निराशीर्यतचित्तात्मा...

भगवद्गीतायाः श्लोकः ४.२१

श्लोकः सम्पादयतु

 
गीतोपदेशः
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एिंशतितमः (२१) श्लोकः ।

पदच्छेदः सम्पादयतु

निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ २१ ॥

अन्वयः सम्पादयतु

निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः केवलं शारीरं कर्म कुर्वन्नपि किल्बिषं न आप्नोति ।

शब्दार्थः सम्पादयतु

त्यक्तसर्वपरिग्रहः = विसृष्टसकलव्यापारः
यतचित्तात्मा = नियतान्तःकरणेन्द्रियः
निराशीः = निष्कामः
केवलम् = मुख्यम्
शारीरम् = शरीरस्थितिमात्रप्रयोजनम्
कर्म = व्यापारम्
कुर्वन् अपि = आचरन् अपि
किल्बिषम् = पापम्
न आप्नोति = न लभते ।

अर्थः सम्पादयतु

समस्तभोग्यविषयेषु आकाङ्क्षारहितः सकलव्यापारवर्जितः पुरुषः शरीरनिर्वहणाय कर्म करोति चेदपि सः पापं न प्राप्नोति ।

शाङ्करभाष्यम् सम्पादयतु

यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भाह्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रये संजातात्मदर्शनः स दृष्टादृष्टेष्टविषयाशीर्विवर्जिततया। दृष्टादृष्टार्थेकर्मणि प्रयोजनमपश्यन्ससाधनं कर्म संन्यास शरीरयात्रामात्रचेष्टो यतिर्ज्ञाननिष्ठो मुच्यत इत्येतमर्थं दर्शयितुमाह-निरिति। निराशीर्निर्गता आशिषो यस्मात्स निराशीः,यतचित्तात्मा चित्तमन्तः करणमात्मा बाह्यः कार्यकरणसंधातस्तावुभावपि यतौ संयतौ येन स यतचित्तात्मा, त्यक्तसर्वपरिग्रहस्त्यक्तः सर्वः परिग्रहो येन स त्यक्तसर्वपरिग्रहः,शारीरं शरीरस्थितिमात्रप्रयोजनं केवलं कर्म तत्राप्यभिमानवर्जितं कर्म कुर्वन्नाप्नोति न प्राप्नोति किल्बिषमनिष्टरूपं पापं धर्मं च। धर्मोऽपि मुमुक्षोरनिष्टरूपत्वात्किल्बिषमेवबन्धापादकत्वात्। किंच शारीरं केवलं कर्मेत्यत्र किं शरीरनिर्वर्त्यं शारीरं कर्म यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरमित्युच्यते। यदा शरीरनिर्वर्त्यं कर्मशारीरमभिप्रेतं स्यात्तदा दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन्नाप्नोति किल्बिषमिति ब्रुवतो विरुद्धाभिधानं प्रसज्येत, शास्रीयं च कर्म दृष्टादृष्टप्रयोजनं


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
त्यक्त्वा कर्मफलासङ्गं...
निराशीर्यतचित्तात्मा... अग्रिमः
यदृच्छालाभसन्तुष्टो...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु