अपरं भवतो जन्म...

भगवद्गीतायाः श्लोकः ४.४

श्लोकः संपादित करें

 
गीतोपदेशः
अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः संपादित करें

अपरं भवतः जन्म परं जन्म विवस्वतः कथम् एतत् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥ ४ ॥

अन्वयः संपादित करें

भवतः जन्म अपरम्, विवस्वतः जन्म परम् । (तस्मात्) त्वम् आदौ एतत् प्रोक्तवान् इति कथं विजानीयाम् ?

शब्दार्थः संपादित करें

भवतः = तव
जन्म = जननम्
अपरम् = उत्तरकालिकम्
विवस्वतः = सूर्यस्य
जन्म = जननम्
परम् = पूर्वकालिकम्
त्वम् = भवान्
आदौ = प्रथमतः
एतत् = इमं विषयम्
प्रोक्तवान् इति = कथितवान् इति
कथम् = केन प्रकारेण
विजानीयाम् = ज्ञातुं शक्नुयाम् ।

अर्थः संपादित करें

भवतः जन्म अधुनातनं (अस्मिन् युगे) ज्ञायते । सूर्यस्य जन्म तु अतिप्राचीनम् (कल्पादौ) इति ज्ञायते । एवं स्थिते भवान् सूर्याय इमं योगं प्रोक्तवानिति कथम् अहं विश्वसिमि ?

शाङ्करभाष्यम् संपादित करें

भगवता विप्रतिषिद्धमुक्तमिति मा भूत्कस्यचिद्बुद्धिरिति परिहारार्थं चोद्यमिव कुर्वन्नर्जुन उवाच-अपरमिति। अपरमर्वाग् वसुदेवगृहे भवतो जन्म, परं पूर्वं सर्गादौजन्मोत्पत्तिर्विवस्वत आदित्यस्य तत्कथमेतद्विजानीयामविरुद्धार्थतया यस्त्वमैवादौ प्रोक्तवानिमं योगं स एव त्वसिदानीं मह्यं प्रोक्तवानसीति।।4।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
स एवायं मया तेऽद्य...
अपरं भवतो जन्म... अग्रिमः
बहूनि मे व्यतीतानि...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः संपादित करें

बाह्यसम्पर्कतन्तुः संपादित करें

उद्धरणम् संपादित करें

अधिकवाचनाय संपादित करें

"https://sa.wikipedia.org/w/index.php?title=अपरं_भवतो_जन्म...&oldid=408201" इत्यस्माद् प्रतिप्राप्तम्