देवान्भावयतानेन () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रजापतेः आज्ञाम् अग्रे कथयति । पूर्वस्मिन् श्लोके प्रजापतेः कल्पादौ प्राणिभ्यः या आज्ञा आसीत्, सा भगवान् अर्जुनम् अकथयत् । अत्र प्रजापतेः अग्रिमं कथनं भगवान् कथयति । श्रीकृष्णः प्रजापतेः वचनं वदति यद्, यूयम् अनेन यज्ञेन देवान् उन्नतं कुर्यास्त । ते देवाः युष्मान् उन्नतान् करिष्यन्ति । एवं यूयं निःस्वार्थभावेन परस्परम् उन्नतान् कुर्वन्तः परकल्याणं प्राप्स्यथ इति ।

देवान्भावयतानेन...


प्रजापतेः आज्ञा
श्लोकसङ्ख्या ३/११
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः सहयज्ञाः प्रजाः सृष्ट्वा...
अग्रिमश्लोकः इष्टान्भोगान् हि वो देवा...

श्लोकः सम्पादयतु

 
गीतोपदेशः
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥

पदच्छेदः सम्पादयतु

देवान् भावयता अनेन ते देवा भावयन्तु वः परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ ११ ॥

अन्वयः सम्पादयतु

अनेन (यज्ञेन) देवान् भावयत । ते देवाः वः भावयन्तु । (एवम्) परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ ।

शब्दार्थः सम्पादयतु

अन्वयः सरलसंस्कृतम्
अनेन एतेन यज्ञेन
देवान् इन्द्रादीन्
भावयत वर्धयत
ते देवाः एते इन्द्रादयः
वः युष्मान्
भावयन्तु वर्धयन्तु
परस्परम् अन्योन्यम्
भावयन्तः वर्धयन्तः
परं श्रेयः उत्तमं हितम्
अवाप्स्यथ लभध्वम् ।

व्याकरणम् सम्पादयतु

सन्धिः सम्पादयतु

  1. भावयतानेन = भावयत + अनेन – सवर्णदीर्घसन्धिः
  2. देवा भावयन्तु = देवाः + भावयन्तु – विसर्गसन्धिः (लोपः)

कृदन्तः सम्पादयतु

  1. भावयन्तः = भू + णिच् + शतृ (कर्तरि)

तद्धितान्तः सम्पादयतु

  1. श्रेयः = प्रशस्य + ईयसुन् (अतिशये) । (श्र इति आदेशः)

अर्थः सम्पादयतु

यूयम् एतेन यज्ञेन हविर्दानादिद्वारा देवान् वर्धयत । ते च देवाः युष्मान् वर्धयन्तु । एवं परस्परं वर्धयन्तः यूयम् उत्तमं हितं लभध्वम् ।

भवार्थः सम्पादयतु

'देवान् भावयतानेन' – अत्र 'देव' इति शब्दः उपलक्षणकः अस्ति । अतः अनेन शब्देन मनुष्यः, देवः, ऋषिः, पितृगणः इत्यादीनां सर्वेषां बोधः भवति । यतो हि कर्मयोगिः उद्देश्यं स्वस्य कर्तव्यकर्मभिः प्राणिमात्रस्य सुखं भवति । अतः अत्र विश्वौहा सर्वेषां प्राणिनाम् उन्नत्यै मनुष्याय कर्तव्यकर्मरूपयज्ञस्य पालनाय आदिश्यते । स्वस्य कर्तव्यपालनेन मनुष्यस्य कल्याणं स्वतः एव भवति [१] । कर्तव्यकर्मणां पालनोपदेशस्य पूर्णाधिकारः मनुष्यस्य एव । मनुष्यः एव कर्मणि स्वतन्त्रः अस्ति, अतः तेन स्वतन्त्रतायाः सदुपयोगः करणीयः ।

'ते देवा भावयन्तु वः' – यथा वृक्षादिषु स्वाभाविकतया पुष्पफलानि उद्भवन्ति, परन्तु तेभ्यः विशेषं किमपि क्रियते चेत्, पुष्पुफलानि विशेषतया उद्भवन्ति । तथैव पूजनादिना देवानां पुष्टिः भवति, एवं देवानां कार्याणि विशेषतया न्यायप्रदानि भवन्ति । परन्तु यदा मनुष्यः स्वस्य कर्तव्यकर्मभिः देवानं पूजनादिकर्म न करोति, तदा देवाः पुष्टाः न भवन्ति । तेन तेषां कर्तव्यपालनेऽपि न्यूनता भवति । एवं संसारे विल्पलः, अनावृष्टिः, अतिलृष्टिः इत्यादयः सङ्कटाः उद्भवन्ति । 'परस्परं भावयन्तः' – मनुष्यः देवानां सेवां करोति, अतः देवाः मनुष्यस्य सेवां कुर्वन्ति इति एतस्य पदस्य अर्थः न भवति । प्रत्युत एवं भवति यद्, अपरः स्वस्य कर्तव्यपालनं कुर्यात् उत न परन्तु मनुष्येन तु स्वस्य कर्तव्यपालनं करणीयम् एव । अपरः अस्मभ्यं किमपि ददाति उत न इत्यस्य अस्माकं कर्तव्यपालने कोऽपि प्रभावः न भवेत् । यतो हि अन्यस्य कर्तव्यस्य दृष्ट्वा स्वयं कर्तव्यच्युतो भवति । एवं तस्य पतनं भवति । अन्यस्य कर्तव्यच्युतिना सह अपरस्य कोऽपि सम्बन्धः न भवति । साधकेन स्वस्य कर्तव्यपालनेन अन्येषां हितं कर्तव्यम् अस्ति । सेवावसरे चिन्तनं, सामर्थ्यं, समयः, सामग्री इत्यादिसर्वं स्वस्य कृते किञ्चित् अपि न स्थापनीयम् एव जडतायाः सर्वथा सम्बन्धविच्छेदः भविष्यति ।

