प्लवं कृत्वा वृजिनंःवृजिनार्णवं पापं संतरिष्यसि, धर्मोऽपीह मुमुक्षोः पापमुच्यते ।।36।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
यज्ज्ञात्वा न पुनर्मोहम्...
अपि चेदसि पापेभ्यः... अग्रिमः
यथैधांसि समिद्धोऽग्निः...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अपि_चेदसि_पापेभ्यः...&oldid=408204" इत्यस्माद् प्रतिप्राप्तम्