जातकर्मसंस्कारः नवजातशिशोः संवर्धनार्थं तथा च तस्य परिपोषणार्थं भवति । एतस्मिन् नाभिवर्धनात्पूर्वं पञ्च ब्राह्मणैः वैश्वानरः अग्नेः स्तुतिः भवति । तथा च आहुतिः अपि देयं भवति । येन शिशोदीर्घायुष्यम् एवम् अभ्युदयश्च भवति ।गर्भकोशात् शिशौ निर्गते जातकर्म विधीयते । पुत्रमुखदर्शनेन पिता नाभिवर्धनात् प्राक् शीतोदकेन सतैलस्नानं विधाय उत्तराभिमुखी भूत्वा यथाविधि जाताकर्म कुर्यात् । जातकर्मणि पितृनुद्दिश्य नान्दीमुखीश्राध्दादिकर्माणि क्रियन्ते । एतत्सर्वं शौचानन्तरमेव कर्त्तव्यम् ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जातकर्मसंस्कारः&oldid=481560" इत्यस्माद् प्रतिप्राप्तम्