'श्रेयः परमवाप्स्यथ' – प्रायः धारणा अस्ति यद्, परमकल्याणस्य प्राप्तिः अतिशयोक्तिः अस्ति इति । परन्तु वस्तुतः तथा नास्ति । यदि तत्र कोऽपि सन्देहः भवति, तर्हि अनुभवेन एव ज्ञानं भवति । बालकस्य शिक्षाधिकारः भवति । सः अधिकारः यदि तस्मै दद्मः, तर्हि बालकेन सह, शिक्षाधिकारेण च सह साधकस्य न कोऽपि सम्बन्धः भवति । तथैव संसारस्य वस्तुनः संसाराय एव उपयोगे कृते संसारेण, वस्तुना च सह कोऽपि सम्बन्धः नावशिष्यते । संसारेण सह मन्यमानस्य सम्बन्धस्य भङ्गे सत्येव चिन्मयानन्दस्य अनुभवः भवति । अतः प्रजापतेः विश्वौहः वचने अतिशयोक्तेः कल्पना सर्वथा अनुचिता । यावत्पर्यन्तं मनुष्यः स्वस्मै कार्यं करोति, तावता तस्य कर्मणः समाप्तिः न भवति । तानि कर्माणि एव तस्य बन्धनस्य कारणम् अपि भवन्ति च । उद्धारस्तु तस्यैव भवति, यः स्वस्य कृते किमपि न करोति । स्वस्य कृते किमपि न करणीयं पापाचरणं स्थगयति । कामना एव पापाचरणमूलं भवति [२] । अतः स्वकल्याणेच्छुकैः साधकैः शास्त्रस्य आज्ञानुसारं फलेच्छां विना आसक्तेः त्यागः कृत्वा कर्तव्यपालने सज्जेन भवितव्यम् । ततः स्वतः एव कल्याणं सिद्ध्यति ।

मर्मः सम्पादयतु

कर्मयोगः तदा भवति, यदा मनुष्यः स्वस्य कर्तव्यपालनेन सह अन्यस्य अधिकारस्य रक्षां करोति । यथा पित्रोः सेवा पुत्रस्य कर्तव्यम् अस्ति, पुत्रस्य सेवायां पित्रोः अधिकारश्च भवति । अन्यस्य अधिकारः एव अस्माकं कर्तव्यं भवति । अत्र अन्यस्य कर्तव्यस्य मूल्याङ्कनं मनुष्येन न करणीयम् अस्ति, अन्यथा तस्य पतनं भवति । यतो हि अन्यस्य कर्तव्यस्य मूल्याङ्कनं न मनुष्यस्य कर्तव्यम् । तात्पर्यम् अस्ति यद्, अन्यस्य हितं तस्य अधिकारः अस्ति, परन्तु साधकस्य कर्तव्यम् । यद्यपि अधिकारः कर्तव्याधीनः, तथापि साधकेन स्वाधिकारस्य त्यागः कृत्वा कर्तव्यपालनं करणीयम् इति । अन्येषाम् अधिकाराणां रक्षणे एव साधकस्य कर्तव्यपालनं निहितम् अस्ति । अन्यस्य कर्तव्यमूल्याङ्कनं, स्वस्य अधिकारस्य उपभोगः लोके, परलोके च महतः पतनस्य कारणं भवति । साम्प्रते समये समाजे, परिवारे च या अशान्तिः अस्ति, तस्या कारणम् अपि अधिकारोपभोगः, कर्तव्यपालनप्रमादश्च अस्ति । अत एव विश्वाड् देवेभ्यः, मनुष्येभ्यश्च उपदिशति यद्, परस्परं हितं साधनीयम् इत्येव यूष्माकं कर्तव्यम् अस्ति इति ।

शाङ्करभाष्यम् सम्पादयतु

कथं-देवानिति। देवानिन्द्रादीन् भावयत वर्धयतानेन यज्ञेन, ते देवा भावयन्त्वाप्याययन्तु वृष्ट्यादिना वो युष्मान्, एवं परस्परमन्योन्यं भावयन्तः श्रेयः परं ज्ञानप्राप्तिक्रमेणावाप्स्यथ,स्वर्गं वा परं श्रेयोऽवाप्स्यथ।।11।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
सहयज्ञाः प्रजाः सृष्ट्वा...
देवान्भावयतानेन... अग्रिमः
इष्टान्भोगान् हि वो देवा...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. गीता, अ. १८ , श्लो. ४५
  2. गीता, अ. ३ , श्लो. ३७

अधिकवाचनाय सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=देवान्भावयतानेन...&oldid=403583" इत्यस्माद् प्रतिप्राप्तम्