देही नित्यमवध्योऽयं...

देही नित्यमवध्योऽयम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः अवध्यत्वं बोधयति । एतावता भगवान् देहदेहिनोः विषये विस्तारेण चर्चाम् अकरोत्, तस्याः चर्चायाः उपसंहारम् एतस्मिन् श्लोके करोति । पूर्वस्मिन् श्लोके आत्मज्ञानस्य करणनिरपेक्षत्वं बोधयित्वा अत्र भगवान् आत्मतत्त्वस्य अवध्यत्वं बोधयति । सः कथयति यद्, हे भारत ! सर्वेषु देहेषु एषः देही अवध्यः अस्ति । अतः केभ्यश्चित् प्राणिभ्यः शोकः न करणीयः इति ।

देही नित्यमवध्योऽयं...


आत्मनः अवध्यत्वम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/३०
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः आश्चर्यवत्पश्यति...
अग्रिमश्लोकः स्वधर्ममपि चावेक्ष्य...

श्लोकःसंपादित करें

 
गीतोपदेशः
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥

पदच्छेदःसंपादित करें

देही, नित्यम्, अवध्यः, अयम्, देहे, सर्वस्य, भारत । तस्मात्, सर्वाणि, भूतानि, न, त्वम्, शोचितुम्, अर्हसि ॥

अन्वयःसंपादित करें

भारत ! अयं देही सर्वस्य देहे नित्यम् अवध्यः । तस्मात् सर्वाणि भूतानि त्वं शोचितुं न अर्हसि ।

शब्दार्थःसंपादित करें

अन्वयः विवरणम् सरलसंस्कृतम्
भारत अ.पुं.सम्बो.एक. अर्जुन !
अयम् इदम्-म.सर्व.पुं.प्र.एक. एषः
देही देहिन्-न.पुं.प्र.एक. आत्मा
सर्वस्य अ.सर्व.पुं.ष.एक. निखिलस्य
देहे अ.पुं.स.एक. शरीरे
नित्यम् अ.नपुं.प्र.एक. सदा
अवध्यः अ.पुं.प्र.एक. हन्तुम् अशक्यः
तस्मात् तद्-द.सर्व.पुं.पं.एक. ततः हेतोः
सर्वाणि अ.सर्व.नपुं.द्वि.बहु. सकलानि
भूतानि अ.नपुं.द्वि.बहु. प्राणिनः
त्वं युष्मद्-द.सर्व.प्र.एक. त्वं
शोचितुम् तुमुन्नान्तम् अव्ययम् दुःखितुम्
अव्ययम्
अर्हसि √अर्ह पूजायाम्-पर.कर्तरि, लट्.मपु.एक. योग्यः असि ।

व्याकरणम्संपादित करें

सन्धिःसंपादित करें

  1. अवध्योऽयम् = अवध्यः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च

समासःसंपादित करें

  1. अवध्यः = न वध्यः – नञ्तत्पुरुषः ।

अर्थःसंपादित करें

अयम् आत्मा सर्वासु अपि अवस्थासु अवध्यः । परन्तु सः नित्यं स्थावरादिषु सर्वेषु अपि स्थितः । देहे वध्यमानेऽपि सः देही अवध्यः इत्यतः त्वम् एतानि भूतानि प्रति शोचितुं नार्हसि ।

भावार्थः [१]संपादित करें

'देही नित्यमवध्योऽयं देहे सर्वस्य भारत' – मनुष्यः, देवः, पशुः, पक्षी, कीटः इत्यादीनां स्थावरजङ्गमानां प्राणिनां शरीरे विद्यमानः देही नित्यः अवध्यः अर्थाद् अविनाशी अस्ति । 'अवध्यः' इत्यस्य शब्दस्य द्वौ अर्थौ भवतः । प्रथमः तु 'एतस्य वधः न करणीयः', अपरश्च एतस्य वधः न शक्यः इति । गौः अवध्या इति श्रूयते । अर्थाद् यस्यां कस्यामपि अवस्थायां गोहत्या न करणीया । किञ्च गोहत्या महापतकमस्ति । परन्तु 'देहिनः हत्या न करणीया' एतादृशः अर्थः देहिनः विषये नास्ति । प्रत्युत एतस्य देहिनः वधं कोऽपि कर्तुं न प्रभवति [२] इति अर्थोऽस्ति ।

'तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि' – अतः कस्यापि प्राणिनः कृते त्वया शोकः न करणीयः । यतो हि देहिनः विनाशः तु अशक्यः, विनाशिनः देहस्य तु एकक्षणम् अपि स्थिरता एव नास्ति । अत्र सर्वाणि भूतानि इत्यस्य पदस्य उपयोगः बहुवचने कृतः । तस्य तात्पर्यम् अस्ति यद्, एकोऽपि प्राणी शोच्यः नास्ति, सर्वेऽपि प्राणिनः अशोच्याः एव इति । शरीरं तु विनाशि एव । तस्य नाशवत्स्वभावत्वाद् । तत्तु प्रतिक्षणं नश्यमानम् अस्ति । परन्तु यः नित्यस्वरूपी अस्ति, तस्य कदापि नाशः न भवति । यदि एषा वास्तविकता ज्ञायते, तर्हि कदापि शोकः न भवति ।

मर्मःसंपादित करें

अत्र एकादशाच्छ्लोकात् त्रिंशश्लोकपर्यन्तं यत् प्रकरणम् अस्ति, तस्मिन् विशेषतया देहदेहिनोः, नित्यानित्ययोः, सदसतोः, अविनाशिविनाशिनोः च विवेकविषये चर्चा विद्यते । अर्थात् तयोः भिन्नतां प्रदर्शयितुमेव तत् प्रकरणम् । यतो हि यावता देहदेहिनोः भिन्नतायाः विवेकः नोद्भवति, तावता कर्म-ज्ञान-भक्तियोगादिषु अनुष्ठानम् असम्भवं भवति । एतावदेव न अपि तु स्वर्गादिलोकानां प्राप्त्यै अपि देहदेहिनोः विवेकः आवश्यकः । किञ्च देहदेहिनोः भेदः न भवति चेद्, देहोत्सर्गोत्तरं स्वर्गम् उत नरकं कः गमिष्यति ? अतः यान्यपि आस्तिकदर्शनानि सन्ति, तानि सर्वाण्यपि शरीरिशरीरयोः भेदं तु अङ्गीकुर्वन्ति एव । अत्र भगवान् तं भेदम् एव स्पष्टयति ।

एतस्मिन् प्रकरणे भगवान् यत्किमपि उपस्थापितवान्, तत्सर्वं मनुष्यस्य अनुभवविषयः अस्ति । यथा देहः अनित्यः, देही च नित्यः इति । यदि एषः देही अनित्यः अभविष्यत्, तर्हि देहस्य परिवर्तनं क जानीयात् ? पूर्वं बाल्यावस्था ततश्च युवावस्था आगच्छति । कदाचिद् रुग्णता तु रोगमुक्तिः । एतादृश्यः परिवर्तनशीलाः अवस्थाः सन्ति एव । परन्तु तासाम् अवस्थानां ज्ञाता देही तथैव भवति । किञ्च परिवर्तनशीलः, अपरिवर्तनशीलश्च कदापि एकः न भवति । अतः एतस्मिन् प्रकरणे भगवता आत्मा, अनात्मा, ब्रह्म, जीवः, प्रकृतिः, पुरुषः, जडः, चेतनः इत्यादीनां दार्शनिकशब्दानाम् उपयोगः अधिकः न कृतः उत किञ्चदिप न कृतः । द्वितीयाध्यायस्य पञ्चदशैकविंशयोः श्लोकयोः पुरुषः इत्यस्य पदस्य उपयोगः कृतः । परन्तु तत्र प्रकृतिपुरुषयोः सन्दर्भे न, अपि तु 'मनुष्यः' इत्यस्मिन् सन्दर्भे एव प्रयोगः अस्ति । यतो हि मनुष्याः दार्शनिकविषयम् अर्थाज्ज्ञानविषयम् उत अभ्यासक्रमविषयम् इत्येव चिन्तयन्ति । अतः एतस्मिन् प्रकरणे भगवता दार्शनिकशब्दानां प्रयोगः न कृतः । यस्मिन् देहदेहिनोः भेदविवेकः जागर्ति, सः न कदापि शोचति । यः दार्शनिकशब्दान् जानाति, तस्य शोकः न गच्छति ।

दर्शनाभ्यासः, तत्त्वानुभवः च भिन्नौ विषयौ स्तः । अभ्यासे तु ब्रह्म, ईश्वरः, जीवः, प्रकृतिः, संसारः इत्यादयः तु ज्ञानविषयाः भवन्ति । अर्थात् अभ्यासी तु ज्ञाता एव भवति । तत्र ब्रह्म, ईश्वरः इत्यादयः तु इन्द्रियान्तःकरणविषयाः भवन्ति । अभ्यासी तु स्वस्य सूचनायां वृद्धिं कृत्वा विद्यां सङ्ग्रहीतुम् इच्छति । परन्तु यः साधकः, मुमुक्षुः, जिज्ञासुः, भक्तश्च भवति, सः अनुभवं कर्तुम् इच्छति । अर्थात् प्रकृतिसंसाराभ्यां सम्बन्धस्य विच्छेदं कृत्वा स्वेन स्वं ज्ञात्वा ब्रह्मणा सह स्वस्य अभिन्नाताम् अनुभवितुम् इच्छति ।

शाङ्करभाष्यम् [३]संपादित करें

अथेदानीं प्रकरणार्थमुपसंहरन्ब्रूते -

देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरवयवत्वान्नित्यत्वाच्च तत्र अवध्योऽयं देहे शरीरे सर्वस्य सर्वगतत्वात्स्थावरादिषु स्थितोऽपि सर्वस्य प्राणिजातस्य देहे वध्यमानेऽपि अयं देही न वध्यः यस्मात् तस्मात् भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुमर्हसि।।

भाष्यार्थःसंपादित करें

अत्र एतस्य विषयस्य उपसंहारं कुर्वन् कथयति यद्, एषः जीवात्मा सर्वव्यापित्वात् सर्वेषु स्थावरजङ्गमादिषु शरीरेषु स्थितः अस्ति । यद्यपि सः शरीरेषु विद्यते, तथापि अवयवरहितत्तवाद्, नित्यत्वाच्च सर्वदा अवध्यः अस्ति । प्राणिनां सम्पूर्णशरीरस्य नाशे सत्यपि तस्य आत्मनः नाशः न शक्येत । अतः भीष्मादीनां सर्वेषां प्राणिनाम् उद्देश्ये त्वया शोकः न करणीयः ।

रामानुजभाष्यम्संपादित करें

सर्वस्य  देवादिदेहिनो  देहे  वध्यमाने अपि  अयं देही नित्यम् अवध्य  इति मन्तव्यः। तस्मात्  सर्वाणि  देवादिस्थावरान्तानि  भूतानि  विषमाकाराणि अपि उक्तेन स्वभावेन स्वरूपतः समानानि नित्यानि च। देहगतं तु वैषम्यम् अनित्यत्वं च। ततो देवादीनि सर्वाणि भूतानि उद्दिश्य  न शोचितुम् अर्हसि  न केवलं भीष्मादीन् प्रति।

भाष्यार्थःसंपादित करें

देवादीनां समस्तजीवानां देहानां वधे सत्यपि तेषु देहेषु स्थितः एषः देही (आत्मा) नित्यः अवध्यः एव अस्ति इति मन्तव्यम् । अतः देवेभ्यः आरभ्य स्थावरपर्यन्तं सर्वेऽपि प्राणिनः विषमाकारिणिषु सत्सु अपि उपर्युक्तस्य स्वभावस्य अनुसारं स्वरूपतः तु समानाः एव सन्ति । विषमता, अनित्यता तु केवलं देहेषु एव अस्ति । अतः न केवलं भीष्मादीनां श्रेष्ठपुरुषाणाम् एव सन्दर्भे, अपि तु देवादीनां सर्वेषां प्राणिनां सन्दर्भे त्वया शोकः न करणीयः ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
आश्चर्यवत्पश्यति कश्चिदेनम्...
देही नित्यमवध्योऽयं... अग्रिमः
स्वधर्ममपि चावेक्ष्य...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

उद्धरणम्संपादित करें

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. विनाशमव्यवयस्यास्य न कश्चित्कर्तुमर्हति, गीता, अ. २, श्लो. १७
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनायसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=देही_नित्यमवध्योऽयं...&oldid=403596" इत्यस्माद् प्रतिप्राप्तम्