तद्विद्धि प्रणिपातेन...

श्लोकः सम्पादयतु

 
गीतोपदेशः
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुस्त्रिंशत्तमः (३४) श्लोकः ।

पदच्छेदः सम्पादयतु

तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्वदर्शिनः ॥ ३४ ॥

अन्वयः सम्पादयतु

तत् प्रणिपातेन परिप्रश्नेन सेवया च विद्धि । तत्त्वदर्शिनः ज्ञानिनः ते ज्ञानम् उपदेक्ष्यन्ति ।

शब्दार्थः सम्पादयतु

तत् = ज्ञानम्

प्रणिपातेन = नमस्कारेण
परिप्रश्नेन = नानाविधया पृच्छया
सेवया (च) = शुश्रूषया च
विद्धि = जानीहि
तत्त्वदर्शिनः = यथार्थद्रष्टारः
ज्ञानिनः = आत्मज्ञानिनः
ते = तुभ्यम्
ज्ञानम् = आत्मज्ञानम्
उपदेक्ष्यन्ति = वदिष्यन्ति ।

अर्थः सम्पादयतु

भवान् नमस्कारेण, किं सत्यम् ? किमसत्यम् ? इत्यादिना नानाविधेन प्रश्नेन शुश्रूषया च तत् ज्ञानं प्राप्नोतु । तत्त्वं जानन्तः पुरुषाः भवते आत्मज्ञानम् उपदिशन्ति ।

शाङ्करभाष्यम् सम्पादयतु

तदेतद्विशिष्टं ज्ञानं तर्हि केन प्राप्यत इत्युच्यते-तद्विद्धीति। तद्विद्धि विजानीहि येन विधिना प्राप्यत इत्याचार्यानभिगम्य प्रणिपातेन प्रकर्षेण नीचैः पतनंदप्रणिपातो दीर्घनमस्कारस्तेन, कथं बन्धः का विद्या का चाविद्येति परिप्रश्नेन, सेवया गुरुशुश्रूषयैवमादिना प्रश्रयेणापर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्तिते ज्ञानं यथोक्तविशेषणं ज्ञानिनो ज्ञानवन्तोऽपि केचिद्यथावत्तत्त्वदर्शनशीला अपरे नातो विशिनष्टि-तत्त्वदर्शिन इति। ये सम्यग्दर्शिनस्तैरुपदिष्टं ज्ञानं कार्यक्षमंंभवति नेतरदिति। भगवतो मतम् ।।34।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
श्रेयान्द्रव्यमयाद्यज्ञात्...
तद्विद्धि प्रणिपातेन... अग्रिमः
यज्ज्ञात्वा न पुनर्मोहम्...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु